@i ##BIBLIOTHECA BUDDHICA. XXI- SPHUTARTHA ABHIDHARMAKOCAVYAKHYA THE WORK OF YACOMITRA SECOND KOCASTHANA EDITED BY Prof. U. Wogihara and prof. Th. Stcherbatsky AND CARRIED THROUGH THE PRESS BY E.E. Obermiller 1931-LENINGRAD CCCP @ii RUSSIAN MATTER## @001 dvitīyaṃ kośasthānam uktānīndriyāṇīti prathamasya dvitīyasya ca kośasthānasya saṃbandhopaniyā- ##96.2 (1a-6)## tatāṃ darśayannāha | uktānīndriyāṇīti prathamakośasthānāvasāne yasmāt dharmārdhamindriyam ityu{1 ##karika I, 47 C.##}ktaṃ | tasmādidamāyātamiti saṃbandha: || ka: punarindriyārtha iti | vaiyāka- raṇairanyathā indriyaśabdārthavyutpatti: krteti | ata: praśnayati ka: punarindriyārtha iti || idi paramaiśvarye iti{2 ##Dhatupatha I, 64.##} paṭhyate | tasya dhātorindantītondriyāṇīti rūpaṃ draṡṭavyaṃ | kathaṃ krtvā | indantīti indrāṇi rapratyaya auṇādika: | indryṇyevendriyāṇīti svārthe gha{3 ghas ##denotes a Taddhita-suffix## iya.}staddhita: || atha vā indantītīndriyaṃ | bahutvāttu bahuvacanena krto nirdeśa: indantītīndriyāṇīti | tasmāt indantī{4 iṃdatī^ ##C,## idaṃtī^ ##T. om. Tib.##}tyasya śabdasya indriyamityādeśa: | katham | avarṇasya rabhāva: tiśabdasya ceyādeśa: | tena nairuktena vidhānena indriyamiti bhavati | tadyathā kuñjara iti | vaiyākaraṇaihi kuñjo ‘syāstīti kuñjara iti matva{5 matu ##denotes a Taddhita-suffix## mat.}rthīyena kuñjaraśabdo vyutpādyate || nairuktaistu tadanā- kuñjara: kuñjacāritvāditi nairuktena nyāyena sādhyate | tadvadihāpi draṡṭavyaṃ | yadi hi vaiyākaraṇanayena indrasyaliṅgamindriyamiti vyutpādyeta | ādhipatyārtha indriyārtho hīyeta | @002 ##96.12 (1b-2)## ādhipatyārthaśceṡyate tasmāditthamindriyaśabdasya vyutpattirnaiṡṭavyeti || drṡṭvā śrutvā ca viṡamaparivarjanāditi | drṡṭvā śvabhrādi śrutvā ca vyāghrādirutaṃ | śvabhrādivyāghrādiruta- ##96.13 (1b-3)## viṡamaparivarjanāt || sasaṃprayogayoriti sacaitasikayo: || rūpadarśanaśabdaśravaṇayo- śceti | cakṡu: paśyati śrotraṃ śrṇotītyādi vaibhāṡikāṇāṃ siddhānta: | tenālamba{1 tenāloca ##MSS.##}naviśe- ##97.2 (1b-4)## ṡalakṡaṇayordarśanaśravaṇayorasādhāraṇakāraṇatve cakṡu:śrotrayorādhipatyaṃ || ātmabhāvaśo- bhāyāṃ pūrvavaditi | aghrāṇādīnāṃ sattvānāṃ akāntarūpatvāt akāntātmabhāvatvādityartha: || ##97.3 (1b-5)## tai: kavaḍīkārāhāraparibhogāditi | tairghrāṇādibhistatparibhogāditi | kathaṃ gandhasya kavaḍīkārāhāratvaṃ | nāsikayorgandhagrāsavyavacchedena kavaḍīkaraṇāt | kathaṃ spraṡṭavyasya kavaḍīkārāhāratvaṃ | kāyena snānābhyaṅgādikaspraṡṭavyasya romakūpamukhagrāsavyavacchedena kavaḍīkaraṇāt | ##96.7 (1a-9)## dvayo: kila iti | kilaśabda: paramatadyotane svamatamasya{2 svamatamalpa ##N,## svamatasya ##T. Qu.## svamatam ##or## svamataṃ tu?} paścādvakṡyate | dvayoriti pratyekamabhisaṃbandha: || ##97.10 (1b-7)## sattvabheda: strīpuruṡa iti | strītyeko nikāyasabhāga: puruṡa ityapara: tayorbheda: || ##97.11 (1b-8)## sattvavikalpa iti stanāde: saṃsthānasya svarasyācārasya cānyathātvaṃ viśeṡa ##97.12 (1b-9)## ityartha: || saṃkleśavyavadānayorityapara iti pūrvācārya: | na sattvabhedavikalpayo: | antareṇā- ##97.13 (1b-10)## pi puruṡendriyaṃ rūpāvacarāṇāṃ vikalpasiddhe: | vikalpakrtaśca{3 ^lpahrtaśca ##NT.##} sattvabheda ityabhiprāya: | tadvi- yuktavikalānāmiti | viyuktāśca te vikalāśca viyuktavikalā: | tābhyāṃ strīpuruṡe- ndriyābhyāṃ viyuktavikalāstadviyuktavikalā: | ke | ṡaṇḍhapaṇḍakobhayavyañjanā: tadviyu- ktā: | ṡaṇḍhapaṇḍakā: teṡāṃ strīpuruṡendriyābhāvāt | ṡaṇḍhapaṇḍakānāṃ puna: ka: prativiśeṡa: | ṡaṇḍhakā: svabhāvato ni:strīpuruṡendriyā: | paṇḍakā upakrameṇopahatendriyā: | vinaye tu @003 paṇḍakā eva pañca paṭhyante | prakrtipaṇḍaka: īrṡyāpaṇḍaka: pakṡapaṇḍaka: āsekapaṇḍaka: lūnapa- ṇḍakaśceti | tatra prakrtipaṇḍaka: ṡaṇḍha ihābhipreta: | yasya hi prakrtyā vyañjanaṃ nāsti sa prakrtipaṇḍaka: | śeṡā iha paṇḍakā iṡyante | lūnapaṇḍako hi tāvadindriyacchedād indriyavikala iti sphuṭa eṡa: | pakṡapaṇḍakādayastvindriyākarmaṇyatvena tadvikalā eva | indriyakarmaṇyatvakāle ‘pi tadvikalā iti vyavasthāpyanta eva | tadindriyakarmaṇyatvasya puruṡasukhaviśeṡājanakatvātprasavājanakatvācca indriyasadbhāvāśaṅkānivrttyarthameva ceha ṡaṇḍha- paṇḍakā iti prthakpāṭha: | anyathā hi vinayavadihāpyabhidharme{1 ^rma ##MSS.##} paṇḍakā ityeva{2 ##^vam CN.##} paṭhyeran | ubhayavyañjanāstadvikalā: sthānabhraṃśavaikalyādalpasukhahetutvavaikalyācca | apare vyā- cakṡate | tadviyuktā: ṡaṇḍhā: | tadvikalā: paṇḍakā: upakramavaikalyāt | ubhayavyañjanāśca tadvikalā: sthānabhraṃśavaikalyāt alpasukhahetutvavaikalyācceti | teṡāmasaṃvarādīni na ##97.15 (2a-1)## bhavanti | nrṇāmasaṃvaro hitvā ṡaṇḍhapaṇḍadvidhākrtīn{3. ##karika IV, 44ab.##} | ānantaryaṃ ṡaṇḍhādīnāṃ tu neṡyate | alpopakārālajjitvāt{4 ##karika IV, 98abc.##} | chiṃnatti strī pumān drṡṭicarita{5 ##K. IV, 81ab.##} | iti vacanāt | strīpuruṡāṇāṃ tu tāni bhavanti | ata: saṃkleśe ādhipatyaṃ strīpu- ruṡendriyayo: | saṃvaraphalaprāptivairāgyāṇi ceti | saṃvarastrividha: prātimokṡasaṃvaro ##97.16 (2a-1)## dhyānasaṃvaro ‘nāsravasaṃvaraśca | teṡāmeko ‘pi saṃvaro na bhavati kimaṅga sarva: | saṃvaro ‘pyevam iti{6 ##K. IV, 44c.##} vavanāt | ata eva ca srotaāpattyādiphalaprāpti: kāmādivairāgyaṃ ca teṡāṃ na saṃbha- vati | strīpuruṡāṇāṃ tu bhavatīti | ato vyavadāne ‘pi strīpuruṡendriyayorādhipatyamiti || @004 ##97.17 (2a-2)## nikāyasabhāgasaṃbandhasaṃdhāraṇayoriti | jīvitendriyasya nikāyasabhāgotpattau | ni- ##97.19 (2a-3)## kāyasabhāgasaṃbandhe tasyādhipatyaṃ vyavasthāpyate | nikāyasabhāgasaṃdhāraṇe cādhipatyaṃ | jīvitendriyavaśena tadūrdhvamavasthānāt || manaindriyasya punarbhavasaṃbandha iti | kliṡṭena punarbhavasaṃbandhāt | jīvitendriyādasya ko viśeṡa: | jīvitendriyasya antarābhava eva saṃbandhanaṃ | manaindriyasya tūpapattibhave ‘pi | samānakālaṃ ca jīvitendriyaṃ nikāyasabhāgena tatsaṃbandhanaṃ karoti | manaindriyaṃ tu bhinnakālamapi punarbhave{1 ^rbhava ##MSS.##} tatsaṃbandhanaṃ karoti | vaśibhāvānuvartanaṃ iti | cittasya vaśibhāvamanuvartate loko dharmo vā yathoktaṃ | cittenāyaṃ ##98.5 (2a-5)## loko nīyata iti vistara: | gāthāyāmapyuktaṃ | cittena nīyate lokaścittena parikrṡyate{2 ^rihrṡyate ##MSS.##} ekadharmasya cittasya sarvadharmā vaśānugā ##98.10 (2a-9)## iti || rāgādīnāṃ tadanuśāyitvāditi | teṡu sukhādiṡu anuśāyituṃ śīlameṡā- mālanvanata: saṃprayogato vā | ta ime tadanuśāyino rāgādaya: | tadbhāvastadanuśāyitvaṃ | tasmāditi | yathoktaṃ sukhāyāṃ vedanāyāṃ rāgo ‘nuśete du:khāyāṃ dveṡa: adu:khāsukhāyāṃ ##98.12 (2a-10)## moha iti{3 ##3b4.##} || tairhi vyavadāyata iti | tairviśrudhyatītyartha: | tadevaṃ kleśaviśuddhā- veṡāṃ śraddhādīnāmādhipatyamuktaṃ bhavati || vyavadāne ‘pi sukhādīnāmādhipatyamityapara iti | na kevalaṃ saṃkleśe sukhādīnāmādhipatyaṃ | kiṃ tarhi | vyavadāne ‘pītyapiśabda- syārtha: | ābhidhārmikā: kecidevamāhu: | vyavadāne ‘pi teṡāmādhipatyamastīti āga- ##98.14 (2b-1)## mamānayanti yasmāt sukhitasya cittaṃ samādhīyata ityuktaṃ sūtre | du:khopaniṡacchra- ddhā | du:khamupaniṡadasyā: seyaṃ śraddhā du:khopaniṡad du:khahetuketyartha: | du:khe sati kasyaciddharme ratnatraye vā śraddhā jāyate pravrajyāṃ vā{4 cā^ ##NT.##}bhilaṡati | ṡaṇaiṡkramyāśritā: sau- @005 manasyādaya iti | ṡaṇṇaiṡkramyāśritāni saumanasyāni ṡaṇṇaiṡkramyāśritāni daurmanasyā- ni ṡaṇṇaiṡkramyāśritā upekṡā: | naiṡkramyaṃ sāsravo ‘nāsravo{1 sāsravānāsravo ##MSS.##}mārga: | dhāto: saṃsārādvā ni- ṡkramaṇaṃ vairāgyamityapare | yathoktaṃ sūtre | cakṡurvijñeyāni rūpāṇi pratītyotpadyate sau- manasyaṃ naiṡkramyāśritaṃ naiṡkramyālambanamityartha: | naiṡkramyānukūlamiti vā | evaṃ yāva- nmana: pratītya dharmāṃśca{2 ^rmāśca ##MSS.##} utpadyate saumanasyaṃ naiṡkramyāśritamiti | tathā cakṡurvijñeyāni rūpāṇi pratītya utpadyate daurmanasyaṃ naiṡkramyāśritam | evaṃ yāvanmana: | tathā cakṡurvijñe- yāni rūpāṇi pratītyotpadyate upekṡā naiṡkramyāśritā | evaṃ yāvanmana: | naiṡkramyaṃ prāpsyāmīti kasyacitsaumanasyaṃ | na naiṡkramyāya mayā yatna: kriyate iti kasyaciddau- rmanasyaṃ | kasyacitpratisaṃkhyāyopekṡā teṡu rūpādiṡu bhavati || apare punarāhuriti sautrantikā: | vijñāya viṡamaparihārāditi | vijñānena ##98.17 (2b-2)## viṡamaparihāra: kriyate | na cakṡu:śrotreṇetyabhiprāya: | nāpi vijñānādanyadrūpadarśanaṃ ##99.1 (2b-3)## śabdaśravaṇaṃ vāstīti | na rūpadarśanaśabdaśravaṇaṃ grahaṇavyatiriktaṃ vicāryamāṇaṃ labhyate | grahaṇaṃ ca vijñānameveti nānyadbhavati | tasmāccakṡu:śrotravijñānayo: sasaṃprayogayorutpa- ttau yadādhipatyamuktaṃ tadeva tadbhavati | nānyatrādhipatyametadityabhiprāya: ||1|| ##99.10 (3a-1)## manasa: puna: sarvārthopalabdhāviti{3 ^palaṃbhāviti ##MSS.##} | svārthopalabdhyādhipatyād{4 ##Karika II, 2a.##} ityeva siddhe manasa: sarvārthopalabdhāviti vacanaṃ | dharmadhātorasarvadharmasvabhāvatvāt | vyākhyātaṃ caitatpurastāt || nanu cārthānāmapyatrādhipatyamiti | dvayaṃ pratītya vi- ##99.12 (3a-2)## jñānasyotpattiriti vacanāt || adhikaṃ hi prabhutvamādhipatyamiti | adhika: prabhura- ##99.13 (3a-3)## dhipati: tadbhāva ādhipatya{5 ādhepatya^ ##NT,## ādhetya^ ##C.##}miti | sarvarūpopalabdhau sāmānyakāraṇatvāditi | nīla- ##99.14 (3a-4)## @006 ##99.17 (3a-5)## pītādisarvarūpopalabdhau ekarūpasya cakṡuṡa: kāraṇatvāt | na{1 nanu ##MSS.##} tu rūpasyaikarūpasya nīla- pītādisarvarūpopalabdhau kāraṇatvaṃ | na hi nīlarūpaṃ pītarūpopalabdhau kāraṇaṃ bhavati | tatpaṭumandatādyanuvidhānāccopalabdheriti | yasmādupalabdhiścakṡurādipaṭumandatāma- nuvidhatte | tadyathā paṭuni cakṡuṡi paṭvī tadupalabdhi: mande mandeti | ādiśabdena akuśa- lakuśalasavedanāvedanānuvidhānaṃ | akuśale manasi akuśalopalabdhi: | kuśale kuśalā | savedane savedanā | avedane ‘vedaneti{2 tivāveneti ##N,## vāvedaneti ##C.## cāvedaneti ##T.##} na rūpasya paṭumandatādyanuvidhatte upalabdhi: | tenāha tadviparyayāditi | tasmāccakṡurādīnāmadhikamaiśvaryaṃ na rūpādīnāṃ || ##99.7 (2b-6)## kāyātstrīpuruṡendriye ityatra sādhanaṃ | kāyendriyasvabhāvaṃ strīpuruṡendriyaṃ spraṡṭavyavijñānajanakatvāt astrīpuru- ##100.6 (3a-9)## ṡendriyasvabhāvakāyendriyavat | vaidharmyeṇa cakṡurindriyavat || stryākrtisvaraceṡṭābhi- prāyā iti | stryabhiprāyapuruṡābhiprāyayorviparyayeṇa | tadevaṃ sati sattvavikalpa eva strīpuruṡendriyayorāṃdhipatyaṃ ||2|| ##100.15 (3b-2)## nikāyasabhāgasthitau jīvitendriyasyādhipatyaṃ | na tu vaibhāṡikavat nikā- yasabhāgasaṃbandhe | tatra manasa evādhipatyāt || saṃkleśe vedanānāmiti | atra vaibhāṡikai: ##101.2 (3b-5)## sārdhamaikamatyaṃ || tathā hi tairiti vistara: | tathā hi tai: śraddhādibhi: kleśāśca viṡkambhyante laukikamārgagatairmārgaścāvāhyate nirvedhabhāgīyādigatai: | tadevaṃ vyavadāna- saṃbhāre śraddhādīnāṃ pratyekamādhipatyamuktaṃ bhavati ||3|| ##101.14 (3b-10)## na hyavimuktacittasyāsti parinirvāṇamiti | ājñātāvīndriyaṃ kṡayajñā- nādi anāsravamindriyaṃ | tadeva ca vimuktaṃ kleśavimuktyā saṃtānavimuktyā ca | tatprā- @007 ptasya nirupadhiśeṡani{1 ^śeṡe ni^ ##N.##}rvāṇaṃ bhavati | tasmādājñātāvīndriyasya nirupadhiśeṡani{1 ^śeṡe ni^ ##N.##}rvāṇa- mādhipatyaṃ vyavasthāpyate || drṡṭadharmasukhavihāraṃ pratīti vistara: | drṡṭo dharmo ##102.2 (4a-)## drṡṭadharma: | drṡṭajanmetyartha: | sukho vihāra: sukhavihāra: | drṡṭadharme sukhavihāra: drṡṭadharma- sukhavihāra: | taṃ pratyājñātāvīndriyasyādhipatyaṃ | vimuktiprītisukhapratisaṃveda- nāditi | vimukti: kleśaprahāṇaṃ | prīti: saumanasyaṃ | sukhaṃ prasrabdhisukhaṃ | vimuktyā prītisukhasya pratisaṃvedanaṃ vimuktiprītisukhapratisaṃvedanaṃ | tasmāditi | taduktaṃ bhavati vimuktiprītisukhapratisaṃvedanameva drṡṭadharmasukhavihāra iti || vākpāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyamiti | sāṃkhyā- ##102.7 (4a-6)## ścakṡurindriyādivyatiriktāni vāgindriyādīni kalpayanti | vāgindriyaṃ yena vacanaṃ kriyate | pāṇīndriyaṃ yena kiṃciddravyamādīyate | yādendriyaṃ yena viharaṇaṃ kriyate cekramaṇamityartha: | pāṭivandriyaṃ yena purīṡotsarga: kriyate | upasthendriyaṃ kāyendriyai- kadeśavyatiriktaṃ yenānanda: sukhaviśeṡa: prāpyate || na khalūpasaṃkhyātavyamavidyādī- ##102.10 (4a-7)## nāmindriyatvaṃ yenārthena bhagavatā dvāviṃśatirindriyāṇyuktāni | tatrāvidyādīnāmayo- gāt ||4|| ko ‘sāvartha ityāha cittāśrayastadvikalpa ##102.12 (4a-6)## iti vistara: | cittasyāśrayastadāśrayasya vikalpa: | sthiti: saṃkleśo vyavadāne saṃbhāro vyavadānaṃ ca | iti | etacca ṡaḍāyatanaṃ maulaṃ sattvadravyamiti | taditareṡāṃ tadāśritatvāt | tathā ##102.18 (4b-1)## hi ṡaḍindriyādhipatyasaṃbhūtamindriyādhiṡṭhānaṃ | ṡaḍvā viṡayā vijñānakāyāśca{2 ^ścā ##MSS.##} | tadetadapi @008 sattvadravyamiṡyate | na tu maulaṃ | na hyadhiṡṭhānādyādhipatyasaṃbhūtaṃ ṡaḍāyatanamiti || ##103.3 (4b-3)## vyavadānasaṃbharaṇaṃ pañcabhiriti | śraddhādibhi: || vyavadānaṃ tribhiriti | anājñāta- mājñāsyāmīndriyādibhi: ||5|| ##103.13 (4b-5)## apara: kalpa: ##103.7 (4b-6)## pravrtterāśrayotpattir iti vistara: | pravrttipakṡaṃ nivrttipakṡaṃ cādhikrtyocyate | pravrtte: saṃsārasyāśraya utpatti: sthiti: upabhogaśca || nivrtterapi nirvāṇasyāśraya utpatti: sthitirupabhogaśca | etāvatā ca puruṡārthaparisamā- ptiriti nirarthikā tadanyondrayaprajñapti: | bhavatāmāpa puruṡārthaparisamāpti: paṭhyate | tasya śabdādyupalabdhirādirguṇapuruṡāntaropalābdharanta{1 ^raṃtara ##N.##} iti || tatra ṡaḍāyatanaṃ mūlasattvadravyabhūtaṃ ##103.14 (4b-9)## saṃsaratīti pravrtterāśraya: | utpatti: strīpuruṡendriye iti | utpadyate ‘syā ityutpa- tti: | kasmādityāha tata utpatte: | kasya | ṡaḍāyatanasya | mana:kāyendriyayo: sākṡāttābhyā- mutpatte: | cakṡurādīnāṃ caturṇāṃ krameṇotpatte: sthitirjīvitendriyeṇa ṡaḍāyatanāvasthā- nāt | upabhogo vedanābhi: sukhādibhi: || śraddhādayo hi nivrtterāśraya iti | śraddhā- ##103.16,18 (4b-10, 5a-1)## dīnāṃ pratiṡṭhābhūtatvāt | ājñāsyāmāndriyaṃ prabhava iti ādibhava:{2 ādibhavata: ##N,## ābhava: ##C.##} prathamato ‘nāsravo- ##104.1 (5a-2)## tpatte: | sthitirājñendriyaṃ prāvandhikatvāt | upabhoga ājñātāvīndrayeṇeti | tena vi- ##104.4 (5a-3)## muktiprītisukhapratisaṃvedanāt | ata etāvantyevendriyāṇīti nāvidyādīnāmindriyatva- @009 miṡṭamityartha: | ata eva caiṡāmeṡo ‘nukrama iti | cakṡurindriyaṃ yāvadājñātāvīndriyami- ti pravrttinivrttyorāśrayādibhāvāt || vācastu nendriyatvaṃ | vacane śikṡāviśeṡāpekṡa- ##104.5 (5a-4)## tvāt | jātamātro hi bālako vinaiva śikṡayā cakṡuṡā rūpāṇi paśyati | na tvevaṃ vacanaṃ karoti | tasmādindriyakarmātikrāntatvāt na vāgindriyaṃ bhavitumarhati | jihvendriyādidha- ṡṭhānasyaiva tvetatkarma vacanamiti || pāṇipādasya cādānaviharaṇādananyatvāditi | pā- ##104.7 (5a-5)## ṇireva hyanyathānyatra cotpanna ādānamucyate | pāda eva cānyathānyatra cotpanno vi- ##104.9 (5a-6)## haraṇamiti | karmābhāvāt svātmani ca vattivirodhāt{1 ^ttinirodhāt ##MSS.##} na pāṇipādasyendriyatvaṃ || uraga- prabhrtīnāmiti | sarpādīnāṃ pāṇipādaṃ nāsti | atha ca teṡāmādānaviharaṇaṃ bhavati na pāṇipādasyendriyatvaṃ | teṡāmapyasti sūkṡmamiti cet | na | sādhyatvāt || pāyorapi nendri- ##104.10 (5a-7)## yatvam utsarga iti aśrucyutsarge | gurudravyasya yasya kasyacidākāśe chidre sarvatra ##104.11 (5a-8)## pāyusthānādanyatrāpi patanāt | gurudravyasya gurutvādeva svayaṃ patanaṃ nendriyakrtaṃ | vāyu- nā ca tatpreraṇāditi | vāyunā tasya guroraśucidravyasya preraṇā vāyoreva tatkarma syāt na pāṭivandriyasya | tadanupalabdhe: || upasthasyāpi nendriyatvaṃ ānanda iti | kāye- ##104.13 (5a-9)## ndriyaikadeśastrīpuruṡendriyavyatiriktakalpitasya upasthasya nendriyatvaṃ ānande kāyondra- yaikadeśabhūtastrīpuruṡendriyakrtaṃ hi tat | kliṡṭaṃ saukhyamiti vākyārtha: || kaṇṭhadantā- ##104.15 (5a-10)## kṡivartmāṅguliparvaṇāmapīti vistara: | yadi yathoktātkāraṇāt etāvantyevendriyā- ṇīti neṡyate | kaṇṭhasyābhyavaharaṇe | dantasya carvaṇe | akṡivartmana unmeṡanimeṡe | parvaṇa: asthisaṃdhisaṃkocavikāsakriyāyāmindriyatvaṃ prasajyeta || sarvasya vā ##104.17 (4b-1)## kāraṇabhūtasyeti vistara: | sarvasya vā kāraṇabhūtasya bījāde: svasyāṃ kriyāyāṃ svakāryakriyāyāṃ aṅkurādilakṡaṇāyāmindriyatvaṃ prasajyeteti adhikrtaṃ | yadi yasya yatra puruṡakāro ‘sti | tasya tatrendriyatvamiṡyate | sa ca niyamahetu: pūrvokto neṡyate | tasmādayaktaṃ vāgādīnāmindriyatvaṃ || @010 ##104.19 (5b-3)## tatra cakṡurādīnāmiti vistara: | tatreti vākyopanyāse | krto nirdeśa iti | tadvijñānāśrayā rūpaprasādāścakṡurādaya:{1 ##Karika I, 9cd.##} | kāyātstrīpuruṡendriye{2 ##Karika II, 2c.##} | vijñānaṃ prativijñaptir{3 ##Karika I, 16a.##} | iti || jīvitendriyasyeti | āyurjīvitamādhāra ūṡmavijñānayorhi ya ##105.3 (5b-5)## ityatra || śraddhādīnāṃ caitteṡviti | śraddhāpramāda: prasrabdhir {5 ##K. II. 26a.##}ityatra pradeśe || nanu ca vedanāyā api{6 avi ##MSS.##} krto nirdeśa: | caitteṡu ca kariṡyate | vedanānubhava iti{7 ##K. I, 14c.##} || vedanā cetanā saṃjñā | iti{8 ##K. II, 25a.##} vacanāt || satyaṃ sāmānyaṃ rūpaṃ vedanāyā uktaṃ vakṡyate ca | viśeṡavibhāgarūpaṃ tviha ##105.2 (5b-4)## vivakṡitaṃ iti sukhādīnāṃ kartavyo nirdeśa iti āha || ājñāsyāmīndriyādīnāṃ tarhi na kartavya: | yasmānmanaso lakṡaṇamuktaṃ śraddhādīnāṃ caitteṡu kariṡyate | sukhasaumanasyopekṡā- ṇāmiha kriyate | eṡāmapi kartavya eva | yasmānnavadravyasvabhāvatvaṃ eṡāṃ darśayitavyaṃ | {4 ##K. II, 46ab.##} @011 etasyāṃ cāvasthāyāmetāni nava dravyāṇi anājñātamājñāsyāmīndriyākhyāṃ labhante | eta- syāmavasthāyāmājñendriyākhyāmetasyāmājñātāvīndriyākhyāṃ labhanta iti | sa eṡāmavasthā- viśeṡo darśayitavya ityata: sūktametat sukhādīnāmājñāsyāmīndriyādīnāṃ ca kartavya iti ||6|| asātā yā kāyikī vedanā ##105.6 (5b-7)## iti | asāteti sātānivrttyarthaṃ | kāyikīti mānasīnivrttyarthaṃ || tatra kāyāścakṡurādaya: pañca paramāṇusaṃcayātmakatvāt | tatra kāye bhavā kāyena vā āśrayeṇa saha caratīti kā- yikī | yā upaghātikā pañcendriyāśrayā vedanā | tat ##105.11(6a-1)## du:khendriyam ##105.7,8 (5b-7)## ityavagantavyaṃ | sukhaṃ sātā iti | atrendriyamityanuvartate kāyikīti ca | sāteti grahaṇamasātānivrttyarthaṃ | tade- taduktaṃ bhavati | tatsukhendriyaṃ | yānugrāhikā pañcendriyāśrayā vedaneti || ##105.13 (6a-2)## dhyāne trtīye tu caitasī sā sukhendriyam ##105.8 (5b-7)## iti | trtīye tu dhyāne caitasyapi sātā vedanā sukhendriyamiti vyavasthāpyate | kasmā- ccaitasyeva sātā tatra grhyate | na kāyikīti ata āha | na hi tatra kāyikī ##105.16 (6a-3)## vedanāsti{1 ^danānāsti ##NT.##} pañcavijñānakāyābhāvāditi | trtīye dhyāne{2. kasmānmāna ##MSS.##}kasmātsā na{2. kasmānmāna ##MSS.##} saumanasye- @012 ##106.7 (6a-5)## ndriyaṃ | ata āha | trtīye tu dhyāne prītivītarāgatvāt sukhendriyameva sā | na saumanasyendriyaṃ | sātatvāddhi sukhamucyate | na prītirasaṃpraharṡākāratvāt | tathā hi sūtra uktaṃ | prītervirāgādupekṡako viharatīti vistareṇa yāvatsmrtimān{1 ^māna ##MSS.##} sukhavi- hārī trtīyaṃ dhyānamupasaṃpadya viharatīti || saumanasyādanyā prītiriti cet | ata ##106.9 (6a-6)## āha | prītirhi saumanasyamiti ||7|| ##106.2 (5b-8)## asātā caitasī puna: daurmanasyam ##(6a-7)## ityupaghātikā caitasikī vedanā daurmanasyaṃ | ##106.3 (5b-8)## upekṡā tu madhyā iti | upekṡendriyaṃ tu yā madhyā vedanā | naiva sātā nāsātetyartha: | ubhayī iti | ubhayāvayavāvasyā ubhayī | kāyikī caitasikītyartha: | avikalpanād ##106.16 (6a-10)## iti | abhinirūpaṇāvikalpābhāvādityartha: || prāyeṇeti grahaṇaṃ samādhijavipākajaprī- tisukhaparivarjanārthaṃ | na tu kāyikamiti | na tu kāyikaṃ sukhadu:khaṃ vikalpanādu- ##106.17 (6b-1)## tpadyate | kiṃ kāraṇamityāha | viṡayavaśādarhatāmapyutpatteriti | prahīṇapriyāpriya- vikalpānāmapyarhatāṃ viṡayavaśenaiva kāyikasukhadu:khotpādāt | atastayorindriyatvena bheda iti | tayo: kāyikacaitasikayo: sukhayordu:khayośca indriyatvena bheda: prthaktvaṃ sukhendriyaṃ @013 saumanasyendriyaṃ du:khendriyaṃ daurmanasyendriyamiti | upekṡā tu svarasenaivānabhisaṃskāreṇā- ##107.1 (6b-2)## vikalpayata evānabhinirūpayata{1 ^payita ##N.##} evotpadyate kāyikī caitasikī vā vipākajā naiṡyandikī vā | tasmādekamindriyaṃ kriyate indriyatvenābheda upekṡendriyamiti || anyathā ##107.2 (6b-3)## ca kāyikamiti vistara: | anyenānubhavarūpaviśeṡeṇa kāyikaṃ sukhamanugrhṇāti | anyena caitasikaṃ | sthiraṃ hi kāyikaṃ | asthiraṃ hi caitasikaṃ | evaṃ du:khamanyenā- nubhavarūpaviśeṡeṇa kāyikamupahanti anyena caitasikamiti || upekṡāyāṃ tveṡa vi- ##107.5 (6b-4)## kalpa iti | eṡa svarūpaviśeṡalakṡaṇo vikalpo nāsti | ata upekṡaṇaṃ prati upe- kṡāyāṃ{2 ##Sic MSS.## = ? upekṡākāryaṃ} prati avikalpanāt asvabhāvaviśeṡādabheda: || drgbhāvanāśaikṡapatha ##107.7 (5b-9)## iti | drgdarśanaṃ drśo bhāvanāyā aśaikṡasya ca panthā drgbhāvanāśaikṡapatha: || tasminneva mārgatraye yāni mana:sukhasaumanasyopekṡāśraddhāvīryasmrtisamādhiprajñā- ##107.13 (6b-5)## khyāni nava dravyāṇi | tāni darśanamārge anājñātamājñānyānīndriyaṃ bhāva- ##107.14 (6b-6)## nāmārge ājñendriyamaśaikṡamārge ājñātāvīndriyamiti vyavasthāpyante | anyonya- mapekṡyamāṇāni tāni nava dravyāṇi tattannāma labhante | naveti ca kalāpāntarā- pekṡayai{3 ^kṡyai ##N,## ^kṡai ##CT.##}vamuktaṃ | na tvekasmiṃścittakalāpe nava dravyāṇi bhavanti | sukhasaumanasyope- kṡendriyāṇāmekatarasyaiva bhāvāt | yadi hi sa mārgo ‘nāgamyadhyānāntaracatuthadhyā- nākāśavijñānākiṃcanyāyatanabhūmika: | tatropekṡendriyameva | na sukhasaumanasyendriye | yadi prathamadvitīyadhyānabhūmika: | tatra saumanasyendriyameva | yadi trtīyadhyānabhūmika: | tatra @014 ##107.17 (6b-8)## sukhendriyameva nānyaditi || anājñātamājñātuṃ pravrtta iti | anājñātaṃ satyacatu- ṡṭayaṃ ājñātuṃ vedituṃ pravrtta: ājñāsyāmīti prārabdha: | tasyendriyamanājñātamājñā- ##107.18 (6b-9)## syāmīndriyaṃ aluksamāsa: ākhyātapratirūpakaścāyamājñāsyāmīti śabda: || bhāva- ##108.1 (6b-10)## nāmārge nāstyapūrvamājñeyaṃ | tadeva tu satyacatuṡṭayamājānāti śeṡānuśayaprahā- ṇārthaṃ | bhāvanāheyakleśaprahāṇārthaṃ | tasyājñasya pudgalasyendriyamājñendriyam | ājñameve- ##108.2 (7a-1)## ndriyamiti vā || aśaikṡamārge tvājñātamityavagama: ājñātāva iti | arthaka{1 atha ##MSS.##}thana- mātrametat | śabdavigrahastvevaṃ kartavya: | ājñātamityāvaṃ{2 ^mityeva ##MSS.##} ājñātāva: | avate: ghañi{3 ghañ ##denotes a Krt-suffix## a.##} ##108.3 (7a-2)## rūpametadāva iti | so{4 sā ##MSS.##} ‘syāstīti matva{5 matu ##denotes a Taddhita-suffix## mat.}rthīya: ājñātāvī || ājñātamavituṃ śīlamasyeti veti | tācchīliko ṇini:{6 ṇini ##denotes a Krt-suffix## in.} || tathābhūtasyendriyamiti | tathābhūtasya pudgalasyendriyaṃ ājñātāvina ityartha: ||8|| ##107.8 (7a-6)## amalaṃ trayam iti | amalameva trayamityavadhāryate || nanu cāyamanāsravasāsravaprakārabheda: ukto dhātu- nirdeśe anāsravā mārgasatyam iti{7 ##Karika I, 5a.##} | tathā sāsravānāsravā ete traya: śeṡāstu sāsravā: ityā{8 ##Karika I, 31ab.##}divacanāt || satyamukto ‘yamevamādi: prakārabheda: | sa tu sāmānyarūpeṇokto na bhedarūpeṇa | ata: śiṡyasukhapratipattyarthamayamevamādiprakārabheda: pratipadarūpeṇa punarabhi- dhīyate ityevamavagantavyaṃ || @015 dvidhā naveti na sūtrayitavyaṃ{1 ^vya: ##MSS.##} | ekāntānāsravasāsravanirdhāraṇādeva hi dvidhā naveti siddhe: | yadi hyetāni navaikāntanānāsravāṇi syu: ekāntānāsraveṡu ājñāsyāmī- ndriyādiṡu paṭhyeran | tathaikāntasāsravāṇi syu: | ekāntasāsraveṡu rūpīndriyajīvi- tadu:khadaurmanasyeṡu paṭhyeran{2 paśyeran ##NT,## madhyaran ##C.##} | na caivaṃ{3 navaivaṃ ##MSS.##} | ato nava dvidhā iti siddhaṃ | astyetadevaṃ | matāntaranivrttyarthaṃ tu punaridamucyate | nava dvidhā ##107.10 (7a-7)## iti | dvidhaiva nava | nānāsravāṇi yathaike kathayanti | tatsiddhaye cāgamamānayanti | yasye- ##109.2 (7b-2)## mānīti vistara: | sarveṇa sarvāṇi na santīti | sarveṇa prakāreṇa mrdumadhyādhimā- trabhedena | sarvāṇīti pañcāpi na santītyartha: | prthagjanapakṡāvasthitaṃ vadāmīti vaca- ##109.3 (7b-3)## nāt | arthādetaduktaṃ bhavati yasyemāni santi | sa ārya iti || nedaṃ jñāpakaṃ | teṡā- manāsravatvamadhikrtyetyācārya: | tathā hyāryapudgalavyavasthānaṃ krtvā yasyemānītyā- ##109.6 (7b-4)## heti | kathaṃ | pañcemāni bhikṡava indriyāṇi | katamāni pañca | śraddhendriyaṃ yāvatprajñendriyaṃ | eṡāṃ pañcānāmindriyāṇāṃ tīkṡṇatvātparipūrṇatvādarhanbhavati | tatastanutarairmrdutarairanāgāmī bhavati | tatastanutarairmrdutarai: sakrdāgāmī | tatastanutarairmrdutarai: srotaāpanna: | tato ‘pi tanutarairmrdutarairdharmānusārī | tatastanutarairmrdutarai: śraddhānusārī | iti hi bhikṡava indriyapāra- mitāṃ pratītya phalapāramitā prajñāyate | phalapāramitāṃ pratītya pudgalapāramitā prajñāyate | yasyemāni pañcendriyāṇi sarveṇa sarvāṇi na santi | tamahaṃ bāhyaṃ prthagjanapakṡāva- sthitaṃ vadāmīti | tadevamāryapudgalavyavasthānaṃ krtvā yasyemānītyāha bhagavāniti || @016 ##109.8 (7b-5)## prthagjano vā dvividha iti | ābhyantarakaśca bāhyakaśca | asamucchinnakuśalamūla ##109.9 (7b-6)## ābhyantarako bauddhasaṃgrhītatvāt | samucchinnakuśalamūlastu bāhyakastadviparyayāt | ata eva ca bāhyamiti viśeṡaṇaṃ | itarathā hi prthagjanapakṡāvasthitaṃ vadāmītyevāva- ##109.11 (7b-7)## kṡyat | uktaṃ ca sūtra{1 ##Cf. 23b 18, Vinaya-pitaka (Mahavagga) I, 4 1. 32 et seq., Lalitavistara (Lefmann) 392 1. 8 et seq.##} iti | atha bhagavato ‘cirābhisaṃbuddhasyaitadabhavat | adhigato me dharmo gambhīro gambhīrāvabhāsa: durdarśo duravabodha: atarkyo ‘tarkāvacara: sūkṡmo nipuṇa: paṇḍitavi- jñavedanīya: | taṃ cāhaṃ pareṡāmāvedayeyaṃ | taṃ ca pare na vijānīyu: | sa mama syādvighāta: | syā- tklamatha: | syāccetaso ‘nudaya: | yannvahamekākī araṇye pravaṇe drṡṭadharmasukhavihāratāyogama- nuyukto vihareyaṃ || atha brahmaṇa: sahāpaterbrahmaloke sthitasyaitadabhavat | naśyati vatāyaṃ loka: | praṇaśyati vatāyaṃ loka: | yatredānīṃ kadācitkarhicittathāgatā arhanta: samyaksaṃ- buddhā loke utpadyante | tadyathā udumvarapuṡpaṃ | tasya cādya bhagavato ‘lpotsukavihāratā- yāṃ cittaṃ krāmati | na dharmadeśanāyāṃ | yannvahaṃ gatvādhyeṡayeyaṃ | atha brahmā sahāpati: tadyathā balavān puruṡa: sammiñjitaṃ bāhuṃ prasārayet | prasāritaṃ vā sammiñjayet | evameva brahmā sahāpati: brahmaloke ‘ntarhito bhagavata: purastāt pratyasthāt | atha brahmā tasyāṃ velāyāṃ gāthāmabhāṡata | prādurvabhūva magadheṡu pūrvaṃ dharmo hyaśuddha: samalānuvaddha: | apāvrṇīṡva amrtasya dvāraṃ badasva dharmaṃ virajaṃ{2 ^rajo ##MSS.##} niraṅgaṇaṃ{3 ^ganaṃ ##MSS.##} || atha bhagavān tasyāṃ velāyāmime gāthe abhāṡat | @017 krcchreṇa me adhigato brahman khilāṃ pravidālya{1 ##Sic MSS. contra metrum## ? vidāliya.} bhavarāgaparītaiśca nāyaṃ dharma: susaṃbudha:{2 ^saṃbodha: ##MSS. contra metrum; cf. Vinayapitaka I, 5, 9.##} | pratisrotopamaṃ mārgaṃ gabhīramatidurdrśaṃ na drakṡyante rāgaraktāstama:skandhena cāvrtā: || brahmāvocat | santi bhadanta sattvā loke jātā loke vrddhāstīkṡṇendriyā api ##109.11 (7b-8)## madhyendriyā api mrdvindriyā apītyapravartite eva dharmacakra iti vistara: || indriyāṇi śraddhādīni | yai: te bhavyā uktā: | yasmādapravartite ‘pi dharmacakre santi tī- kṡṇendriyā ityādyuktaṃ | tasmātsantyeva sāsravāṇi śraddhādīnīti || sadevakāllokā- ##109.14, 18. (7b-9,10)## diti vistara: | na tāvadahamasmātsadevakāllokātsamārakātsabrahmakātsaśramaṇabrāhma- ṇikāyā: prajāyā: sadevamānuṡāyā mukto ni:srto visaṃyukto viprayukto viparyāsāpa- gatena cetasā vahulaṃ vyahārṡa{3 vyavahārṡami ##NT,## ^harṡami ##C.##}miti vistaravacanaṃ | na cānāsravāṇāmeṡa{4 ^meva ##NC.##} parīkṡā- ##109.19 (8a-1)## prakāra iti | na hyanāsravāṇāṃ āsvāda ādīnavo ni:saraṇaṃ vā yujyate ||9|| arhanniti | nānāgāmī kleśāvimuktasaṃtānatvāt | rddhināniti prāptābhijña: | ##110.10 (8a-9)## cetovaśitvaṃ prāpta iti asamayavimukta: || jīvitapariṡkāramiti | jīvitāya pari- ##110.12 (8a-10)## ṡkārastadanuguṇatvāt | dattvā tatpraṇidhāyeti | tadāyu: praṇidhāya cetasikrtvetyartha: | ##110.13 (8b-1)## kathamityāha | yanme bhogavipākaṃ karma{5 ##Om. all MSS. and Tib. But see below.##} | tadāyurvipākaṃ bhavatviti || prāntakoṭika- miti | vrddhikāṡṭhā{6 ^ddhikoṡṭhā ##N,## ^ddhikoṡṭā ##T,## ^ddhikāṡṭhā ##C.##}gatam iti{7 ##Karika VII, 46c.##} lakṡaṇamasya vakṡyate | cittamutpādayati vācaṃ ca bhāṡata iti | cittavācāvapi @018 tatsiddhaye kuryāt | naikakāraṇasādhyaṃ hi kāryaṃ | tadanena vipāka eva jīvitendriyamiti ##110.14 (8b-2)## darśayati | yanme{1 yaddhi ##MSS. corrected by the Tibetan version of the Kosa-bhasyam##} bhogavipākaṃ karma{2 ^sta ##NT,## tta ##C. Cf. above 17, 16.##} | tadāyurvipākadāpi bhavatviti | dhyānabhāvanā- ##110.18 (8b-3)## valaṃ tu tasyākarṡakamiti || vipākoccheṡaṃ vipācayata{3 ^pacyata ##All MSS.##} iti | akālamaraṇenāparisamā- ##111.2 (8b-4)## ptaphalasya tyaktasya janmāntarakarmaṇo bhāvanāvalena vipākoccheṡamākrṡya prati- ##111.13 (9a-2)## saṃvedayate || teṡāṃ tādrśa iti | teṡāṃ yogināṃ pūrvakarmajaṃ sthitikālāvedhamiti | pūrvasmiñjanmani karma pūrvakarma | tato jāta: pūrvakarmaja: | sthitirindriyamahābhūtānāṃ pravāha: | sthite: kāla: sthitikāla: | tasyāvedha ākṡepa: | sthitikālāvedhastāva- tsaṃsārakṡaṇānubandhasāmarthyamākṡepa:{4 ##MSS.## saṃskāra^, ##but Tib.##} | tena hyasau sthitikāla āvidhyate | taṃ pūrvakarmajaṃ ##111.14 (9a-3)## sthitikālāvedhamindriyamahābhūtānāṃ vyāvartayanti yogina: | apūrvaṃ ca samādhija- māgantukamākṡipanti || ##111.17 (9a-5)## praśnātpraśnāntaramupajāyata iti | atha yadarhanbhikṡurāyu:saṃskārānsthāpayati tajjī- vitendriyaṃ kasya vipāka iti{5 ##8a 7,8.##} asmātpraśnātkimarthamāyu:saṃskārānadhitiṡṭhantīti ##111.18 (9a-6)## praśnāntaraṃ | parāṃhatārthaṃ śāsanasthityarthaṃ ceti | parahitārthaṃ buddhā bhagavanta: | śā- ##112.1 (9a-8)## sanasthityarthameva śrāvakā: || rogādibhūtaṃ{6 ^gābhibhū^ ##MSS.##} cātmabhāvamiti | rogagaṇḍaśalyādibhūtaṃ tri- ##112.7 (9b-2)## du:khatāyogāt || kva kasya ceti | kvetyasya praśnavisarjanaṃ manuṡyeṡveva triṡu dvīpeṡvi- ##112.9 (9b-3)## ti | kasyetyasya visarjanaṃ strīpuruṡayorasanayavimuktasyārhata: prāntakoṭidhyānalā- ##112.11 (9b-4)## bhina iti | tasya hīti vistara: | samādhau ca vaśitvaṃ prāntakoṭikadhyānalābhina: tīkṡṇendriyatvāt | kleśaiścānupastabdhā saṃtatirniravaśeṡakleśaprahāṇāt | drṡṭiprāptasya yadyapi samādhau vaśitvamasti | na tu tasya kleśairanupastabdhā saṃtati: | samayavimuktasya @019 yadyapi kleśairanupastabdhā saṃtati: na tu samādhau vaśitvam | asamayavimuktasya tūbhayama- sti || bahuvacanamiti | jīvitasaṃskārāniti yadvacanaṃ | tadbahuvacanaṃ | kasmādityāha | ##113.1 (9b-8)## bahūnāmiti vistara: | bahūnāṃ saṃtānavartināṃ jīvitasaṃskārāṇāmutsarjanādhiṡṭhā- nāt | na hyekasya kṡaṇasya utsarjane ‘dhiṡṭhāne vā prayojanamasti | pravāheṇa para- kāryā{1 ##S. MSS. and Sde-dge edition reads simply:## ? parārtha^ ##or## artha^}bhiniṡpādanāt | ekasya ca kṡaṇasyāpīḍākaratvāt || na ca kālāntarasthāvarami- ##113.4 (9b-9)## ti | kālāntarasthānaśīlaṃ kālāntarasthāvaraṃ akṡaṇikaṃ | taccaitadāyurdravyaṃ na bhavatīti ##113.6 (9b-10)## dyotanārthaṃ bahuvacanamityeke || bahuṡveva saṃskāreṡviti sautrāntikānāmayaṃ pakṡa: | ekasminnapi kṡaṇe vahavaste saṃskārā yeṡvāyuriti prajñapti: naikamāyurnāma dravyama- sti | te ca saṃskārā: pañcaskandhasvabhāvāścatu:skandhasvabhāvā vā draṡṭavyā: | anyathā ##113.6 (10a-1)## hi naiva saṃskāragrahaṇamakariṡyata | evaṃ tu vaktavyamabhaviṡyat bhagavān jīvi- tānyadhiṡṭhāya āyūṃṡi utsrṡṭavāniti || maraṇavaśitvajñāpanārthamiti | maraṇe vaśi- ##113.9 (10a-2)## tvamastīti || traimāsyameva nordhvamiti | trayo māsā: samāhrtāstrimāsaṃ | trimā- ##113.10 (10a-3)## sameva traimāsyaṃ || atra kālādhvanoratyantasaṃyoge{2 ##Panini 2, 3, 5.##} dvitīyā bhavati nordhvaṃ traimāsyā- dvineyakāryābhāvāt | subhadrāvasānatvāt buddhakāryasya || tasyāpi saṃpādanārthami- ##113.11 (10a-4)## ti | pratijñātasaṃpādanārtham | anyathā vacanamātraṃ syāditi | {3 ##Sic MSS. According to Tib. perhaps to read: kalpavasesa iti. kalpa eka-kalpah sakalah. kalpavasesah kalpadhikah. kalpah satireka ity arthah. And Tibetan version has here the equivalent of## tasyāpi saṃpādanārthamiti | pratijñātasaṃpādanārtham | anyathā vacanamātraṃ syāditi ||}kalpāvaśeṡa: kalpa ##13.13 (110a-5)## eka: sakala: | kalpādhika: kalpa: sātireka ityartha:{3 ##Sic MSS. According to Tib. perhaps to read: kalpavasesa iti. kalpa eka-kalpah sakalah. kalpavasesah kalpadhikah. kalpah satireka ity arthah. And Tibetan version has here the equivalent of## tasyāpi saṃpādanārthamiti | pratijñātasaṃpādanārtham | anyathā vacanamātraṃ syāditi ||} || skandhamaraṇamārayoriti | ##113.14 (10a-6)## @020 catvāro mārā: | devaputramāra: kleśamāra: skandhamāra: maraṇamāraśca | tatra prathame yāme ##113.16 (10a-7)## devaputramāro nirjita: | dvitīye yāme divyena cakṡuṡā lokaṃ vyavalokya | trtīye yāme kleśamāro nirjita: | vaiśālyāṃ tu traimāsyaṃ jīvitasaṃskārānadhiṡṭhāya āyu:saṃskārānutsrṡṭavān | skandhamāranirjayārthamutsrṡṭā: skandhā: | teṡūtsrṡṭeṡu martavyaṃ syāt | ato maraṇamāranirjayārthamadhiṡṭhitā iti vaibhāṡikā: || niṡṭhitamānuṡaṅgikaṃ yatpraśnātpraśnāntaramupajātaṃ || ##110.3 (8a-6)## dvedhā{1 dveṡo ##MSS.##} dvādaśa iti | dvedhaiva dvādaśa evetyavadhāryate | ##110.4 (8a-5)## rte ‘ntyādaṡṭhakāc chraddhādikādājñātāvīndriyaparyantāt | daurmanasyācca | ##113.20 (10a-9)## jīvitendriyādekāntavipākāt | anyāni dvādaśendriyāṇi vipākaścāvipākaśca || ##114.2 (10a-10)## tatra cakṡurādīni puruṡendriyāvasānāni sapta svapnādyabhinirvrttāni aupacayikāni ##114.5 (10b-1)## avipāka: | manodu:khasukhamiti vistara: | yāni manaādīni kuśalakliṡṭāni | tāni avipāka: | yāni ca yathāyogamairyāpathikaśailpasthānikanairmāṇikasvabhā- vāni avyākrtāni | tāni avipāka: | yathāyogamiti viśeṡaṇaṃ airyāpathikādīnāṃ mānasatvena du:khendriyāsaṃbhavātsukhasaumanasyayośca kvacidasaṃbhavāt | tatra kāmadhātāvairyāpa- thikaṃ manaindriyaṃ tatsaṃprayukte ca saumanasyopekṡendriye avipāka: | rūpadhātāvairyāpathikaṃ manaindriyamavipāka: | vedanendriyaṃ ca tatsaṃprayuktaṃ yathābhūmi | nairmāṇikaṃ pañcabhūmikaṃ | tatra @021 copekṡendriyamevāvipāka: | airyāpathikaśailpasthānikanairmāṇikāni nityamupekṡendriyeṇa saṃprayuktānīti bhadantānantavarmā{1 bhadaṃtānaṃtadharmā ##MSS.##} | śeṡāṇi vipāka iti | kuśalakliṡṭairyāpathikaśailpa- sthānikanairmāṇikasvabhāvebhyo manaindriyādibhyo ‘nyāni manaindriyādīni vipākajāni vipāka: | śeṡāṇyavipāka iti siddhamiti | jīvitendriyaṃ dvādaśa cakṡurādīni hitvā tadavadhāraṇādeva śeṡāṇyavipāka iti siddhaṃ | katamāni punastāni | daurma- nasyendriyaṃ na vipāka: kuśalākuśalatvāt | tathā hi vakṡyati | tattvekaṃ savipākam iti{2 ##Karika II, 11a.##} || śraddhādi aṡṭakaṃ kuśalam iti{3 ##Karika II, 12a.##} avipāka: | vipāko ‘vyākrto dharma: sattvākhya iti{4 ##Karika II, 58a b.##} vipākalakṡaṇābhāvāt || yadi daurmanasyendriyaṃ na vipāka iti | anenāgamavirodhaṃ darśayati || saṃprayogaveda- ##114.13 (10b-4)## nīyatāmadhikrtyeti | vedanīyaṃ vedanā | daurmanasyaṃ vedanīyamasminniti daurmanasyavedanīyaṃ karma{5 ka: ##MSS.##} || saumanasyopekṡāvedanīye apīti | saṃprayogamātravacanāddaurmanasyavat saumanasyopekṡe ##114.17 (10b-6)## api na vipāka: prāpnuta iti parasyābhiprāya: || saṃprayoge ‘pi na doṡo vipāke ##114.19 (10b-7)## ‘pīti | saumanasyaṃ vedanīyaṃ asminsaumanasyavedanīyaṃ karma | tathā saumanasyaṃ vipākatvena vedanīyamasya saumanasyavedanīyaṃ karmeti || agatyā hyetadevaṃ gamyeteti | yadi daurmanasyaṃ yuktyā paricchinnaṃ na vipāka iti | tata evamagatyākhyāyeta saṃprayogavedanīyatāmadhikr- tyoktamiti | tenāha | kā punaratra yuktirdaurmanasyaṃ na vipāka iti | atha vā aga- ##115.1 (10b-8)## tyā hyetadevaṃ gamyeta kvacitsaṃprayogavedanīyatā kvacidvipākavedanīyateti | brūyāstvaṃ sarva- @022 traiva tarhi saṃprayogavedanīyateti | ata etadantarābhiprāyamabhisamīkṡyāha | kā punaratra yukti- daurmanasyaṃ na vipāka iti | daurmanasyaṃ hīti | aniṡṭacintanādikai: parikalpaviśeṡai- ##115.4 (10b-9)## rutpādyate ca [vyutpādyate ca]{1 ##Sic MSS. To be left out as Tib.##} vyupaśāmyate ca | saumanasyamapyevamiti | parikalpa- ##115.10 (11a-3)## viśeṡairiṡṭacintanādibhirutpādyate ca vyupaśāmyate ca || vītarāgādīnāṃ tarhīti | yasmādvītarāgādīnāṃ daurmanasyaṃ vyāvartate | na hi cakṡurādiko vipākabhūto vītarāgā- dīnāṃ vyāvartate | daurmanasyaṃ tu vyāvartate | vacanāt daurmanasyena kāmavītarāgo ‘sama- nvāgata iti{2 ##17a 6.##} | sūtre ‘pyuktaṃ | avītarāgasya dviśalyā vedanoktā kāyikaṃ du:khaṃ pratisaṃ- vedayate caitasikaṃ ca daurmanasyamiti vacanāt | vītarāgasya ca ekaśalyā kāyikameva ##115.12 (11a-4)## du:khaṃ pratisaṃvedayata iti || saumanasyamapyeṡāmiti vistara: | vītarāgāṇāmavyākrtaṃ vipākarūpaṃ saumanasyaṃ kīdrśaṃ syāt | samāpattisaṃgrhītaṃ teṡāṃ saumanasyaṃ saṃbhavati | tacca ##115.13 (11a-5)## kuśalatvānna vipāka: | ato vaktavyaṃ kīdrśaṃ teṡāṃ saumanasyaṃ vipāka iti | yādrśaṃ ##115.14 (11a-6)## tādrśamastviti | aparicchidyamānamapi tadastyeveti darśayati | tasyāsti vipākāva- kāśo na daurmanasyasya | sarvathāpyasamudācārātsamāpattyavasthāyāmapyasamāpattyavasthā- ##115.16, 19, (11a-7,8)## yāmapītyato na vipāka iti siddhaṃ || manaindriyamubhayorubhayasyeti | ubhayo: suga- tidurgatyo: | ubhayasya kuśalākuśalasya | vipāka ityadhikāra: || idamutsrṡṭaṃ jīvi- tendriyāṡṭamāni sugatau kuśalasya vipāka iti{3 ##11a 7.##} | tatra kathamubhayavyañjanaṃ asādhusammataṃ ##116.3 (11a-10)## kuśalasya vipāka ityāha | sugatāvubhayavyañjanasyākuśalena tatsthānapratilambha iti | sthānamasya bhraṡṭamato ‘syākuśalena pratilambho viprayukto dharma: | ubhayaṃ tu vyañjanaṃ kuśalasyaiva vipāka ityabhiprāya: || ##110.5 (11b-3)## tattvekaṃ savipākan ##116.8 (11b-5)## iti | tadekaṃ mavipākamevetyartha: | tenāha | tuśabda evakārārtho bhinnakramaśceti | bhi- @023 nnasthāna ityartha: | tadekaṃ savipākaṃ tviti hi kramo na bhinna: syāt | ślokabandhānuguṇyena tvevamuktaṃ | na hi tadavyākrtamiti | savipākamevetyavadhāraṇe yuktiṃ darśayati | dve hi ##116.10 (11b-7)## vastunī avipāke iṡyete{1 iṡyate ##MSS.##} | avyākrtamanāsravaṃ ca | vikalpaviśeṡotpādyatvānna tada- vyākrtaṃ | asamāhitatvācca nānāsravaṃ | avyākrtaṃ hi pūtibījavanna vipākadānāya samarthaṃ | anāsravaṃ tu trṡṇānabhiṡyanditatvānnālaṃ vipākadānāyānabhiṡyanditasārabījavat | pāriśeṡyādakuśalaṃ vā tadbhavetkuśalasāsravaṃ vā | ata: savipākameva nāstyavipākaṃ daurmanasyaṃ ||10|| daśa dvidhā ##110.6 (11b-1)## iti | daśaiva dvidhā | dvidhaiva ca daśetyavadhāraṇaṃ | dvidheti savipākāvipākāni | mano ‘nyavittiśraddhādīni ca ##116.15 (11b-3)## iti | manaśca anyavittayaśca śraddhādīni ceti | vittirvedanā | anyagrahaṇena daurmanasya- ##117.1 (11b-10)## varjitaṃ grhyate daurmanasyasyoktatvāt | śraddhādīni śraddhāvīryasmrtisamādhiprajñā: | grhyanta iti adhikrtaṃ || anyadavipākamiti | yathoktadaurmanasyādyavadhāraṇāt jīvitaṃ ##117.11 (12a-2)## rūpāṇi ca saptendriyāṇi ājñāsyāmīndriyādīni ca trīṇyavipākānīti siddhaṃ | avyākrtatvāt anāsravatvācca yathākramaṃ || aṡṭakaṃ kuśalam ##116.16 (12a-5)## ityaṡṭakaṃ kuśalamevetyavadhāraṇaṃ || dvidhā daurmanasyam iti | dvidhaiva daurmanasyaṃ daurmanasyameva ca dvidheti avadhāraṇaṃ | dvidheti kuśalaṃ cāku- ##117.15 (12a-8)## śalaṃ ca | anyadapi dvaidhamasti | kuśalaṃ cāvyākrtaṃ ca | akuśalaṃ cāvyākrtaṃ ceti | @024 tatkathamidamavadhāryate kuśalaṃ cākuśalaṃ ceti | vyākhyānato viśeṡapratipatti: | atha vā daurmanasyaṃ savipākameveti nirdhāritaṃ | tasmādidameva dvaidhaṃ bhavati nānyat || ##116.17 (12a-5)## anyā ca vittir iti | daurmanasyavarjyaṃ vedanācatuṡṭayaṃ tasyoktatvāt | tredhā{1 tridheti ##MSS.##} iti | kuśalākuśalāvyākrtāni | traya: prakārāstredhā | dvitryośca dhamuñ edhā- cceti{2 ##Simply## edhā ##MSS. See Panini 5, 3, 45 & 46.##} tredhetyedhāśabdavyutpatti: | alobhādisaṃprayuktāni kuśalāni | lobhādisaṃprayu- ktāni akuśalāni | ato ‘nyānyavyākrtāni | anyadekadhā ##117.16 (12a-9)## iti | jīvitāṡṭamamanyadekadhaivetyavadhāryate | avyākrtamevetyartha: | etadarthaṃ ca punarasya karaṇaṃ | anyathā hyakuśalameva kuśalāvyākrtamevākuśalāvyākrtameva vā tatsaṃbhāvyate | tasmādabhīpsitaikadhātvaprasiddhyarthaṃ punarucyate | yasyaikadhātvaṃ saṃbhavati tadbhavati | kiṃ ca saṃbhavatyavyākrtatvamiti ||11|| ##118.1 (12b-1)## kāmāptamamalaṃ hitvā ##118.7 (12b-3)## iti | amalameva hitvā kāmāptaṃ bhavati | taddhyapratisaṃ{3 tedvyapra^ ##N,## tadvyapratisaṃprayu ##C,## tadhyapratisaṃprayu ##T.##}yuktameveti adhātupatita- mevetyartha: || ##118.2,3 (12b-1)## rūpāptaṃ strīpumindriye @025 iti vistara: | strī ca pumāṃśca strīpumāṃsau | samāsānte{1 ^to ##MSS.##} vidhiranitya iti paribhā- ṡayā samāsānto na bhavati | tayorindriye strīpumindriye || du:khe ca iti | du:khavedanāsvabhāve indriye du:khadaurmanasye ityartha: | te strīpumindriye du:khadaurma- nasye amalaṃ cehānuvartamānaṃ hitvā | śeṡaṃ rūpāptamindriyaṃ bhavati || kvocyanta iti prṡṭe ##118.13 (12b-7)## sūtraṃ darśayati | asthānamanavakāśa iti vistara: | atra sūtra ityabhiprāya: || anya: ##118.16 (12b-8)## puruṡabhāvo ‘sti ya: kāmadhātau puruṡāṇāṃ bhavatīti | stanādisaṃsthānasvarācārā- nyathātvaṃ || du:khendriyaṃ nāstīti āśrayasyācchatvāt tadabhighātajaṃ nāsti | akuśa- ##118.17 (12b-9)## lābhāvācca vipākajaṃ ca nāsti || daurmanasyendriyaṃ nāsti śamathasnigdhasaṃtānatvā- ##119.1 (12b-10)## diti | yasmācca śamathena samādhinā pratighavigamāt raukṡyaṃ saṃtāne nāsti | tasmāddaurma- nasyendriyaṃ nāsti | āghātavastvabhāvācceti | āghāta: kopa: | tasya vastu viṡaya: āghātavastu | nava cāghātavastūni | anarthaṃ me akārṡīt karoti kariṡyati cetyā- ghātavastutrayaṃ | mitrasya me anarthamakārṡīt karoti kariṡyati aparamāghātavastutrayaṃ | amitrasya me arthamakārṡīt karoti kariṡyati cetyaparamāghātavastutrayam | ityeṡāṃ navānāmāghātavastūnāmabhāvāt viṡayakrtamapi daurmanasyaṃ nāsti | na kevalaṃ hetukrtaṃ nāstīti darśayati | hetukrtaṃ hi tadyatsvasaṃtānapratighakrtaṃ | pratyayakrtaṃ ca tadya- nnavāghātavastukrtamiti || sukhe cāpohya rūpi ca ##118.4 (12b-2)## iti | caśabdena pūrvoktamanukaṡyate | tenāha | strīpumindriye du:khe ca amalaṃ ca ##119.3 (13a-1)## hitveti vartata iti | sukhe iti | sukhavedanāsvabhāve sukhasaumanasyayendriye | rūpīndriyaṃ cakṡurādi ||12|| @026 ##119.13 (13a-7)## vittitrayaṃ sukhasaumanasyopekṡā iti | sukhendriyaṃ yattrtīyadhyānabhūmikaṃ darśana- heyānuśayasaṃprayuktaṃ taddarśanaheyaṃ tatraiva | ato ‘nyatsāsravaṃ pañcavijñānakāyikaṃ ca kāmā- vacaraṃ prathamadhyānabhūmikaṃ ca trivijñānakāyikaṃ bhāvanāprahātavyaṃ | anāstravaṃ tu sukhendri- yamaheyaṃ | saumanasyaṃ darśanaheyasaṃprayuktaṃ darśanaheyaṃ | ato ‘nyatsāsravaṃ bhāvanāheyaṃ | anāsravamaheyaṃ | upekṡendriyaṃ tu sarvagamiti sugamaṃ || ##119.10(13a-5)## dviheyā durmanaskatā{1 ^skrte^ ##MSS.##} iti | daurmanasyayogāddurmanaska: | tadbhāvo durmanaskatā | daurmanasyamityartha: | yasya guṇasya hi bhāvāddravye śabdaniveśa: | śadabhidhāne tvatalāviti{2. tal ##denotes a Taddhita-suffix ta (ta f.).##} lakṡaṇāt | taddarśa- naheyasaṃprayuktaṃ darśanaheyam | ato ‘nyadbhāvanāheyaṃ | nāheyaṃ asamāhitatvāt ||13|| ##120.9(13b-3)## kāmeṡvādau vipākau dve labhyete iti | kāmapradhānatvāt kāmadhātu: kāma iti nirdiśyata iti{3. ##14a 1.##} vakṡyate | aṇḍa- jajarāyujasaṃsvedajai: sattvai: kāmadhātāvādau prathamato dve indriye vipākātmake labhyete kāyendriyaṃ jīvitendriyaṃ ca | kasmāt | pratisaṃdhikāle manaupekṡendriyayoravaśyaṃ ##120.13(13b-5)## kliṡṭatvāt | upapattibhava: kliṡṭa: sarvakleśai: svabhūmikair iti{4. ##karika III, 38b c##} vacanāt | cakṡurādīnāṃ ca tasyāmavasthāyāmavidyamānatvāt || ##120-10(13b-3)## nopapādukair iti apavāda: | aviśeṡitatvāddhi upapādukairapi tathaiva dve eva labhyeyātāmiti @027 prasaṅga: | tasmādayaṃ pratiṡedha: | kimupapādukaiste dve naiva labhyete | labhyete na tu dve eva | tenāha tai: ṡaḍvā iti vistara: | yadyavyañjanā bhavanti yadyavidyamānastrīpuruṡendriyā: yathā prāthamaka- ##121.2 (13b-7)## lpikā iti | yugādyutpannā: prāgāsan rūpivatsattvā iti{1. ##karika III, 96a.##} vacanāt | katamāni ṡaṭ | cakṡurādīni pañca jīvitaṃ ca ṡaṡṭhamiti || yathā ##121. 5 (13b-9)## devādiṡviti | ādiśabdena nārakādayo ‘pi grhyante | antarābhavopapattibhavapratisaṃdhya- vasthāyāṃ tāni prathamato labhyante || kiṃ punarubhayavyañjanā apyupapādukā bhavantīti | ##121.6 (13b-10)## nihīnobhayavyañjanotpatti: | viśiṡṭā copapādukā yoni: | kathamanayo: samāyoga iti codanābhiprāya: || rūpapradhānatvādrūpāṇīti rūpadhāturnirdiśyate | rūpapradhānatvāditi ##121.11(14a-1)## rūpāṇāṃ svacchatvāt bhāsvaratvādityartha: | atha vā na kāmaguṇapradhāno rūpadhātu: | kiṃ tarhi rūpamātrapradhāna: | nāpyārūpyadhātuvat arūpapradhāna iti | sūtre ‘pyuktami- ##121.12(14a-2)## ti | sūtre ‘pyevaṃ drṡṭaṃ na madupajñamevaitaditi darśayati | ye ‘pi te śāntā vi- mokṡā atikramya rūpāṇyārūpyā: | te ‘pyanityā adhruvā anāśvāsikā vipari- ṇāmadharmāṇa iti vistara: | avyañjanairupapādukairiti prāthamakalpikai: || samāpa- ##121.16 (14a-3,4)## ttitaśca paratvāditi | yasmātpūrvaṃ rūpasamāpatti: paścādārūpyasamāpatti: | tasmādrūpa- dhātoruttara ārūpyadhātu: | upapattitaśca prādhānataratvāditi | yasmāccopapattita: pradhānatara: rūpadhātorārūpyadhātu: | bahūni kalpasahasrāṇi tatrātipraśānto vipā- ko bhavati | ato ‘pyasāvuttara: | na tūpapattideśata: | ārūpyadhāturasthāna iti{2 ##K. III, 3a.##} vacanāt ||14|| @028 ##122.5(14a-7)## nirodhayatyuparamann ##122.7 (14a-9)## iti | mriyamāṇa ārūpyadhātāvetānyeva trīṇīndriyāṇi nirodhayati | sāpa- vādaṃ caitadveditavyaṃ | śubhe sarvatra pañca ca iti{1. ##karika II, 16d.##} vacanāt || ##122.5 (14a-7)## rūpe ‘ṡṭāv ##122.9 (14a-10)## iti | rūpadhātau aṡṭāvetānyeva | saha pañcabhiścakṡurādibhirnirodhayet | sakrtsamagre- ##122.10 (14b-1)## ndriyamaraṇāt | ata evāha | sarve hyupapādukā: samagrendriyā upapadyante mri- yante ceti || ##122.6 (14a-7)## kāme daśa navāṡṭaṃ vā ##122.12 (14b-2)## iti | ubhayavyañjano daśendriyāṇi nirodhayati yadi samagrapañcendriyo bhavati | ##122.13 (14b-3,4)## ekavyañjano nava | avyañjano ‘ṡṭau | yadi tu vikalendriyo ‘ndho badhiro vā bhavati | tadā tadindriyaṃ parihāryaṃ ||15|| sāpavādaṃ caitatsarvakāmadhātāveva veditavyaṃ | tadapavādamāha | ##122.16 (14a-8)## kramamrtyostu catvāri ##123.5 (14b-6)## iti || na hyeṡāṃ prthagnirodha iti | nah yeṡāṃ kāmadhātāvanyonyaṃ virahayya nirodho ‘stītyabhiprāya: || ##122.17 (14a-8)## śubhe sarvatra pañca ca iti | sarvasya pūrvoktasya maraṇavidher nirodhayatyuparamannārūpye jīvitaṃ mana @029 iti{1.##karika II, 15ab.##} evamāderapavāda: | trividhaṃ hi maraṇacittaṃ saṃbhavati | kliṡṭamavyākrtaṃ kuśalaṃ ca | tatra kliṡṭāvyākrtacitasyotsarganyāyena maraṇavidhirukta: | kuśalacittasya tu ##123.8 (14b-7)## maraṇe śraddhādaya: pañcādhikā: prakṡeptavyā: | eṡāṃ hi śraddhādīnāṃ kuśale cetasi avaśyaṃ bhāva: | tena yatra trīṇyuktāni tatrāṡṭau | yatrāṡṭau tatra trayodaśa | yatra ##123.10 (14b-9)## daśa tatra pañcadaśa | yatra nava tatra caturdaśa{2. ^śī ##MSS.##} | yatra punaraṡṭau tatra trayodaśa | yatra catvāri tatra naveti vistareṇa gaṇanīyaṃ | rūpārūpyadhātvornāsti kramamaraṇaṃ || ##123.12 (14b-10)## indriyaprakaraṇe sarva indriyadharmā vicāryanta iti | indriyaprakaraṇe iha kriya- māṇe sarva indriyadharmā indriyāvasthāviśeṡā: kāritraviśeṡā vā vicāryanta ityeke vyā- cakṡate | apare tu vyācakṡate | indriyaprakaraṇe indriyaskandhake{3. ##63a 9 et seq.).##} sarva indriyadharmā avasthā- viśeṡā: kāritraviśeṡā vā vicāryante | tenehāpi te vicāryante | tatpratyāsatvāt asya śāstrasyetyabhiprāya: || navāptirantyaphalayor ##123.1 (15a-2)## iti | navabhirindriyairāptirnavāpti: | kasya | antyaphalayo: | ante{4. antye ##NT.##} bhave antye | antye phale antyaphale | tayo: | ke punarantye | srotaāpattiphalaṃ arhattvaphalaṃ ca | yathā daṇḍasya ##123.16(15a-4)## dvāvantau bhavata: | evaṃ paṃktyavasthitānāṃ caturṇāṃ phalānāṃ srotaāpattiphalaṃ arhattvaphalaṃ cānte bhavata: | sakrdāgāmiphalaṃ anāgāmiphalaṃ ca madhye bhavata: | tayorantyayo: phalayornava- ##123.17 (15a-5)## bhirevendriyai: prāpti: | katamairnavabhirityāha | śraddhādibhirājñātāvīndriyavarjyairnanaupe- ##123.19 (15a-6)## kṡondrayābhyāṃ ceti navabhiriti || tatraivamabhisamayakrama: | du:khe dharmajñānakṡānti: | du:khe dharmajñānaṃ | du:khe’nvayajñānakṡānti: | du:khe’nvayajñānaṃ | samudaye dharmajñānakṡānti: | samudaye dharmajñānaṃ | samudaye’nvayajñānakṡānti: | samudaye’nvayajñānaṃ | nirodhe dharmajñānakṡānti: | nirodhe @030 dharmajñānaṃ | nirodhe’nvayajñānakṡānti: | nirodhe’nvayajñānaṃ | mārge dharmajñānakṡānti: | mārge dharma- jñānaṃ | mārge ‘nvayajñānakṡānti: | mārge’nvayajñānamiti ṡoḍaśa kṡaṇā abhisamaya ityucyante | tatra du:khe dharmajñānakṡāntiryāvanmārge’nvayajñānakṡāntiriti pañcadaśa kṡaṇā darśanamārga: | adrṡṭadrṡṭerdrṅmārgastatra pañcadaśa kṡaṇā iti{1. ##karikā VI, 31a b.##} vacanāt | taccājñāsyāmīndriyamityucyate | mārge’nvayajñānaṃ tu ṡoḍaśa: sa bhā- vanāmārga: | tata: prabhrtyā vajropamasamādheryāvānanāsravo mārga: sarvo ‘sau bhāvanāmārga: | taccājñendriyamityucyate | kṡayajñānātprabhrti sarvo ‘nāsravo mārgo ‘śaikṡamārga: | taccājñātā- vīndriyamityucyate | tatra srotaāpattiphalaṃ mārge’nvayajñānakṡāntyavasthāyāṃ prāpyate | śraddhādīni cātra pañcendriyāṇi avaśyaṃ bhavanti{2. ^vaṃtīti ##MSS. But Tib. has no iti.##} | tasyā avasthāyā: kuśalatvāt | ājñāsyā- mīndriyasyabhāvā cāsau mārge’nvayajñānakṡāntirvartamānā | manaindriyaṃ ca tatsaṃprayuktaṃ{3. saṃyuktaṃ ##MSS.##} bhavati | upekṡandriyaṃ cāvaśyaṃ anāgamyā{4. samāgamya^ ##MSS.##}śrayatvāt | anāgamyasya ca upekṡendriyasaṃprayuktatvāt | mārge- ‘nvayajñānaṃ tu asyāmavasthāyāmājñendriyasvabhāvaṃ utpādābhimukhaṃ vartate | tena śraddhādibhi: pañcabhirājñāsyāmīndriyeṇājñendriyeṇa manaupekṡendriyābhyāṃ ceti tatphalaṃ navabhi: prāpyate || ##124.4(15a-7)## ubhābhyāṃ hi tasya prāptiriti | ānantaryamārgeṇājñāsyāmīndriyasvabhāvena vimukti- ##124.5 (15a-8)## mārgeṇa {5. vā^ ##N.##}cājñendriyasvabhāvena tasya prāpti: | visaṃyogaprāpterāvāhakasaṃniśrayatvāt yathākramaṃ | tasyā visaṃyogaprāpterānantaryamārgasyāvāhakatvāt janakatvāt | vimukti- mārgasya ca tasyā sanniśrayatvāt | ādhāratvādityartha: | dvābhyāṃ cauraniṡkāsanakapāṭapi- dhānavat | yathā hi dvayormanuṡyayo:{6. ^rmantarayo: ##N,## ^rnattaryyayo: ##T.##} ekena cauro niṡkāsyate | dvitīyenāsya kapāṭaṃ pi- dhīyate | tathānantaryamārgeṇa visaṃyogaprāptirāvāhyate | kleśaprāptimādāya nirodhāt | vimu- @031 ktimārgeṇādhāryate | visaṃyogaprāptisahotpādāt || arhattvasya puna: śraddhādibhirājñāsyā- mīndriyavarjyairiti | vajropamasamādhyavasthāyāmarhatvaphalaṃ prāpyate | śraddhādīni manai-##124.6 (15a-9)## ndriyaṃ ca pūrvavat | vajropamasamādhikalāpastasyāmavasthāyāmānantaryamārga ājñendriyasvabhāvo vartamāna: | sukhasaumanasyopekṡendriyāṇāṃ cānyatamat | yadi trtīyaṃ dhyānaṃ niśrityārhattvaṃ prāpyate sukhendriyaṃ tatra vartamānaṃ | atha prathamaṃ dvitīyaṃ dhyānaṃ niśritya tatra saumanasyendriyaṃ | athānāgamyadhyānāntaracaturthadhyānākāśavijñānākiṃcanyāyatanānāṃ anyatamaṃ niśritya tatropekṡendriyaṃ vartamānaṃ | kṡayajñānakalāpastu asyāmavasthāyāṃ vimuktimārga ājñātāvī- ndriyasvabhāva utpādābhimukhobhavati | tena śraddhādibhi: pañcabhirājñendriyeṇājñātāvīndriyeṇa manaindriyeṇa sukhasaumanasyopekṡendriyāṇāṃ cānyatameneti | tatphalaṃ navabhi: prāpyate | ##124.9 (15a-10)## ānantaryavimuktimārgābhyāṃ tatprāptiriti pūrvavadvyākhyānaṃ || saptāṡṭanavabhirdvayo: | ##123.2 (15a-2)## prāptiriti vākyaśeṡa: || pratyekamiti vistara: | sakrdāgāmiphalasya saptābharaṡṭābhi- ##124.10(15b-2)## rnavabhirvā prāpti: | evamanāgāmiphalasya | tatpratipādayannāha | sakrdāgāmaphalaṃ ##124.12(15b-3)## tāvadyadyānupūrvaka: prāpnoti | sa ca{1. ^rva ##C.##} laukikena mārgeṇeti | laukiko mārga: śāntādyudārādyākāra: | śāntādyudārādyākārā uttarādharagocarā iti{2. ##karika VI, 50bcd.##} vacanāt | tenottarāṃ bhūmiṃ śāntata: praṇītata: ni:saraṇataśceha yogī paśyati | adharāmaudārikato du:khilata: sthūlabhittikataśca paśyati | sa cāyaṃ catu:prakāro varṇyate | prayogamārga ānantaryamārgo vimuktimārgo viśeṡamārgaśca | tatra prayogamārgo yata ānantarya- mārga utpadyate | sa punaryena kleśānprajahāti | vimuktimārgo ‘pyānantaryamārgādanantaramutpa- @032 dyate | kleśaprahāṇaprāpterādhāraka: | viśeṡamārgastata uccaṃ viśiṡṭo mārga: | tena mārgeṇa nava- prakārā: kleśā: praheyā: | adhimātrādhimātro ‘dhimātramadhyo ‘dhimātramrdu: madhyādhimātro madhyamadhyo madhyamrdu: mrdvadhimātro mrdumadhyo mrdumrduśceti | tadyadi prthagjana: prajahāti darśanabhāvanāheyān kleśānmiśrīkrtya | tena mrdumadhyādhimātrādibhedena navadhā krtvā praja- hāti | mrdumrdubhyāmānantaryavimuktimārgābhyāmadhimātrādhimātraṃ kleśaprakāraṃ prajahāti | evaṃ yāvadadhimātrādhimātrābhyāmānantaryavimuktimārgābhyāṃ mrdumrdukleśaprakāraṃ prajāhāti | āryastu bhāvanāheyāneva kleśāṃstathaiva navadhā krtvā prajāhāti | darśanaheyānāṃ darśanamārgeṇa prākprahīṇatvāt | lokottarastu bhāvanāmārgastathaiva ṡoḍaśākāra: anityādyākārabhedāt | sa cāpi tathaiva prayogādimārgabhedāccaturbheda: | ihāpi mrdumrdubhyāmānantaryavimuktimārgā- bhyāmadhimātrādhimātraṃ kleśaprakāraṃ prajahāti | evaṃ yāvadadhimātrādhimātrābhyāmānantarya- vimuktimārgābhyāṃ mrdumrdukleśaprakāraṃ prajahāti | eṡa laukikalokottarayormārgayordi- ṅmātranirdeśa: | tatsakrdāgāmiphalamānupūrvakeṇa vā labhyeta bhūyovītarāgeṇa vā | tatrānupū- rviko ya: srotaāpattiphalaṃ prāpya kramātsakrdāgāmiphalaṃ prāpnoti | kaścāsau | ya: saka- lavandhana ekaprakārādyupalikhito vā yadi na ṡaṡṭhaprakāropalikhito niyāmamavakrāma- ti | ṡoḍaśe cittakṡaṇe sa srotaāpanno bhavati | sa bhāvanāheyasyaikasya yāvatṡaṡṭhasyaiva vā prakārasya prahāṇāya śamathacaritatvāt laukikamapi mārgamutpādayati | sa ṡaṡṭhaprakāre ##124.13(15b-3)## prahīṇe sakrdāgāmiphalaṃ prāpnoti | tasya phalasya saptabhirindriyai: prāpti: | śraddhādi- bhi: pañcabhirmanaindriyeṇa upekṡendriyeṇa ca saptamenānāgamyaniśrayatvāt{1. ^ni:śrayatvāt ##MSS.##} | atha lo- ##124.14(15b-4)## kottareṇa mārgeṇa tasyāṡṭābhirindriyai: prāpti: | tairevājñendriyeṇa cāṡṭamena | tānyeva ##124.16(15b-5)## hi śraddhādīni saptendriyāṇi ājñendriyākhyāṃ labhante | anāsravatvāt | atha bhūyovītarāga iti | yo laukikena mārgeṇa prthagjanāvasthāyāṃ ṡaṭprakāropalikhito ‘bhūt | sa bhūyovīta- rāga ityucyate | bhūyasā prakāreṇa vītarāga iti krtvā | sa yadi sakrdāgāmiphalaṃ prāpno- @033 ti | kathaṃ sa{1. ca ##MSS.##} prāpnoti iti | abhisamayakrameṇa pūrvoktena mārge’nvayajñānāvasthāyāṃ{2. ^jñānakṡāṃtyava^ ##MSS.(!)## } prāpnoti | tasya navabhiryathaiva srotaāpattiphalasya | śraddhādibhirājñātāvīndriyavarjyai: | mana- upekṡendriyābhyāṃ ceti pūrvavat vyākhyānaṃ | ayaṃ hi srotaāpattiphalaṃ aprāpyaiva ṡoḍaśe kṡaṇe sakrdāgāmī bhavati | anāgāmiphalaṃ yadyānupūrvaka: prāpnotīti | ihānupūrvako ya: ##124.19 (15b-6)## srotaāpattiphalaṃ sakrdāgāmiphalaṃ ca | prāpya anāgāmiphalaṃ prāpnoti | yo vā bhūyovī- tarāgo bhūtvā srotaāpattiphalamalabdhaiva sakrdāgāmiphalameva ca labdhvānāgāmiphalaṃ prā- pnoti | sa ca yadi laukikena mārgeṇa prāpnoti | tasya saptabhirindriyai: prāpti: | yathā sakrdāgāmiphalasyānupūrvikīyasyetyabhipretaṃ | śraddhādibhi: pañcabhirmanaupekṡe- ##125.1 (15b-7)## ndriyābhyāṃ cetyartha: || atha lokottareṇā mārgeṇa tasyāṡṭābhistathaiveti | yathā sakrdā- gāmiphalasyaivāṡṭābhirityartha: | ājñendriyamaṡṭamaṃ bhavatīti || atha vītarāga iti | kāma- dhātumātravītarāgo laukikena mārgeṇa navame prakāre prahīṇe | prathamādapi vā dhyānādyā- vaṃdākiṃcanyādapi vā vītarāgo yo ‘nāgāmiphalaṃ prāpnoti | tasya navabhi: prāpti: | yathā srota āpattiphalasya | srota āpattiphalasya hi darśanamārgeṇa prāpti: | asya ca darśana- mārgeṇaiva prāptiriti tulyatvam | ayaṃ tu viśeṡa: | sukhasaumanasyopekṡendriyāṇāna- ##125.4 (15b-8)## nyatamaṃ bhavati niśrayaviśeṡāditi | yadi trtīyaṃ dhyānaṃ niśritya{3. nisrtya ##MSS.##} niyāmamavakrā- mati | sukhendriyaṃ tatra bhavati | atha prathamadvitīye dhyāne niśritya{3. nisrtya ##MSS.##} saumanasyendriyaṃ tatra bhava- ti | athānāgamyadhyānāntaracaturthadhyānānāmanyatamaṃ niśritya upekṡendriyaṃ tatra bhavatīti | yadāpyayamānupūrvika iti vistara: | yadāpyayamadhigatapūrvaphala ānupūrvikastīkṡṇendriya: | ##125.6(15b-10)## sa navame vimuktimārge dhyānaṃ praviśati maulaṃ laukikena mārgeṇa | tadāpyaṡṭā- ##125.7 (16a-1)## bhirindriyairanāgāmiphalaṃ prāpnoti | tatra mauladhyānasaṃgrhīto vimuktimārgo bhavati | tatra ca saumanasyendriyaṃ | ānantaryamārgastvanāgamyasaṃgrhīta eva | yadi na praviśati | tatra @034 copekṡendriyameva nānyathā | tasya prāptiraṡṭābhi: śraddhādibhi: pañcabhirmana upekṡāsaumanasyendri- ##125.11 (16a-2)## yaiśceti | ubhābhyāṃ ca tasya prāptiriti | ānantaryavimuktimārgābhyāṃ cauraniṡkāsa- ##125.12 (16a-3)## nakapāṭapidhānavaditi{1. ##13a 2.##} vyākhyātametat || atha lokottareṇa praviśatīti | sa eva ānupūrvikastīkṡṇendriyo veditavyo ‘dhikārānuvrtte: | tasya navabhirindriyai: prāpti: | tairevedānīmuktairindriyai: ājñendriyeṇa ca navamena | tānyeva hi indriyāṇi anāsra- vatvādājñendriyākhyāṃ labhante || idamiha codyate | kasmādānupūrvika evamukto na punarvītarāgapūrvī | na hi vītarāgapūrvī anāgamyaniśrayeṇa darśanamārgamutpādya ṡoḍaśe cittakṡaṇe maulaṃ prathamaṃ dhyānaṃ praviśati | tatrādhigate ‘nādarāt | ānupūrviko hi mauladhyānārthī tasyānadhigatapū- rvatvāt | tasmādasti saṃbhavo yadasau maulameva praviśati | vītarāgapūrvī tu catu:satyada- rśanaṃ prati kr{2. hrtā^ ##NT;##}tādara: | na dhyānaṃ prati | iti na tatra ṡoḍaśe vittakṡaṇe maulaṃ dhyānaṃ praviśatītyabhiprāya: ||16|| navāptirantyaphalayor ##125.14 (16a-4)## ityu{3. ##karika II, 16a.##}ktaṃ tadvirodhayati | yattarhi abhidharma uktaṃ jñānaprasthāne | katibhirindri- yairarhattvaṃ prāpnotīti | āha | ekādaśabhiriti{4. ##65b 14).##}| tatkathaṃ na virudhyata itya- bhiprāya: | ##125.17 (15a-3)## ekasya saṃbhavād ##126.4 (16a-7)## iti | kasyacidevaikasya pudgalasya saṃbhava: | na sarvasya saṃbhava: | yo hi mrdvindriya: parihāya ##126.5 (16a-8)## parihāya sukhasaumanasyopekṡābhi: niśrayaviśeṡātpāryāyikībhirarhattvaṃ prāpnuyāt | ##126.7 (16a-9)## taṃ pratyevamuktaṃ | ekādaśabhiriti | na tu saṃbhavo 'sti sukhasaumanasyopekṡāṇāṃ eka- sminkāle samavadhānamityartha: | cittacaittānāmekaikadravyotpatte: | yo hi kaścinmrdvi- @035 ndriya: pudgalo ‘nāgamyaṃ anyaṃ{1. co^ ##N;##}vopekṡendriyaniśrayaṃ niśritya arhatvaṃ prāpnuyāt | tasya tatpra- ptirupekṡendriyeṇa | tata: punarapi parihīyate | tata: prathamaṃ dvitīyaṃ vā dhyānaṃ niśritya punara- rhattvaṃ prāpnuyāt | tasya tatprāpti: saumanasyendriyeṇa | tata: punarapi parihīyate | tata: sa trtīyaṃ dhyānaṃ niśritya{2. nisrtya ##N;##} punararhattvaṃ prāpnuyāt | tasya tatprāpti: sukhendriyeṇa | iti pratyekaṃ tatra phala- prāptau avaśyaṃ navaivendriyāṇi vyāpriyante | śraddhādīni pañca mana ājñājñātāvīndriyāṇi sukhasaumanasyopekṡendriyāṇāṃ cānyatamaditi | puna: puna: prāptestadekādaśabhirityuktaṃ || katha- manāgāmino ‘pyeṡa prasaṅgo na bhavatīti | kasmāttatra śāstre ‘rhattvaphalameva ekādaśabhi: prāpnotītyuktaṃ | na tūktamanāgāmiphalamapīti | na hyasau parihīṇa: kadācitsukhe- ##126.9 (16b-1)## indriyeṇa prāpnotīti | asāvanāgāmī trtīyadhyānordhvabhūmilābhātparihīṇo bhavati | ūrdhva- bhūmereva parihīṇo bhavati | nāsāvanāgāmiphalātparihīṇa ityucyate | evaṃ yāvat dvitīya- dhyānāt | yadā tu prathamātparihīṇo bhavati | tadānāgāmiphalātparihīṇa ityucyate | pañcāvarabhāgīyaprahāṇāddhi anāgāmiphalaṃ vyavasthāpyate | yadā ca sa kāmavairāgyātpari- hīṇa: | tadā trtīyaṃ dhyānamasya nāsti | tatkathaṃ sukhendriyeṇānāgāmiphalaṃ prāpnuyāt | tata āha | na hyasau parihīṇa: kadācitsukhendriyeṇa prāpnotīti | kiṃ saumanasyendriyeṇa prāpnuyāt | yata evaṃ sukhendriyasyaiva pratiṡedha: | prāpnuyāt yadi navame vimuktimārge maulaṃ dhyānaṃ praviśet | naitadasti | yo hi parihīṇo bhavet | sa mrdvindriya: | yaśca mrdvindriya: | sa na śaknoti navame vimuktimārge maulaṃ dhyānaṃ praveṡṭuṃ | tīkṡṇendriyastu śaknoti | indriyasaṃ- cārasya {3. ^syādu^ ##MSS. But Tib. has no negation.##}duṡkaratvāt | satyametat | kiṃ tu yadyasau mrdvindriya ānupūrviko{4. ^pūrvako ##N.##} ‘nāgāmiphalaṃ prāpya | tataśca parihīṇo bhūtvā indriyasaṃcāraṃ kuryāt | indriyasaṃcāreṇa ca tīkṡṇendriyo bhūtvā pūrvakeṇaiva krameṇānāgāmiphalaṃ prāpnuvanyadi navame vimuktimārge maulaṃ praviśet | tasya tadānāgāmiphalaprāptiraṡṭābhirnavabhirvā bhavati | śraddhādibhi: pañcabhirmana indriyeṇa @036 upekṡendriyeṇa cānantaryamārgasaṃgrhītena saumanasyendriyeṇa ca mauladhyānavimuktimārgasaṃgrhā- teneti | lokottareṇa cenmaulaṃ dhyānaṃ praviśet | ebhiścāṡṭābhirājñendriyeṇa ca navamenetyavaga- ntavyaṃ | tasmātsūktaṃ na hyasau parihīṇa: kadācitsukhendriyeṇa prāpnotīti || vītarāgapūrvī tarhyekādaśabhistatprāpnuyāt | kathaṃ | yo mrdvindriya: pudgalastrtīyadhyānalābhī trtīyaṃ dhyānaṃ niśritya niyāmamavakrāmet | sa ṡoḍaśe cittakṡaṇe anāgāmī bhavati | sā tatphalaprāpti: sukhendriyeṇa | śraddhādibhi: pañcabhirmana ājñāsyāmīndriyājñendriyaiśceti | sa tato ‘nāgāmipha- lātparihīṇa indriyottāpanena tīkṡṇendriyamātmānaṃ krtvā anāgamyaniśrayeṇaivānāgā- miphalaṃ prāpnuvannavame vimuktimārge maulaṃ praviśet | tasya tatphalaprāpti: pūrvavadupekṡe- ndriyeṇa saumanasyendriyeṇa ca śraddhādibhiścāpi pañcabhimarna indriyeṇa cā{1. vā^ ##N;##}ṡṭamena | lokottaramā- rgatvāt ājñendriyeṇāpi navamena | ityevaṃ dvayo: kālayorekādaśabhirindriyai: sa pudgala- stadanāgāmiphalaṃ prāpnuyāditi | tatastatpratiṡedhārthamidamāha | na ca vītarāga- pūrvī parihīyate | tadvairāgyasya dvimārgaprāpaṇāditi | na ca kāmavītarāga: kena cinniśrayeṇa niyāmamavakrānta: parihīyate | kasmāt | tadvairāgyasya kāmavairā- gyasya dvimārgaprāpaṇāt | laukikalokottaramārgaprāpaṇāt | iha phalaṃ dvividhaṃ | saṃskr- tamasaṃskrtaṃ ca || saṃskrtāsaṃskrtaṃ phalam | iti{2. ##karika VI, 52b.##} vacanāt | tatra yadasaṃskrtaṃ visaṃyogalakṡaṇamanāgāmiphalaṃ | tatpūrvaṃ laukikena mārgeṇa prāptaṃ | niyāmāvakrāntau ca lokottareṇa mārgeṇa punastatprāptaṃ | dvividhā hi tasya prāpti: | laukikī lokottarā ca | tasmātsthiraṃ tadvairāgyaṃ | tasmādato na parihīyate || nanu ca phalāddhānirna pūrvakāt{3. ##karika VI, 60b.##} | @037 darśanaheyānāmavastukatvāditye{1. ##3b 3.##}tadapi kāraṇāntaramasti | kasmātta{2. tasmātta^ ##MSS;##}diha noktamiti | etadapi vaktavyaṃ | api khalu para evaṃ brūyāt | mā bhūddarśanaheyakleśavairāgyaparihā- ṇi: | bhāvanāheyakleśamātravairāgyaparihāṇistu kasmādasya parihīṇakasya na bhavet | pañcāvarabhāgīyaprahāṇāddhi anāgāmiphalaṃ bhavati | tatra ca satkāyadrṡṭi: śīlavrataparāmarśo vicikitsā ca darśanaheyā: | kāmacchando{3. ^machabdo ##CT, ^machabdā ##N; (pr.##} vyāpādaśca bhāvanāheyau | tayośca tasya vīta- rāgapūrviṇo ‘bhisamayānte ṡoḍaśe cittakṡaṇe prahāṇasya laukikena mārgeṇa prāptasya tatsāmarthyātpunaranāsravā prāptirbhavati | anāsravagotrāṇāṃ labdhatvāt | anāsravaṃ hi navama- vimuktimārgasvabhāvaṃ saṃskrtamanāgāmiphalamasaṃskrtaṃ ca kāmacchandādiprahāṇaṃ tasyāmava- sthāyāṃ labhyate | tasmādidameva kāraṇamuktaṃ | āryeṇa{4. ācāryeṇa ##MSS;##} tadvairāgyasya dvimārgaprāpaṇā- diti | kāmacchandādiprahāṇasya dvimārgaprāpaṇādityartha: || upekṡājīvitamanoyukto ‘vaśyaṃ trayānvita ##125.18 (16b-4)## iti | upekṡayā jīvitena manasā vā yukto ‘nvito ‘vaśyaṃ trayeṇa samanvāgata: | ##126.15 (16b-8)## tenaivopekṡājīvitamana:svabhāvena | na hyeṡāmanyonyena vinā samanvāgama iti | yadaikasya samanvāgama: | tadetarayorapi samanvāgama:{5. ^gata: ##N;##} | tenaiṡāṃ samanvāgamavyavasthānaṃ kriyate | cakṡurādīnāṃ tu na kriyate | tasmādāha | cakṡu:śrotraghrāṇājihvendriyairiti vistara: | ##126.19 (16b-10)## cakṡu:śrotraghrāṇajihvendriyairārūpyadhātūpapanno na samanvāgata ityatra kāyendriyāgrahaṇaṃ | kāmadhātau ca yenāpratilabdhavihīnānītyasyopacayārthasya cakṡurādiṡveva saṃbhavānna ##126.20 (17a-1)## kāyendriye | anyathā hi rūpibhirindriyairārūpyopapanno na samanvāgata{6. ^gama: ##N;##} ityevocyate | apratilabdhāni kalalādyavasthāyāṃ | vihīnāni labdhavināśādandhatvā{7. ^darthatva^ ##MSS.;##}dyavasthāyāṃ krama- @038 ##127.8 (17a-3)## maraṇe vā | prthagjanā{1. ^jano ##MSS.##} na samanvāgatā{2. ^to ##T.##} iti viśeṡaṇaṃ | āryasyāvaśyaṃ samanvāgatatvāt | ##127.10 (17a-5)## na hi tasya bhūmisaṃcāreṇa anāsravasukhādityāga: || daurmanasyena kāmavītarāga iti | ##127.12 (17a-6,7)## ihastho dhātvantarastho vā prthagjano vāryo vā na samanvāgata: || prthagjanaphalasthā iti | phalasthā: srotaāpannādaya: | abhisamayānte vihīnatvāt tenānājñātamājñāsyā- ##127.13 (17a-8)## mīndriyeṇāsamanvāgatā: | ājñendriyeṇa darśanamārgasthā aprāptatvādasamanvāgatā: | ##127.16 (17a-9)## aśaikṡamārgasthā: phalaprāptau vihīnatvāt asamanvāgatā: | apratiṡiddhāsvavasthāsu yathoktasamanvāgamo{3. ^to ##MSS.##} veditavya iti | yā apratiṡiddhā avasthāścakṡurādibhirindriyai: samanvāgamaṃ prati | tāsvavasthāsu yadyadindriyamuktaṃ | taistai: samanvāgato veditavya ityartha: | tadyathā kāmadhātāvapratilabdhavihīnāvasthāṃ hitvā cakṡurādibhirjihvāntai: | samanvāgata: | kāyendriyeṇa kāmarūpadhātūpapanna: samanvāgata ityādi ||17|| ##127.18 (16b-4,5)## caturbhissukhakāyābhyām iti | yukta iti vartate | avaśyamiti ca | saṃkhyānukramavivakṡāyāṃ tu tadanantaraṃ tairitye- ##128.7 (17a-10)## vānantaraṃ sukhādigrahaṇaṃ | sukhendriyeṇa samanvāgata iti | caturthadhyānārūpyadhātūpapannaṃ prthagjanaṃ muktvā sarva: sukhendriyeṇa samanvāgata: | tasyānyairnāvaśyaṃ samanvāgata: | cakṡurādi- bhirjihvendriyāntairārūpyadhātau kāmadhātau ca apratilabdhavihīnāvasthāyāmasama{4. ^sthāyāsa^ ##N;##}nvāgama: | kāyendriyeṇa ca ārūpyadhātau | strīpuruṡendriyābhyāṃ rūpārūpyadhātvośca | kāmadhātau ca alabdhavihīnāvasthāyāṃ | du:khendriyeṇa rūpārūpyadhātvo: | saumanasyendriyeṇa prthagjana- strtīyadhyānopapanna: | daurmanasyendriyeṇa kāmavītarāgāvasthāyāṃ | śraddhādibhi: pañcabhi: samucchinnakuśalamūlāvasthāyāṃ | ājñāsyābhīndriyeṇa prthagjanaphalasthāvasthāyāṃ | ājñe- ndriyeṇa prthagjanadarśanamārgasthāśaikṡāvasthāyāṃ | ājñātāvīndriyeṇa prthagjanaśaikṡāvasthāyāṃ @039 asamanvāgata iti | ya: kāyendriyeṇa | so ‘pi caturbhiriti | kāmadhātūpapanna: ##128.9 (17b-1)## kāyendriyeṇa samanvāgata: | tasya nānyairavaśyaṃ samanvāgama: | cakṡurādibhi: kāmadhātā- balabdhavihīnāvasthāyāmasamanvāgama: | strīpuruṡendriyābhyāmetasyāmevāvasthāyāṃ | rūpa- dhātau cā{1. vā^ ##CN;##}samanvāgama: | du:khena cā{2. vā^ ##CN;##}sminneva | sukhena ca prthagjatasya caturthadhyānopapa- ttāvasamanvāgama: | saumanasyena prthagjanastrtīyacaturthadhyānopapanno ‘samanvāgata: | daurma- nasyena śraddhādibhiścānyai: pūrvavadasamanvāgamo vaktavya: || pañcabhiścakṡurādimān ##127.19 (16b-5)## iti | cakṡu:śrotraghrāṇajihvāvānityartha: | tena ceti{3. yeti ##MSS.;##} | tena cakṡuṡā | cakṡuṡi satya- vaśyaṃ kāyendriyaṃ | na tu śrotrādīni | kāmadhātāvalabdhavihīnatvasaṃbhavāt | strīpuru- ṡendriyādīnāṃ pūrvavadvyabhicāro vaktavya: | evaṃ śrotraghrāṇajihvendriyairiti | ya: śro- ##128.14 (17b-2)## trendriyeṇa | so ‘vaśyaṃ pañcabhirupekṡājīvitamana: kāyaistena ca | ityevaṃ sarvaṃ neyaṃ | saumanasyī ca ##128.1 (16b-5)## ki | pañcabhiravaśyaṃ samanvāgata ityadhikrtaṃ | cakṡurādiṡveva saumanasyaṃ kasmānna prakṡiptaṃ | anyasthānapāṭhāt | tathā hyādiśabdena prakṡepa ākula: syāt | dvitīyadhyānajastr- ##129.3 (17b-4)## tīyālābhī katamena sukhendriyeṇa samanvāgata iti | sukhendriyaṃ kāmadhātau pañcavi- jñānakāyikaṃ prathame ca dhyāne trivijñānakāyikamasti | trtīye tu dhyāne mānasam | ato dvitīyadhyānajo nādhareṇa sukhendriyeṇa samanvāgata: | tasya bhūmisaṃcāreṇa tyaktatvāt | na trtīyadhyānabhūmikena tasyālābhitvāt | iti matvā codyati | katamena sukhendriyeṇa samanvāgata iti | āha | kliṡṭena trtīyadhyānabhūmikeneti | sarve hyadharabhūmyupapannā: ##129.5 (17b-5)## sattvā uparibhūmikenāprahīṇena kliṡṭena samanvāgatā iti siddhānta: | śeṡendriyavyabhicāra: pūrvavadvaktavya:{4. ^dyakta: ##N;##} | @040 ##120.1,2 (16b-6)## du:khī tu saptābhar ##129.7 (17b-6)## iti | kāmadhātūpapanno {1. vasta ##MSS.##}hyeṡa | tasmādavaśyaṃ kāyendriyeṇa caturbhiśca vedanendriyairiti daurmanasyavarjyai: | tadvītarāgāvasthāyāṃ daurmanasyaṃ vyabhicarati | manojīvitendriye ca{2. ##This passage in wanting in both Chinese versions, but in the Tibetan 124a 4.##} sta:{2. ##This passage in wanting in both Chinese versions, but in the Tibetan 124a. 4.##} | ityavaśyaṃ saptabhirindriyai: samanvāgata: | śeṡendriyavyabhicārastu pūrvavadvācya: ##128.2 (16b-6)## strīndriyādimān ##128.3 (16b-7)## aṡṭādibhir iti | strīpuruṡadaurmanasyaśraddhāvīryasmrtisamādhiprajñendriyavānityartha: | jīvitamana:sukha- du:khasaumanasyopekṡendriyāṇāmuktatvāt ājñātāvīndriyādīnāṃ ca trayāṇāṃ vakṡyamāṇatvāt ##129.9 (17b-7)## eṡāmevāṡṭānāmindriyāṇāṃ grahaṇaṃ bhavati | ya: strīndriyeṇa samanvāgata iti | sa kāma- dhātūpapanna eva | strīndriyavattvāt | ata: so ‘vaśyamaṡṭābhirindriyai: samanvāgata: | katamai- rityāha | taiśca saptabhi: strīndriyeṇa ceti | kāyajīvitamanobhiścaturbhiśca vedanendriyai- riti saptabhi: | strīndriyeṇa cāṡṭamena | śeṡairaniyama: | yathoktaṃ cakṡurādīnāṃ vaikalyasaṃbhavā- ##129.13 (17b-8)## dityādibhi: kāraṇai: | strīndriyavatpuruṡendriyavānapi vaktavya: | daurmanasyavānapi kā- ##129.14 (17b-9)## mopapanna: kāmāvītarāga iti | tathaiva tai: saptabhirdaurmarnasyena ca | śraddhāvānapi traidhā- tuka: sattva iti | tai: pañcabhi: śraddhādibhiravinābhāvibhirupekṡājīvitamanobhiśca ##129.15## samanvāgata: | śeṡairaniyama: pūrvavat | yathā śraddhāvānevaṃ yāvatprajñāvān ||18|| ājñāte indriyamājñātendriyamiti{2. ##This passage in wanting in both Chinese versions, but in the Tibetan 124a.4##} | ājñāta eva indriyaṃ ājñātendriyaṃ | niravaśeṡājñāta indriyamityartha: | ājñendriyamapi hi ājñāta indriyaṃ | na tu niravaśeṡe | @041 sāvaśeṡatvāt praheyasya | atha vā padaikadeśagrahaṇena ājñātāvī pudgala ājñāta ityucyate ##129.17 (18a-1)## tasyendriyaṃ ājñātendriyamiti | ya ājñendriyeṇa so ‘vaśyamekādaśabhiriti | ājñe- ndriyavān phalastha: śaikṡa: triṡvapi dhātuṡu bhavati | sa caturthadhyānārūpyopapanna: kathaṃ sukhasaumanasyendriyābhyāṃ samanvāgata: | yasmādārya: kāmavairāgye ‘vaśyaṃ saumanasyendriyaṃ pratilabhate | dvitīyadhyānavairāgye ca sukhendriyaṃ | te ca bhūmisaṃcāre ‘pi na tyajyete{1. ^jyate ##MSS.##} | tathā hi vakṡyati | bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubhaṃ tathārūpyāptaṃ āryaṃ tu phalāptyuttaptihānibhir iti{2. ##karika IV, 41.##} | phalaprāptīndriyottāyane ‘pi yadyapi te pratipannakamārgamr{3. ^rge mr^ ##N;##}dvindriyamārgasaṃgrhīte tyajyete{1. ^jyate ##MSS.##} tathāpyapare phalasthatīkṡṇendriyamārgasvabhāve labhyete{4. labhyate ##MSS.##} | tasmāttābhyāṃ sukhasaumana- syābhyāṃ bhūmisaṃcāre ‘pi aparityaktābhyāṃ caturthadhyānārūpyopapanno ‘pi ārya: samanvā- gata eva bhavati | śeṡai: pūrvavadaniyama: | ājñāsyāmīndriyopetāstrayodaśabhiranvita ##128.5,6(16b-7)## iti vistara: | ājñāsyāmīndriyasamanvāgata: kāmāvacara: sattva: kāmadhātāvevā- jñāsyāmīndriyotpādanāt | asaṃvegādiha vidhā tatra niṡṭheti vācanād{5. vaca^ ##MSS.##} iti{6. ##karika VI, 57d.##} | tasmādvaśyaṃ kāyendriyamasyāsti | catasro vedanā daurmanasyavarjyā: | tasya vītarāgāvasthāyāṃ vyabhicārāt | tatrāvaśyamiti vartate | trayodaśabhirebhirindriyairava- @042 śyameva samanvāgata ityavadhāryate | na tu trayodaśabhireveti | śeṡairaniyama: | andhā- diṡvapi darśanamārgasaṃbhavāt | strīpuruṡendriyayorvaikalye kathaṃ darśanamārgotpatti: | strīpu- ruṡendriyaviyukta{1. ^vimukta^ ##N;##}vikalānāṃ hi saṃvaraphalaprāptivairāgyāni na santīti{2. ##See 2a 1.##} | kecittāva- dāhu: | pratilabdhasaṃvarāṇāṃ phalaprāptirbhavati | dvivyañjanodayāddhi prātimokṡasamvara- tyāgo bhavati | na tadvaikalyāt | kramamaraṇādvā strīpuruṡendriye nirodhe ‘pyabhyasta- nirvedhabhāgīyasya darśanamārgotpattirbhavati | apare punarāhu: | pudgalasāmānyamihādhi- kriyate naikatraivendriyairāvaśyakasamanvāgamavyabhicārāvucyete{3. ^vucyate ##MSS.##} | katham | upekṡājīvitamanoyukto ‘vaśyaṃ trayānvita iti{4. ##karika II, 18a b.##} yāvat | upekṡāsamanvāgata: pudgala: kāmadhātūpapanno vā yāvadbhavāgropapanno vā sarvo ‘sāvavaśyaṃ trayeṇa samanvāgata: | cakṡurādivyabhicārastu saṃbhavato na sarvatra | kaścideva hi rūpibhirindriyairasamanvāgato ya ārūpyadhātūpapanna: | na tu yo rūpadhātūpapanna: | vistareṇa | yāvatkaścideva śraddhādibhirasamanvāgato ya: samucchinnakuśalamūla: | na tu sa evārūpyadhātūpapanna: | tathehāpi yāvānājñāsyāmīndriyopeta: sarvo ‘sāvebhiryathoktaistrayo- daśabhirindriyairavaśyaṃ samanvāgata: | vyabhicārastu saṃbhavata: kasyacideva | tathā hi kasya- ciccakṡurindriyeṇāsamanvāgamo yo ‘ndha: | kasyacicchrotrendriyeṇa yo badhira: | evaṃ ghrāṇādibhi: | yāvatkasyacitstrīndriyeṇa ya: puruṡa: | kasyacitpuruṡendriyeṇa yā strī | kasyaciddaurmanasyena yo vītarāga: | ityevamevāvagantavyaṃ ||19|| ##130.9,10(18a-5)## sarvālpairni:{5. ^rvānyairni:^ ##MSS.;##}śubho ‘ṡṭābhir iti | eka: pudgala: sarvebhyo ‘lpairya: samanvāgata: | sa kiyadbhiralpai: samanvāgata ##130.14 (18a-7)## ityāha | ni:śubho ya: samucchinnakuśalamūla: | sa ca kāmadhātāveva | @043 iti{1. ##karika IV, 81ab.##} | kāmavairāgyaṃ cātra{2. vāsya ##MSS.;##}na saṃbhavati | tasmādasya pañcāpi vedanendriyāṇi santi | ##130.15 (18a.-8)## kāyendriyaṃ ca jīvitamanasī ca sta eva sarvatra | cakṡurādīni tu na santi | kramamaraṇāvasthāyāṃ andhatvādyavasthāyāṃ ca teṡāmabhāvāt | vedayata iti krtveti kartari kvip{3. ##See O. Bohtlingk, panini (Erklarung der grammatischen Elemente) s. v.## kvip.} | vedanaṃ vā viditi bhāvasādhana auṇādika: kvip{3. ##See O. Bohtlingk, panini (Erklarung der grammatischen Elemente) s. v.## kvip.} | jñāpakaṃ darśayati yathā saṃpadanaṃ saṃpaditi | ##130.17 (18a-9)## tathārūpya ##130.11 (13a-5)## iti | saṃkhyāmātraṃ tathāśabdena saṃbadhyate | ekāntakuśalatvāt śraddhādīni śubha- ##131.5 (18b-1)## grahaṇena grhyanta iti | śubhānyeva nākuśalāvyākrtāni yāni tāni śubhānītyartha: | ājñāsyāmīndriyādīnāmapi grahaṇaprasaṅga iti | tānyapi ekāntakuśalāni | ##131.6 (18b-2)## tasmāttadgrahaṇaprasaṅga iti | na | aṡṭādhikārāditi | ni:śubho ‘ṡṭābhir ityetasmād upekṡāyurmana:śubhair ##130.12 (18a-6)## aṡṭābhirityājñāsyāmīndriyādīnāṃ nirāsa: krto bhavati | aṡṭaśabdena krtāvadhi- ##131.8(18b-2)## tvāt | bālādhikārācceti | bālo ‘trādhikriyate bālastathārūpya iti{4. ##karika II, 20c.##} vacanāt | ājñāsyāmīndriyādyabhāve ca prthagjano bhavati | prthagjanatvaṃ kata- mat | āryadharmāṇāmalābha iti{5. ##19a 6.##} vacanāt | tasmātteṡvanāsraveṡu aprasaṅga iti || 20|| @044 ##131.16 (18b-6)## dvivyañjano ya: samagrendriya iti | divyañjano ‘pi hi samagracakṡurādika: evame- ##132.3 (18b-6)## konaviṃśatyā samanvāgato nānyathā | ājñātāvīndriyaṃ dvayoścānyataraditi | rāgitvā{1. rāśitvā^ ##N;##}dājñātāvīndriya ekāntena varjayitavyaṃ | āryasya cājñāsyāmīndriyājñendriyā- bhyāmavaśyaṃ paryāyeṇa samanvāgamāt | yadājñāsyāmīndriyaṃ na tadājñendriyaṃ | yadājñendriyaṃ ##132.4 (19a-2)## na tadājñāsyāmīndriyaṃ | ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabheda iti | aṡṭādaśānāṃ dhātūnāṃ katīndriyaṃ kati nendriyamiti{2. ##22b 8, 9.##}dhātuprabhedaprasaṅgena | dharmārddhamindriyaṃ ye ca dvādaśādhyātmikā: smrtā iti{3. ##karika I, 47cd.##} indriyāṇyāgatāti | teṡāṃ prabheda: amalaṃ trayam itye{4. ##karika II, 9a.##}vamādivistareṇokta: ||21|| ##132.6 4. II. 2,(1a-6)## kimete saṃskrtā dharmā iti | ye te skandhadhātvāyatanatvenābhihitā: pūrvaṃ | yathā bhinnalakṡaṇā iti | rūpyate iti rūpaṃ | anubhavo vedanā | nimittodgrahaṇaṃ saṃjñetyādi | ##132.8 (1a-7)## saṃskrtagrahaṇamutpattimattvāt | utāho niyatasahotpādā api | kecitsantīti | santi hi kecitsahotpādā: | na tu niyatasahotpādā: | yathā cakṡurādisahotpādā: | tadvijñānādaya: cakṡurādīnāṃ sabhāgatatsa{5. sabhāgastatsa^ ##N;##}bhāgabhāvāt tasmādevaṃ prcchati | sarva ime dhamā: rpañca bhavantīti | pañcavastukanayena evaṃ sarvadharmasaṃgraho vyavasthāpyate | rūpā- ##132.11 (1a-8)## dikalāpamukhena dharmanirdeśa: sukhapratipattyarthaṃ | tatrāsaṃskrtaṃ naivotyadyata iti | na ##132.18 (1b-1)## tatprati sahotpādaniyamaścintyate | sarvasūkṡmo rūpasaṃghāta: paramāṇuriti | saṃghā- @045 taparamāṇurna dravyaparamāṇu: | yatra hi pūrvāparabhāgo nāsti tatsarvarūpāpacitaṃ dravyaṃ dravyaparamāṇuritīṡyate | tasmādviśinaṡṭi saṃghāta: paramāṇuriti | kāme ‘ṡṭadravyako 'śabda ##132.13 (1a-10)## iti | kāmadhātau yadā śabdo ‘tra notpalate | tadā niyatamaṡṭadravyaka eva ##133.1 (1b-2)## bhavati | nāto nyūnadravyaka: | aparendriya ##132.16 (1a-11)## iti | aparamindriyamasminnityaparendriya: | cakṡurādimānityartha: | yatra hi cakṡu: śrotrādi vā | tatra kāyendriyeṇa bhavitavyaṃ | tatpratibaddhavrttitvāccakṡurādīnāṃ | saśabdā: punarete ##133.12 (1b-6)## paramāṇava ityaṡṭadravyakādaya: | saṃghātaparamāṇava: saśabdā utpadyamānā yathākramaṃ nava ##133.13 (1b-7)## daśaikādaśa dravyakā utpadyante | yo ‘ṡṭadravyaka: sa navadravyaka: | yo navadravyaka: sa daśadravyaka: | yo daśadravyaka: sa ekādaśadravyaka iti | asti hīndriyāvinirbhāgo śabdo ‘pīti | indriyādvinirbhaktuṃ yo na śakyate | sa indriyāvinirbhāgo śabda: | indri- yāprthagvartītyartha: | avinirbhogīti kecidbhuji paṭhanti || kathamavinirbhāge bhūtānāṃ kaścideva saṃghāta: kaṭhina ityādi | kaṭhina: ##133.16 (1b-8)## prthivīdhātu: | dravo ‘bdhātu: | uṡṇastejodhātu: | samudīraṇā{1. ^ṇo ##TN.##} vāyudhātu: | tulyabhūta- ##133.17 (1b-9)## sadbhāvāttulyarūpaistatsaṃghātairbhavitavyamityabhiprāya: | yadyatra paṭutamamiti vistara: | yadravyaṃ prthivyādilakṡaṇaṃ | yatra saṃghāte paṭutamaṃ sphuṭatamaṃ | prabhāvata: śaktita: | na tu dravyata: | udbhūtamutpannaṃ | tasya tatropalabdhi: | tasya dravyasya tatra saṃghāta upalabdhirgra{2. ^bdhigra^ ##MSS.;##}- ##133.19 (1b-10)## haṇaṃ | sūcītūlīkalāpasparśavat | tatra sūcyo lohamayya: pratītā loke | tūlyo vīraṇādipuṡpamūladaṇḍā: | yā: siṃkā iti prākrtajanapratītā: | tāsāṃ sūcīnāṃ tūlīnāṃ @046 ca kalāpa: | tasya sparśa: sūcītūlīkalāpasparśa: | tasya copalābdha: tasya paṭuta- masya prabhāvata udbhūtasya bhūtasyeti | tatra tasyeveti anena lakṡaṇena vati:{1. vati ##denotes a Taddhita-suffix## vat.##} | etaduktaṃ bhavati | yathā tulye ‘pi sūcīnāṃ tūlīnāṃ kalāpasadbhāve tīkṡṇatvā- tsūcīnāmeva sparśo{2. saṃsparśo ##C.;##} vyaktaṃ upalabhyate | na tūlīnāmatīkṡṇatvāt | tathā kvacideva saṃghāte kāṡṭhādike kaṭhinamupalabhyate | kvaciddrava: pānīye | kvaciduṡṇo{3. ^ṡmo ##NC,## ^ṡṭo ##T.##} ‘grau | kvacitsamudīraṇā vāyau na ca tatra tatra saṃghāte catvāri mahābhūtāni na santi | saktulavaṇacūrṇarasavacca | saktucūrṇānāṃ lavaṇacūrṇānāṃ ca yathā rasasyopalabdhi: | lavaṇacūrṇarasa eva vyaktamupalabhyate | na tu saktucūrṇarasa: | tadvadihāpīti | saṃgra- ##134.2 (2a-1)## hadhrtipaktivyūhanāditi | saṃgrahakarmaṇābdhātorastitvaṃ gamyate kāṡṭhādike | anya- thā pāṃsumuṡṭivattadviśīryate | yadi tatrābdhāturna syāt | dhrtikarmaṇāpsu nauprabhrtīnāṃ prthivīdhātorastitvaṃ gamyate | paktikarmaṇā tejodhātorastitvaṃ gamyate | yadi hi tanna syātkāṡṭhādikaṃ na pūtībhavet | vyūhanakarmaṇā vāyudhātorastitvaṃ gamyate | prasa- ##134.3 (2a-1)## rpaṇaṃ hi tasya na syādvrddhirvā yadi vāyudhātustatra na syāt | evamanyatrāpi yojyaṃ | pratyayalābhe ca satīti vistara: | pratyayānāmagnyādīnāṃ lābhe sati | kaṭhinādīnāṃ {4. dravadravyādravyāṇāṃ ca dravāṇādibhāvāt ##N,## uvrddhavyānāṃ ca dravaṇādibhāvāt ##C,## dravadravyādravyāṇāṃ ca dravaṇadibhāvāt ##T.;##}ca dravaṇādibhāvāt {4. dravadravyādravyāṇāṃ ca dravāṇādibhāvāt ##N,## uvrddhavyānāṃ ca dravaṇādibhāvāt ##C,## dravadravyādravyāṇāṃ ca dravaṇadibhāvāt ##T.;##}dravaṇaghanatvādibhāvāt | tadyathāgnibhūte sati kaṭhinasya lohasya dravaṇaṃ | tena jñāyate lohe ‘bdhāturastīti | tathā dravasya śaityādipratyayalābhe kāṭhinyaṃ | tena jñāyate prthivīdhātoratrāstitvamiti | tathā kaṭhinasaṃgharṡādauṡṇyamupalabhyate | tena tejodhātoratrāstitvaṃ gamyate | iti evaṃ saṃbha- vato ‘nyatrāpi yojyaṃ || apsu śaityātiśayādauṡṇyaṃ gamyate ityapara iti @047 bhadantaśrīlābha:{1. ^lāta: ##MSS.;##} | yasmādāpa: śītā: śītatarā: śītatamāśca upalabhyante | tato jñāyate tejasaṃstatrānyataratamotpatte: śaityātiśaya: | tena ca tatra tejo ‘stīti gamyate | avyatibhede ‘pīti vistara: | taṃ matamācāryo dūṡayati | yathā na ca śabdasya ##134.6 (2a-3)## dravyāntareṇa vyatibhedo miśrībhāvo ‘sti | atiśayaśca bhavati svabhāvabhedātpaṭu: śabda: paṭutara: paṭutama iti | evamihāpi bhavet | yathā ca vedanāyā na kenaciddravyā- ntareṇa vyatibhedo bhavatīti svabhāvabhedāttāratamyenātiśaya: | tathehāpīti | nānena tejo’stitvaṃ gamyate | tā eva hyāpa: kāścicchītā: | kāścicchītatarā: | kāści- cchītatamā iti || bījatasteṡu teṡāṃ bhāvo na svarūpata ityapara iti sautrā- ##134.7 (2a-4)## ntikā: | bījata: śaktita: sāmarthyata ityartha: | na svarūpato na dravyata ityartha: | śaktireva hi nānāvidhāsti yayā yogibhiradhimokṡaviśeṡeṇa suvarṇadhātū rūpyadhā- tustāmradhāturityevamādayo dhātava: kriyante | kasmādityāha | santyasmindāruskandhe vividhā dhātava iti vacanāt | dhātuśaktayo hi tatraiva bhagavatoktā: | na hi ##134.8 (2a-5)## tatrātivahūnāṃ suvarṇarūpyādīnāṃ {2. ^ta: tatrāva^ ##MSS.;## tatra ##is wanting in Tib.##}svarūpato ‘vakāśo{2. ^ta: tatrāva^ ##MSS.;## tatra ##is wanting in Tib.##} ‘stīti kathaṃ vāyau varṇa sadbhāva iti vaibhāṡikānevaṃ codayanti | kāme ‘ṡṭadravyaka iti{3. ##karika II, 22ab.##} niyame kathaṃ vāyau varṇo ‘stīti nirdhāryate | na hi kathaṃcittatra varṇa upalabhyate | śraddhānīya eṡo ‘rtho nānumānīya iti vaibhāṡikā: | paramāptairayamu- ##134.10 (2a-6)## kto ‘rtha iti pratyetavya: | nārtho ‘numānasādhya ityabhiprāya: | saṃsargato{4. ^rgatā ##MSS.;##} gandhagra- haṇādveti | asti vānumānamiti darśayati | gandhavatā tu dravyeṇa vāyo: saṃpa- rkādgandha upalabhyate | sa ca gandho varṇaṃ na vyabhicarati | yatra hi gandhastatra ##134.12 (2a-7)## @048 varṇena bhavitavyaṃ iti | atra ca sādhanavacanaṃ | varṇavānvāyurgandhavattvājjātipuṡpava- diti || rūpadhātau gandharasayorabhāva ukta iti | vinā gandharasaghrāṇajihvāvijñānadhātubhir iti{1. ##karika I, 30c.##} vacanāt | tena tatratyā: paramāṇava: ṡaṭsaptāṡṭadravyakā iti | tatratyā- statra bhavā: | tatratyā: paramāṇava: saṃghātaparamāṇavo ‘dhikrtā: | ya ihāṡṭadravyaka ukto nirindriyo ‘śabda: | sa tatra ṡaddravyaka: | yo navadravyaka: kāyendriyī | sa saptadravyaka: | yo daśadravyako ‘parendriya: | so ‘ṡṭadravyaka: | saśabdakā: punarete ##134.14 (2a-8)## saptāṡṭanavadravyakā ityavagantavyaṃ | uktarūpatvānna punarucyanta iti | uktakalpatvānna puna: sūcyanta ityartha: || ##134.15 (2a-9)## kiṃ punaratra dravyameva dravyamiti vistara: | mukhyavrttyā yaddravyaṃ yasya svala- kṡaṇamasti taddravyaṃ grhyate | āhosvidāyatanaṃ dravyamityadhikrtaṃ | āyatanamapi hi dravyamiti śakyate vaktuṃ | sāmānyaviśeṡalakṡaṇasadbhāvāt | kiṃ cāta: | kaścāto doṡa ityartha: | yadi dravyameva dravyaṃ grhyate | yadi rūpaparyantalakṡaṇaṃ prthivyādi- ##134.20 (2a-10)## paramāṇudravyaṃ grhyate | atyalpamidamucyate aṡṭadravyaka ityādi | saṃsthānagurutva- ##135.3 (2b-2)## laghutvaślakṡṇatvakarkaśatvaśītajighatsāpipāsānāṃ saṃbhavato dravyāntarāṇāṃ kvaci- tkvacitsadbhāvāt | tathā ca sati | yo ‘ṡṭadravyaka: | sa navadravyako yāvaccatu- rdaśadravyaka ityaṡṭadravyakaniyamo bhidyate | evaṃ navadravyakādiṡu yojyaṃ | evaṃ rūpa- ##135.5 (2b-3)## dhātāvapi ṡaṭsaptāṡṭadravyaniyamabhedo vaktavya: | caturdravyako hi vaktavya iti | yasmādbhūtānyapi prthivyādīni spraṡṭavyāyatanaṃ spraṡṭavyaṃ dvividham iti{2. ##karika I, 34a.##} vacanāt | tasmātkāme caturdravyako ‘śabda: | rūpaṃ gandho rasa: spraṡṭavyamiti | @049 saśabdastu pañcadravyaka iti vaktavyaṃ | yadāśrayabhūtamiti | prthivyādīni catvāri | ##135.7 (2b-5)## yadāśrayibhūtamiti | rūpaṃ gandho rasa: spraṡṭavyaikadeśaśca | tadevaṃ saṃsthānasya rūpe ‘ntarbhāvāt gurutvādīnāṃ ca spraṡṭavya iti nātyalpamidamucyate | nāpyativahu | āśrayabhūtānāṃ spraṡṭavyāyatanānni:krṡya caturdhā nirdeśāt | evamapi bhūyānsīti ##135.9 (2b-6)## vistara: | yadbhūtacatuṡkamāśraya ekasyopādāyarūpasya nīlasya pītasya vā | na tade- vānyasyopādāyarūpasya gandhasya rasasya vāśraya: | kiṃ tarhi | anyadeva bhūtacatuṡkaṃ ##135.11 (2b-7)## tasyāśraya iti vaibhāṡikasiddhānta: | tatra punarjātidravyamiti | bhūtacatuṡkajātiratra grhyate | yā{1. yo ##NC,## ye ##T.##} hyekasya bhūtacatuṡkasya jāti: | tāmanyāni bhūtacatuṡkāni nāti- krāmati | evaṃ vikalpena vaktumiti | kiṃcidatra dravyameva dravyaṃ grhyate yadāśra- ##135.13 (2b-8)## yabhūtaṃ | kiṃcidatrāyatanadravyaṃ grhyate yadāśrayibhūtaṃ | yaccaitadāśrayabhūtaṃ | tajjātyā grhyata iti || chandato hi vācāṃ pravrtti: | arthastu parīkṡya iti | chandata icchāta: saṃkṡepavistaravidhānānuvidhāyinyo vāca: pravartante | arthastu tāsāṃ{2. tābhyāṃ ##MSS.;##} parīkṡya: | kimevaṃ niyatasahotpādāni tāni bhavanti na bhavanti veti | yogācāra{3. ##See.13b).##}cittāstu saṃghātāvasthāne bhūtānāṃ bhautikānāṃ ca niyamaṃ varṇayanti | kathamityucyate | asti samudāya ekabhau- tika: | tadyathā śuṡko mrtpiṇḍa: | asti dvibhautika: sa evārdga: | asti tri- bhautika: sa evoṡṇa: | asti yāvatsarvabhautika: sa evārdra uṡṇaśca mrtpiṇḍo gama- nāvasthāyāmiti | upādāyarūpe ‘pi yadupādāyarūpaṃ yasmin samudāye upalabhyate | tattatrāstīti veditavyaṃ | asti samudāya ekopādāyarūpika: | tadyathā prabhā | asti dvyupādāyarūpika: | tadyathā śabdagandho vāyu: | tryupādāyarūpika: | tadyathā dhūma: | tasya rūpagandhaspraṡṭavyaviśeṡaprabhāvitatvāt | spraṡṭavyaviśeṡa: punaratra laghutvaṃ veditavyaṃ | @050 caturupādāyarūpika:{1. ^ka ##MSS.##} | tadyathā guḍapiṇḍa: | pañcopādāyarūpika: | tadyathā sa eva saśabda: | ityevamādya{2. ^mādiṡva^ ##MSS.;##}pi vaktavyaṃ ||22|| ##135.16 (2b-9)## śeṡāṇāṃ vaktavya iti | cittacaittānāṃ viprayuktānāṃ ca | ##135.17 (2b-10)## cittacaittā: sahāvaśyam iti | na cittaṃ caittairvinā utpadyate | nāpi caittā vinā cittenetyavadhāryate | na tu sarvaṃ cittaṃ sarvacaitta{3. sarvacitta^ ##NC, om. T.;##}niyatasahotpādaṃ | nāpi sarvacaittā: sarvacittaniyatasahotpādā iti | ##135.18## sarvaṃ saṃskrtalakṡaṇair iti | saṃskrtalakṡaṇairyadyuktaṃ tatsarvaṃ tai: saṃskrtalakṡaṇairjātyādibhiravaśyaṃ sahotpa- ##136.5 (3a-2)## dyate | kiṃ punastadityāha | yatkiṃcidutpadyate rūpaṃ cittaṃ caitasikāścittavi- ##136.9 (3a-5)## prayuktāśceti | pūrvameva hyasaṃskrtaṃ vahiskrtaṃ | tatrāsaṃskrtaṃ naivotpadyate iti{4. ##1a 8.##} vaca- nān | vikalpārtho vāśabda iti | kiṃcitprāptyā sahotpadyate yatsattvasaṃkhyātaṃ | kiṃcinna yadasattvasaṃkhyātamiti vikalpa: | pratisaṃkhyāpratisaṃkhyānirodhayoryadyapi prā- ptirasti na tut āvutpadyete iti na tayorgrahaṇaṃ | sahotpādananiyamo hyayamārambha{5. ^ramva ##T,## ^raddha ##N.;##} iti | asattvasaṃkhyātasya prāptirnāstīti kimatra kāraṇaṃ | sarvasattvasādhāraṇatvāt | sahajayaiva ca prāptyā prāptimān sahotpadyate | na pūrvapaścātkālajayetyavagantavyaṃ || ##136.15,17 (3a-9,10)## gativiṡaya iti | utpattiviṡaya ityartha: | sahābhūmikā iti | mahattvaṃ sarvacittabhavatvāt ||23|| ##137.8 (3b-4)## ime kileti | kilaśabda: paramatadyotane | svamataṃ tu chandādaya: sarvacetasi @051 na bhavanti | tathā hyanenaivācāryeṇa pañcaskandhake{1. ##(98b).##} likhitaṃ | chanda: katama: | abhiprete vastuni abhilāṡa: | adhimokṡa: katama: | niścite vastuni tathaivāvadhāraṇamityā- ##137.10 (3b-6)## di || cetanā cittābhisaṃskāra iti | cittapraspanda: | praspanda iva praspanda ityartha: | ##137.11 (3b-5)## viṡayanimittagrāha iti | viṡayaviśeṡarūpagrāha ityartha: | sparśa indriyaviṡaya- ##137.12 (3b-6)## vijñānasannipātajā sprṡṭiriti | indriyaviṡayavijñānānāṃ saṃnipātājjātā sprṡṭi: | sprṡṭiriva sprṡṭi: | yadyogādindriyaviṡayavijñānānyanyonyaṃ sprśantīva sa sparśa: | dharmapravicaya iti | pravicinotīti pravicaya: | pravicīyante vā anena dharmā iti pravicaya: | yena saṃkīrṇā iva dharmā: puṡpāṇīva pravicīyante | uccīyanta ityartha: | ime sāsravā: | ime ‘nāsravā: | ime rūpiṇa: | ime arūpiṇa iti | dharmāṇāṃ, pravicaya: dharmapravicaya: | pratītatvāt prajñeti vaktavye ślokavandhānuguṇyena natiriti kāri- ##137.14 (3b-7)## kāyāmuktaṃ | smrtirālambanāsaṃpramoṡa iti | yadyogādālambanaṃ na mano vismarati | taccābhilaṡatīva | sā smrti: | manaskāraścetasa ābhoga iti | ālaṡvane cetasa āvarjanam | avadhāraṇamityartha: | manasa: kāro manaskāra: | mano vā karoti āvarja- ##137.15 (3b-8)## yatīti manaskāra: | adhimuktistadālambanasya guṇato ‘vadhāraṇam{2 ^ṇāt ##MSS.##} | ruciri- ##137.15 (3b-9)## tyanye | yathāniścayaṃ dhāraṇeti yogācāracittā: | samādhiścittasyaikāgrateti | agra- mālambanamityeko ‘rtha: | yadyogāccittaṃ prabandhena ekatrālambane vartate | sa samādhi: | yadi samādhi: sarvacetasi bhavati | kimarthaṃ dhyāneṡu yatna: kriyate | balavatsamādhiniṡpāda- nārthaṃ | kathamekasmiṃścitte daśānāṃ bhinnalakṡaṇānāṃ caittānāmastitvaṃ gamyata iti | ata āha | sūkṡmo hi cittacaittānāṃ viśeṡa iti vistara: | sa eṡa viśeṡa: cittacaittānāṃ durlakṡya: | prabandheṡvapi tāvat | kiṃ puna: kṡaṇeṡu kālaparyantalakṡaṇeṡu | rūpi- ##137.17 (3b-10)## ṇīnāmapi oṡadhīnāṃ mūrtānāmapi kāsāṃcit harītakīprabhrtīnāṃ bahurasānāṃ ṡadra- ##138.1 (4a-1)## sānāmindriyagrāhyā jihvendriyagrāhyā: duravadhānā du:paricchedā bhavanti | kiṃ puna: @052 ye dharmā amūrtā buddhigrāhyā manovijñānamātragrāhyā: | tasmādāptopadiṡṭā iti krtvā tathaiva te pratipattavyā ityabhiprāya: ||24|| ##138.15 (4a-7)## śraddhā cetasa: prasāda iti | kleśopakleśakaluṡitaṃ ceta: śraddhāyogātpra- ##138.15 (4a-8)## sīdati | udakaprasādakamaṇiyogādivodakaṃ | satyaratnakarmaphalābhisaṃpratyaya{1 ^pratya ##MSS;##} ityapare iti | ākāreṇa śraddhānirdeśa: | satyeṡu caturṡu | ratneṡu ca triṡu | karmasu ca śrubhā- śubheṡu | tatphaleṡu ca iṡṭāniṡṭeṡu | santyevaitānītyabhisaṃpratyayo ‘bhisaṃpratipatti: śraddhe- ti | apramāda: kuśalānāṃ dharmāṇāṃ bhāvaneti | bhāvanā nāma kuśalānāṃ prati- ##138.17 (4a-9)## lambhaniṡevaṇasvabhāvā | pratilambhaniṡevākhye śubhasaṃskrtabhāvane iti{2 ##Karika VII, 33ab.##} vacanāt | sā kathamapramādo nāma caitasiko bhaviṡyati | yasminsati sā pratilambhaniṡevaṇabhāvanā bhavati | so ‘pramāda: tātparyalakṡaṇa: | ata āha | yā ##139.2 (4a-10)## teṡvavahitateti | tadevaṃ sati bhāvanāhetāvayaṃ bhāvanopacāra: krta iti | cetasa ##139.2 (4a-10)## ārakṡeti | ya: sāṃkleśikebhyaści{3 ^kebhyāści ##NC,## ^ketyāści ##T.##}ttamārakṡate{4 ^rakṡyate ##MSS;##} | so 'pramāda iti | cittakarmaṇyate- ##139.3 (4b-1)## ti | yadyogāccittaṃ karmaṇyaṃ bhavati | sā cittakarmaṇyatā | cittalāghavamityartha: || nanu ca sūtre kāyaprasrabdhirapyukteti | kaśca paryāyo yatprasrabdhisaṃbodhyaṅgadvayaṃ bhavati | asti kāyaprasrabdhi: | asti cittaprasraddhi: | tatra yāpi kāyaprasrabdhi: | tadapi prasrabdhisaṃbodhyaṅgamabhijñāyai saṃbodhaye nirvāṇāya saṃvartate | yāpi cittaprasra- bdhi: | tadapi prasrabdhisaṃbodhyaṅgamabhijñāyai saṃbodhaye nirvāṇāya saṃvartata iti{5 ##Cf. Samyutta-Nikaya V, 111. & (56b 1)##} | katha- @053 miyamekaivocyate prasrabdhiścittakarmaṇyateti | sā tu yathā kāyikī vedaneti | yathā cetasyāpi vedanā paramāṇusaṃcayātmakendriyāśrayatvāt kāyikītyucyate | tatheyamapi prasra- bdhiravagantavyā | kathaṃ sā bodhyaṅgeṡu yokṡyate iti | asamāhitatvāt pañcānāṃ vijñānakāyānāṃ prcchati | tatra tarhīti vistara: | tatra sūtre kāyavaiśāradyameva ##139.8 (4b-3)## kāyakarmaṇyatā bhūtaviśeṡalakṡaṇā prītyadhyāhrtā | prītamanasa: kāya: prasrabhyata iti vacanāt | kathaṃ sā bodhyaṅgamiti | prthakkalāpatvātsāsravatvācca na yujyata itya- bhiprāya: | prīti: prītisthānīyāśca dharmā: prītisaṃbodhyaṅgamiti vistara: | ##139.12 (4b-5)## tīrthikā: kila bhagavacchrāvakānevamāhu: | śramaṇo bhavanto gautama evamāha | evaṃ yūyaṃ bhikṡava: pañca nivaraṇāni prahāya cetasa upakleśakarāṇi prajñādaurbalyakarāṇi saptabodhyaṅgāni bhāvayateti | vayamapyevaṃ brūma: | tatrāsmākaṃ śramaṇasya ca gautamasya ko viśeṡo dharmadeśanāyā: | tebhyo bhagavatā etadupadiṡṭaṃ | pañca santi daśa bhavanti | daśa santi pañca vyavasthāpyante | pratigha: pratighanimittaṃ ca navāghātavastūti{1 ##See 25,12.##} vyā- pādanivaraṇamuktaṃ bhagavatā | tadānukūlyāt | tathā sapta santi caturdaśa bhavanti | ##139.14 (4b-6)## caturdaśa santi sapta vyavasthāpyante | prīti: prītinimittaṃ cetya{2 ##Cf Samyutta-Nikaya V. 108 et seq. & (56a).##}nena bhedena | tadā- nukūlyāditi | na ca saṃkalpavyāyāsau prajñāsvabhāvāviti | tayoryathākramaṃ vita- rkavīryasvabhāvatvāt na tau prajñāsvabhāvau | yadā ca triskandho mārga: kriyate śīlaskandha: samādhiskandha: prajñāskandha iti | tatra prajñāskandhanirdeśa uktaṃ | prajñāskandha: katama: | samyagdrṡṭi: samyaksaṃkalpa: samyagvyāyāma iti || upekṡā cittasamateti | yadyo- ##139.19 (4b-8)## gāccittaṃ samamanābhogaṃ vartate | sopekṡā saṃskāropekṡā nāma | trividhā hi upekṡā vedanopekṡā saṃskāropekṡā apramāṇopekṡā ceti | nanu coktaṃ durjñāna eṡāṃ viśeṡa ##140.3 (4b-9)## iti | sūkṡmo hi cittacaittānāṃ viśeṡa: | sa eṡa du:paricheda: pravāheṡvapi tāva- @054 ##140.4 (4b-10)## dityādi{1 ##3b 9.##}vacanāt | du:khena jñāyate durjñāna: | asti hi nāma durjñānamapi jñāyate | ##140.4 (5a-1)## yadaviruddhaṃ ekasmiṃścittakṡaṇe dharmāntareṇa sparśādinā | idaṃ tu khalu atidurjñānaṃ yadvirodhe 'pyavirodha iti | ābhogānābhogayorekasmiṃścittakṡaṇe avirodho vyava- sthāpyata iti vākyaśeṡa: | na hi viruddhayo: sukhadu:khayorekasmiṃścittakṡaṇe bhāvo drṡṭa iti | anyatrābhoga iti | anyatrālambane ābhoga: | anyatrānābhoga itya- ##140.6 (5a-2)## virodha: | evaṃjātīyakamatrānyadapyāyāsyatīti{2 ^syātīti ##MSS;##} | virodhajātīyaṃ yathā vitarkavi- cārau | tayorhi lakṡaṇaṃ cittaudārikatā vitarka: cittasūkṡmatā vicāra iti | vitarkavicāraudāryasūkṡmate ##140.9 (5a-4)## iti{3 ##Karika II 33a.##} vacanāt | tayostvekatra citte virodha iti vakṡyate | yastasya naya: | so 'syāpīti | paryāyeṇānayorvrttirityabhiprāya: | hrīrapatrāpyaṃ ca paścādvakṡyate iti | ahrīragurutāvadye bhayādarśitvamatrapā ##140.13 (5a-5)## iti{4 ##Karika II, 32ab.##} atra viparyayagrahaṇāt | sa tu prajñātmaka iti | sa tvamoha: prajñāsvabhāva: | ##140.13 (5a-6)## prajñā ca mahābhūmiketi | mati: smrtir iti{5 ##Karika II, 24b.##} vacanāt | nāsau kuśalamahābhūmika evocyate | kiṃ tarhi | akuśalādi- bhūmiko{6 ##Sic MSS = adimahabhumika.##} 'pīti aviheṭhaneti | yadyogātparo na vihethyate | sāvihiṃsā | ##140.16 (5a-7)## vihiṃsāpratipakṡa: caitasika: | cetaso 'bhyutsāha iti | kuśalakriyāyāṃ yaścetaso @055 'bhyutsāha: | tadvīryaṃ | yastvakuśalādikriyāyāṃ{1 = ##akusala-kriyayam.##} cetaso 'bhyutsāha: | naitadvīryaṃ | kausīdyameva tat | pravacane paṭhyate | sīdanātmakatvāt | tathā hyuktaṃ bhagavatā | ito bāhyakānāṃ yadvīryaṃ | kausīdyameva taditi ||25|| moho nāmāvidyā ##141.6 (5b-1)## iti | vidyāvipakṡo dharmo 'nyo 'vidyā iti{2 ##Karika III, 28c.##} paścādyākhyāyate | bhāvanāvipakṡo dharma iti | bhāvanāyā abhāvamātraprātapa- ##141.8 (5b--2)## ttirmā bhūditi bhāvanāvipakṡa ityāha | evaṃ kausīdyādiṡvapi vyākhyeyaṃ | kāya- ##141.11 (5b-4)## gurutā cittaguruteti | prasrabdhipratipakṡo dharma: | yathā kāyikī vedaneti | yathā ##141.15 (5b-6)## vedanā rūpīndriyāśrayatvāt caitasikyapi kāyikīti vyākhyātā | tathā kāyikaṃ styānaṃ pañcavijñānakāyasaṃprayuktaṃ styānaṃ kāyikamityacyute | auddhatyaṃ cetaso ##141.15 (5b-7)## 'vyupaśama iti | nrtyagītādiśrṅgāraveṡālaṃkārakādyauddha{3 ^kāyauddha^ ##MSS;##}tyasaṃniśrayadānakarmakaścaitasi- ko dharma: || na cātra styānaṃ paṭhyate ityabhidharme | prāptijño devānāṃ priyo | na ##141.18 (5b-9)## tviṡṭhijña iti | pāṭhaprāmāṇyamātreṇa daśakleśamahābhūmikā: prāptā ityetāmeva prāptiṃ jānīte devānāṃ priyo | na tvācāryāṇāmiṡṭimicchāṃ jānīte | ko 'yaṃ devānāṃ priyo nāma | rjukajātīyo devānāṃ priya ityeke vyācakṡate | aśaṭho hi devānāṃ priyo bhavati | mūrkho devānāṃ priya ityapare | yo hīśvarāṇāmiṡṭa: sa na tāḍanena{4 ##Sic. MSS; Query## māṭhanena ?} śikṡata @056 ##142.6 (6a-3)## iti mūrkho bhavatīti | yathaivāmoha iti | yathaivāmoha: kuśalamūlaṃ prajñāsvabhāva- tvānmahābhūmika iti vyavasthāpito na kuśalamahābhūmika evetyavadhāryate | tataśca kuśalamahābhūmikeṡu na paṭhita: | tathā muṡitasmrtyādayo 'pi pañcamahābhūmikatvāt na kleśamahābhūmikā evetyavadhāryante | tataśca ime na kleśamahābhūmikamadhye paṭhyante | kathami- ##142.9 (6a-4)## tyāha | smrtireva hi kliṡṭā muṡitasmrtitā | samādhireva kliṡṭo vikṡepa ityevamādīti | ādiśabdena prajñaiva kliṡṭā asaṃprajanyaṃ | manaskāra eva kliṡṭo ##142.11 (6a-6)## 'yoniśomanaskāra: | adhimuktireva kliṡṭā mithyādhimokṡa iti darśayati | ata evocyata iti vistara: | yata evaṃ smrtyādayo muṡitasmrtitādayo vyavasthāpyante | ##142.13 (6a-7)## naitadvyatiriktā: | ata evocyate catuṡkoṭika iti | ye mahābhūmikā: kleśama- hābhūmikā api ta iti kākvā prcchati{1 kāṃkṡāprcchati ##MSS; ##} | catuṡkoṭikā: | syurmahābhūmikā na kleśamahābhūmikā: | syu: kleśamahābhūmikā na mahābhūmikā: | syurmahābhūmikāśca kleśa- ##142.15 (6a-8)## mahābhūmikāśca | syurnaiva mahābhūmikā na kleśamahābhūmikā: | trtīyā smrtyādaya ##142.17 (6a-9)## iti | ye muṡitasmrtyādaya: pañca yathoktā: | ete hi mahābhūmikā: kleśamahābhū- ##142.19 (6a-10)## mikāśca | caturthī etāmākārāṃ sthāpayitveti | uktanirmuktā dharmā: kuśalama- hābhūmikādayaścaitasikā rūpādayaścānya iti | teṡāmanyathā catuṡkoṭika iti | dvitīyāyāṃ koṭyāṃ vikṡepa: prakṡeptavya: | na tu trtīyāyām | ata evaṃ vaktavyaṃ | prathamā koṭi: pūrvavat | dvitīyā āśraddhyaṃ kausīdyaṃ avidyā auddhatyaṃ pramādo vi- kṡepaśca | trtīyā smrtyādayaścatvāra: | muṡitasmrtyasaṃprajanyāyoniśomanaskāramithyādhi- mokṡā ityartha: | caturthī pūrvavat | yattūktaṃ na cātra styānaṃ paṭhyata iti{2. ##5b 9.##)} tānpra- ##142.19 (6a-10)## tibravīti | styānaṃ punariṡyata iti vistara: | tasyāpāṭhe kasyāparādha iti | kimasya styānasya apāṭhe mamāparādha: | kimābhidhārmikasyeti | abhidharmakārasyā- @057 yamaparādho | na mametyabhiprāya: | styānasya sarvakleśasaṃprayogitvenābhimatatvāt | evaṃ ##143.1 (6b-1)## tvāhuriti | tatra śāstre styānasyāpāṭhe kāraṇamāhurābhi{1 ^rabhi^ ##MSS.##}dhārmikā: | kṡiprataraṃ ##143.3 (6b-2)## kileti | kilaśabdo 'saṃbhāvanāyāṃ | kathaṃ hi nāma kliṡṭo dharma: śuklasya samā- dharanuguṇo bhaviṡyati | layauddhatye hi samādhiparipanthinī | tatkathaṃ paripanthyevā- nuguṇa iti | na hyete jātu sahacariṡṇutāṃ{2 ^riṡṭatāṃ ##N,## ^hevariṡṭūtāṃ ##C,## ^hevaniṡṇanāṃ ##T;##}jahīta iti | na hyete styānauddhatye ##143.6 (6b-3)## kadācitsahacaradharmatāṃ tyajata ityartha: | tathāpi yadyasyādhimātramiti | evamapi ca{3 ya ##MSS;## evamapi ca =} styānamauddhatyaṃ vā yasya pudgalasyādhimātraṃ | sa pudgalastaccarita: styānacarita auddhatyacarito vāvagantavya: | kvaciddhi kalāpe kaściddharma udbhūto{4 uddhrto ##MSS;##} bhavatīti | nā- nyatreti | kuśalādiṡu || ##143.17 (6b-6)## akuśale tvāhrīkyamanapatrapā ##143.10, 11 (6b-9)## iti | tuśabdo viśeṡaṇe avadhāraṇe vā | akuśala eveti ||26|| parīttakleśabhūmikā ##143.15 (7a-6)## iti | parītto 'lpaka:{5 parītta: kleśo 'lpaka: ##MSS;##} | ko 'sau | avidyāmātraṃ avidyaiva kevaletyartha: | tenāvi- ##144.7 (7a-7)## dyāmātreṇeti nānyena rāgādinā kleśena | bhāvatāheyeneti | na darśanaheyena | manobhū- mikenaiveti na pañcavijñānakāyikena | yasmādime krodhādaya upakleśā manobhūmikā eva bhavanti | ato mana:saṃprayogātparīttakleśabhūmikā ucyante | rāgādikalāpe hyavaśyama- vidyayā bhavitavyamiti na parītto rāgādika: | tadevaṃ ye sarvatra caitasike | {6 ##Supplied from Tib.##}te @058 mahābhūmikā: | ye kuśala eva | te kuśalamahābhūmikā: | ye kliṡṭe nivrte cā- kuśale ca | te kleśamahābhūmikā: | ye tvakuśala eva | te 'kuśalamahābhūmikā: | ya ##144.8 (7a-8)## parīttakleśasaṃprayukte cetasi | te parīttakleśabhūmikā:{1 ##Corrected by Tib.## ^śamahābhūmikā: ##MSS.##} | eṡāṃ tu nirdeśa upakleśeṡu kariṡyata iti anuśayanirdeśe ||27|| ##145.4 (7a-9)## anye 'pi cāniyatā iti | ye kadācitkuśale {2 ##Om. MSS.;##}kadācidakuśale{2 ##Om.MSS.;##} kadā- ##145.3 (7a-10)## cidavyākrte cetasi bhavanti | middhādaya iti | ādiśabdenārativijrṃbhikātandrībha- kte'samatādaya upakleśā: kleśāśca rāgadayo 'pyaniyatatvena grhyante | na hyete rāgā- daya: pañcānāṃ prakārāṇāṃ anyatamasminniyatā bhavanti | na mahābhūmikāssarvatra cetasyabhāvāt | na kuśalamahābhūmikā: kuśalatvāyogāt | na kleśamahābhūmikā: sarvatra kliṡṭe tadabhāvāt | na hi sapratighe cetasi rāgo bhavati sarāge ca cetasi pratigha: | iti evamanye 'pi kleśā vaktavyā: | atrācāryavasumitra: saṃgrahaślokamāha | vitarkacārakaukrtyamiddhapratighasaktaya: mānaśca vicikitsā cetyaṡṭāvaniyatā: smrtā iti | tadidamaṡṭāniyamavacanaṃ{3 ^maṡṭani^ ##MSS;##} na budhyāmahe | drṡṭayo 'pi kasmānnāniyatā iṡyante | na hi sapratighe savicikitse vā citte mithyādrṡṭi: pravartate | āveṇikatve 'kuśale drṡṭiyukte ca viṃśati: kleśaiścaturbhi: krodhādyai: kaukrtyenaikaviṃśatir iti{4 ##Karika II, 29.##} vacanāt | tasmādyadvā tadvedamuktamiti paśyāma: || ##145.5 (7b-6)## kāmāvacaraṃ tāvatpañcavidhamiti | kuśalamekaṃ | akuśalaṃ dvividham āve- @059 ṇikamavidyāmātrasaṃprayuktaṃ rāgādyanyakleśasaṃprayuktaṃ ca | avyākrtamapi dvividhaṃ | nivrtāvyākrtaṃ satkāyāntagrāhadrṡṭisaṃprayuktaṃ | anivrtāvyākrtaṃ ca vipākajā- ##(145.9 (7b-8)## dīti ||28|| kukrtabhāva: kaukrtyamiti | arthasya kukrtasya dharma: | sa tu {1 na ##MSS.;##}caitasika iti na ##145.17 (8a-1)## saṃbadhyate | tasmādāha | iha tu puna: kaukrtyālambano dharma iti | kiṃsvabhāva ityāha | cetaso vipratisāra iti | yadi kaukrtyālambano dharma: kaukrtyamucyate tatsaṃprayuktā apyanye cittacaittā: kaukrtyaṃ prāpnuvanti | na prāpnuvanti | teṡāmaprā- dhānyāt | vipratisārāvasthāyāṃ hi kaukrtyalakṡaṇaṃ caitasikaṃ kaukrtyākāramudbhūta- vrttikam | anye cittacaittāstadākāreṇānuvartante | kasyacideva hi dharmasya kasmiṃ- ściccittakalāpe prādhānyamiti varṇayanti | śūnyatālambanavimokṡamukhaṃ śūnyate- ##145.19 (8a-2)## ti | skandhānāmantarvyāpārapuruṡarahitālambanaṃ vimokṡamukhaṃ samādhiviśeṡa: śūnyate- tyucyate | vinīlakavyādhmātakādya{2 ^vyādhyātmakādya^ ##NT.;##}śubhālambana: alobha: aśubhetyucyate | {3 ##Om. Tib.##}bhāvanā- saṃbaddhatvāt strīliṅganirdeśa: aśubhābhāvaneti{3 ##Om. Tib.##} | tathehāpi kaukrtyālambanaścaitasiko dharma: kaukrtyamiti | sthānena sthānināmatideśa: | sarvo grāma āgata iti | sabhū- ##146.3 (8a-3)## mika: śālāsamudāyo grāma: | sthāniṡu manuṡyeṡvāgateṡu vaktāro bhavanti | sarvo grāma āgata iti | evaṃ sarvo deśa āgata iti | sthānabhūtaṃ ca kaukrtyaṃ ##146.3 (8a-4)## vipratisārasyeti | vipratisārālambanavāt | tasmādyuktastathānirdeśa: | phale vā hetūpacāra iti | hetu: kaukrtyaṃ | phalaṃ vipratisāra: | tasminphale heturupacaryate | hetuvācakena śabdena phalamucyata ityartha: | yathā ṡaḍimāni sparśāyatanāni pau- ##146.5 (8a-6)## rāṇa karmeti | pūrvajanmakrtasya paurāṇasya karmaṇaścakṡurādīni ṡaṭsparśāyatanāni phalāni | teṡu yathā karmopacaryate | tadvat | yattarhyakrtālambanaṃ tatkathaṃ kaukr- @060 ##146.8 (8a-7)## tyamiti | yadakrtaṃ tanna krtamiti satvā codayati | akrte 'pi krtākhyā bhava- ##146.8 (8a-8)## tīti | akrte 'pyarthe krtaśabdaprayogo bhavati | kathamityāha | na sādhu mayā ##146.10 (8a-9)## krtaṃ yattanna krtamiti | krtamiva taditi krtvā | yatkuśalamakrtvā tapyata iti | yat kuśalaṃ dānādikaṃ akrtvā tapyate paścāttāpībhavati | tatkuśalaṃ | akuśalaṃ ca krtvā | kiṃ | tapyata iti adhikrtaṃ | yaccākuśalaṃ prāṇātipātādikaṃ krtvā tapyate | tadapi kuśalaṃ | viparyayādakuśalaṃ | yadakuśalamakrtvā tapyate | kuśalaṃ ca krtveti | yatpāpamakrtvā paścāttāpībhavati | na sādhu mayā krtaṃ yattanna krtamiti | tadakuśalaṃ kaukrtyaṃ | yacca kuśalaṃ dānādikaṃ krtvā paścāttāpībhavati | na sādhu mayā krtaṃ yaddānādikaṃ krtamiti | tadapyakuśalaṃ | tadetadubhayamapi ubhayādhiṡṭhānaṃ bhavatīti | tadetatkaukrtyaṃ ubhayamapi kuśalaṃ cākuśalaṃ ca ubhayādhiṡṭhānaṃ bhavati yathoktena vidhānena || ##144.15 (7b-3)## āveṇika iti | rāgādiprthagbhūta ityartha: | ##144.16## drṡṭiyukte ca ##147.1 (8b-4)## iti | caśabda: akuśala ityanukarṡaṇārtha: | mahābhūmika eva kaścitprajñāviśeṡo ##147.2 (8b-6)## drṡṭiriti | saṃtīrikā yā prajñā | sā drṡṭi: | sā cehākuśalā grhyate | tasmā- dāha mithyādrṡṭiścetyādi | ##145.2 (7b-4)## kaukrtyenaikaviṃśatir iti | kaukrtyena ceti luptanidrṡṭaśca{1 ##Sic MSS.; Qū# ^nirdeśaśca^ ?}kāro draṡṭavya: | kleśaiścaturbhir @061 ityādiṡu pratyekaṃ vākyaparisamāptirveditavyā | na hi rāgādaya: paraspareṇa saṃpra- yujyanta ityābhidhārmikā: | sa ca kleśa āveṇikoktāśca viṃśatiriti | daśa ##147.8 (8b-7)## mahābhūmikā:{1 bhūmikā: ##MSS.;## } ṡaṭ kleśamahābhūmikā: dvāvakuśalamahābhūmikau vitarko vicāraśceti viṃśati: | sa ca kleśo rāga: pratigho māno vicitsā cetyekaviṃśati: | eka- viṃśatirbhavatyeveti kriyāvadhāraṇamavagantavyaṃ | krodhādibhirapīti | ##147.9 (8b-8)## krodhopanāhaśāṭhyerṡyāpradāsa{2 prahāsa ##MSS.; See Mahavyutpatti CIV, 43 & Dharmasamgraha XXX.##}mrakṡamatsarā māyāmadavihiṃsāśca iti{3 ##Karika II, 27 ab.##} | ebhirapi saṃprayukte citte ekaviṃśatireva caitasikā: | te cāveṇikoktā: ##147.11 (8b-9)## pūrvavatsa copakleśa: krodho vā yāvadvihiṃsā veti{4 ceti ##MSS.;## vā yāvadvihiṃsā veti =} | kaukrtyena ca saṃprayukte | te ca ##147.11 (8b-10)## pūrvoktā: tacca kaukrtyaṃ ityekaviṃśati: | kaukrtyamapi hyupakleśa: svatantramiṡyate | samāsata āveṇika iti vistara: | avidyāmātrasaṃprayukte cetasi akuśale drṡṭi- ##147.13 (9a-1)## saṃprayukte cākuśale viṃśati: | anyakleśopakleśasaṃprayukte tvakuśala evaikaviṃ- ##147.14 (9a-2)## śati: ||29|| nivrtāvyākrtamiti | kleśācchāditaṃ kuśalākuśalatvena avyākrtaṃ yat | ##148.3 (9a-4)## tannivrtāvyākrtam | anācchāditaṃ tvanivrtāvyākrtaṃ vipākajairyāpathikaśailpasthā- ##148.7 (9a-6)## nikanairmāṇikasvabhāvaṃ | bahirdeśakā avyākrtamapi kaukrtyamicchantīti | kaśmīra- ##148.10 (9a-7)## maṇḍalādye bahirdeśasthitā: | te bahirdeśakā: | trayodaśeti | kvacidanivrtāvyākrte ##148.12 (9a-8)## kaukrtyaṃ trayodaśamamadhikaṃ prakṡipya | middhaṃ pracalāya{5 ^caloya^ ##N;## pracalāyamāna =} mānāvasthāyāṃ svaptadarśanāva- ##148.14 (9a-9)## @062 sthāyāṃ vā kuśalākuśalāvyākrtatvāditi | śāstre{1. ##8a 16).## vacanāt | kathaṃ middhaṃ kuśalaṃ vaktavyama{2 ##Om. MSS; supplied from Tib.##} kuśalaṃ vaktavyama{2 ##Om. MSS; supplied from Tib.##}vyākrtaṃ vaktavyamiti | āha | kuśalaṃ vaktavyamakuśalaṃ ##148.17 (9a-10)## vaktavyamavyākrtaṃ vaktavyamiti | yatra dvāviṃśatistatra trayoviṃśatiriti vi- stara: | yatra dvāviṃśatiścaitasikā ityuktaṃ | tatra tanmiddhaṃ trayoviṃśaṃ | trayoviṃśate: pūraṇamityartha: | yatra trayoviṃśati: kaukrtyamadhikaṃ kvaciditi | tatra tanmiddhaṃ caturviṃśam | evaṃ yāvadanyatra dvādaśāvyākrte matā middhaṃ trayodaśaṃ vaktavyaṃ | vahirdeśakamatena tu kaukrtyādhike caturdaśaṃ middhaṃ bhavatīti yojyaṃ ||30|| ##149.7 (9b-5)## ato yathoktāditi | ato yathāvarṇitāccaittasahotpādaniyamāt | kaukrtyaṃ siddhaṃ ca sarvathā nāstīti | na kuśalaṃ nāpyavyākrtaṃ | kuta evākuśalamiti | ##149.8 (9b-6)## sarvathā middhaṃ kaukrtyaṃ ca nāsti | śāṭhyamadamāyāvarjyā iti | māyā śāṭhyaṃ ca kāmādyadhyānayorbrahmavañcanāt{3 ^rbrahmacaryavaṃ^ ##MSS;##} styānauddhatyamadā dhātutraya ##149.10 (9b-7)## iti{4. ##Karika V, 52cd.##} vacanāt | etāni varjyate teṡāṃ tatra sadbhāvāt | anyatsarvaṃ tathaiveti | kuśale citte pūrvavat dvāviṃśati: | āveṇike drṡṭiyukte ca nivrtāvyākrte 'ṡṭādaśa kāmadhā- tuvat | rāgamānavicikitsānyakleśasaṃprayukte māyāśāṭhyamadoṡakleśasaṃprayukte ca ekānna- viṃśati: | te ca sa ca kleśa upakleśo vā tatraikānnaviṃśo bhavati | anivrtā- ##149.3 (9b-3)## vyākrte vipākajairyāpathikanairmāṇike pūrvavat dvādaśa | dhyānāntare vitarkaśca ##149.12 (9b-8)## iti | kaukrtyamiddhākuśalāni ceti caśabda: | kiṃ | na santītyadhikrtaṃ | śeṡaṃ @063 tathaiva vitarkanyūnaṃ yathā pratisiddhaṃ nāstīti | kaukrtyamiddhākuśalavitarkā na ##149.15 (9b-9)## santītyartha: | vicāraśca māyāśāṭhyaṃ cetyapiśabdāditi | vicāraśceti etāvati vaktavye{1 ^vyaṃ ##MSS.##}vicāraścāpītyapiśabdādhikyādathādhikyamiti | māyāśāṭhyamapi tatra nā- stītyayamaparārtho labhyate | madastu nāpāsyate | styānauddhatyamadā dhātutraya iti{2 ##Karika V, 52d.##} vacanasāmarthyāt | śeṡaṃ tathaiveti | kuśale vitarkavicāranirmuktā{3 ^kto ##N,## ^kta ##C.##} viṃśati: | ##149.16 (9b-10)## āveṇike drṡṭiyukte ṡoḍaśa | rāgādikleśasaṃprayukte madopakleśasaṃprayukte ca saptadaśa | daśa mahābhūmikā: ṡaṭ kleśamahābhūmikā: sa ca kleśa: sa vopakleśa:{4 copa^ ##MSS.;## sa ca kleśa: sa vopakleśa:} | anivrtāvyākrte daśa mahābhūmikā{5 ^kāya ##NT,## ^kā: ya ##C; Tib. has no equivalent for## ya.} eveti gaṇanīyaṃ | brahmaṇo hi yāvacchāvyamiti vistara: | ##149.16 (9b-10)## tatra śāṭhyapūrvakatvānmāyāpi grhītā bhavati | parṡatsaṃvandhāt | nordhvamiti | yeṡāṃ parṡadasti | teṡāṃ parṡadgrahaṇārthaṃ māyāśāṭhyaṃ pravartate | aṡṭau parṡada: paṭhyante | kṡatriya- parṡat brāhmaṇaparṡat grhapatiparṡat śramaṇaparṡat cāturmahārājikaparṡat trayastriṃśa- tparṡat māraparṡat brahmaparṡat | tāsāmanyatamo 'pi ūrdhvamato nāstīti māyā- śāṭhyābhāva: | brahmaṇastu parṡadasti | tasmādāha | sa hi svasyāṃ parṡadi niṡaṇṇo 'śvajitā bhikṡuṇā brahmalokagatena praśnaṃ prṡṭha: | kutremāni catvāri mahābhū- ##149.18 (10a-1)## tāni apariśeṡaṃ nirudhyanta iti | aprajānannārūpyadhātau catvāri mahābhūtāni ##150.1 (10a-2)## aśeṡaṃ nirudhyanta ityanavabudhyamāna: kṡepaṃ kathāprakaraṇamakārṡīt | ahamasmi brahme- ##150.2 (10a-3)## ti vistara: | brahmetyuktvā mahābrahmeti vacanaṃ brahmāntarebhya ātmano viśiṡṭa- @064 tvapradarśanārthaṃ | īśvara īśanaśīla: | kartā nirmātā sraṡṭā {1 srjeti ##N,## srta iti ##T; Tib. has Simply iti here, but cf. infra 238b where it gives and the corresponding word of the Bhasya (edited by prof. Th. Stcherbatsky) p. 150 read Qu.## srja ##for## sarja?}srja iti{1 srjeti ##N.## srta iti ##T; Tib. has Simply iti here, but cf. infra 238b where it gives and the corresponding word of the Bhasya (edited by prof. Th. Stcherbatsky) p. 150 read Qu.## srja ##for## sarja?} paryāyā utta- rottaravyākhyāyogo vā | piteva pitrbhūta: | keṡāṃ | bhāvānāṃ{2 bhāvanāṃ ##N,## yāvonāṃ ##T.##} || ##150.6 (10a-4)## uktametaditi vistara: | yā bhūmiryaccittaṃ yāvantaśca caittā: | sā bhūmi- staccittaṃ tāvantaśca caittā ityuktametat ||31|| ##150.13 (10a-8)## ta{3 ##Tib. has here :## = granthe keṡāṃciccaittānāṃ nānākaraṇaṃ vihitam (?) ##This reading agrees with Paramartha's translation of the Bhasya.##}tra vihitami{3 ##Tib. has here :## = granthe keṡāṃciccaittānāṃ nānākaraṇaṃ vihitam (?) ##This reading agrees with Paramartha's translation of the Bhasya.##}ti | śāstre vihitaṃ | tatra vihitamiti kecitpa- ṭhanti | sa eva cātrārtha: | guṇeṡu guṇavatsu ceti | svaparasāṃtānikeṡu maitrīkaruṇādiṡu | guṇeṡu guṇavatsu ca pudgaleṡu ācāragocara[gauravādi]{4 ##Sic MSS.; om. Tib.##}saṃpanneṡu | yadyogādgauravaṃ na karoti | asāvagauravatā | nāsti gauravamasyeyagaurava: | tadbhāva: agauravatā | caitasikaviśeṡa: | ko 'sāviti paryāyāvāhu: | apratī- ##150.14 (10b-1)## śatā abhayavaśavartiteti | śiṡyaṃ prati iṡṭa iti pratīśa: gurusthānīya: | nāsti pratīśo 'syeti apratīśa: | tadbhāva: apratīśatā | bhāvābhidhānena caitto grhyate | bhayaṃ nāma mānasaścaitto dharma: | bhayena vaśe vartituṃ śīlamasyeti bhayava- śavartī | na bhayavaśavartī abhayavaśavartī | tadbhāvo 'bhayavaśavartitā | tadeva cā- hrīkyaṃ | nāsti hrīrasyetyahrīka: | tadbhāva āhrīkyaṃ sa ca gauravapratidvandvo dharma: | na tadabhāvamātraṃ | ##150.13 (10a-10)## avadye bhayādarśitvamatrapā @065 iti | avācyamavadyam ataścāha | avadyaṃ nāma yadgarhitaṃ sadbhiriti | tatrābhayada- ##150.16 (10b-2)## rśitā anapatrāpyamiti | avadye 'niṡṭaphalādarśitetyartha: | bhīyate 'smāditi | ##150.18 (10b-3)## atra bhayaśabdo 'pādānasādhana: | tasmādbhayaśabdena aniṡṭaṃ phalamucyate | abhayasya ##151.2 (10b-4)## darśanaṃ abhayadarśiteti vistara: | yadi tāvadevaṃ kriyeta | na bhayamabhayaṃ | abhayaṃ draṡṭuṃ śīlamasyeti abhayadarśī | tadbhāvo 'bhayadarśiteti | prajñā vijñāsyate | prajñayā ##151.4 (10b-5)## hi abhayaṃ paśyati | atha punarevaṃ kriyeta{1 kriyate ##MSS. But cf. the preceding line.##} | bhayaṃ draṡṭuṃ śīlamasyeti bhayadarśī | na ##151.5 (10b-6)## bhayadarśī abhayadarśī | tadbhāvo 'bhayadarśitā | abhayadarśiteti avidyā vijñāsyate | tathā hyavidyāyogādbhayaṃ na paśyati | naiva hi darśanaṃ darśiteti vistara: | na ##151.7 (10b-7)## prajñā nāpyavidyā | kiṃ tarhi | tayo: prajñāvidyayoryo nimittaṃ upakleśa: | tadabhayadarśana | taccānapatrāpyamiti | apatrapate 'nenetya{2 ^patetyanenetya^ ##MSS.;}patrāpyaṃ | krtyalyuṭo badula- miti{3 ##Panini, 3,3,113.##} karaṇe ṇyat{4 ##nyat de notes a suffix ya.##}pratyaya: | na apatrāpyaṃ anapatrāpyamiti | hrī lajjāyāṃ trapūṡ lajjāyāmit{5 ##See Dhatupatha 3,3, & 1, 399.##}yekārthayoranayordhātvo: kathamarthāntare vācakatva- miti aparituṡyanto 'nye punarāhu: ātmāpekṡayeti vistara: | evamapi dve apekṡe ##151.8 (10b-7)## yugapatkathaṃ setsyata iti | asminnapi pakṡe yugapadapekṡādvayāsaṃbhava iti paśyaṃścodaka ##151.11 (10b-9)## āha | evamapīti | apiśabdena ayamapi pakṡo duṡyatītyabhiprāya: | āhrīkyamana- patrāpyaṃ caikasmiṃścitte kathaṃ bhavata iti matvā codayati | dve apekṡe yugapatkathaṃ setsyata iti | na khalūcyate yugapadātmānaṃ paraṃ cāpekṡata iti vistara: | ##151.12 (10b-10)## paryāyeṇa vrttimanayordarśayati | kasyaciddhi doṡairātmānamapekṡamāṇasyāpi na prava- ##151.14 (11a-1)## rtate lajjā | kasyacitparamapekṡamāṇasyeti || viparyayeṇa hrīrapatrāpyaṃ ceti ##151.16 (11a-2)## vistara: | prathamena tāvatkalpena @066 ahrīragurutāvadye bhayādarśitvamatrapā ##151.19 (11a-3)## ityanena | sagauravateti vistareṇa bhayadarśitā apatrāpyamiti | bhayadarśitāni- mittamapatrāpyamityartha: | dvitīyena kalpena ātmāpekṡayā doṡairalajjanaṃ āhrīkyaṃ ##151.20 (11a-4)## parāpekṡayānapatrāpyamiti anena ātmāpekṡayā doṡairlajjanaṃ hrī: | parāpekṡayāpa- trāpyamiti | evamapi dve apekṡe iti vistareṇa codyaparihārau vaktavyau | premagauravayorekatvaṃ manyante kecit | tasmādanayornānākaraṇapradarśanārthamāha ##150.9 (10a-8)## prema śraddhā ##152.3 (11a-5)## iti | premaiva śraddhā na gauravaṃ | na tu śraddhaiva prema | tenāha dvividhaṃ hi prema kliṡṭa- ##152.6 (11a-7)## makliṡṭaṃ cetyādi | syācchraddhā na premeti catuṡkoṭika: | du:khasamudayasatyayo: śraddhaivābhisaṃpratyayarū{1 ^pratyarū^ ##MSS.##}pā | na prema asprhaṇīyatvāt | syātprema na śraddheti | priya- tārūpā trṡṇā | nābhisaṃpratyayarūpeti śraddhā na bhavati | ubhayaṃ śraddhā ca prema ##152.9 (11a-8)## ca | abhisaṃpratyayarūpatvātsprhaṇīyatvācca nirodhamārgasatyayostadubhayātmakaṃ bhavatī- tyartha: | nobhayametānākārānsthāpayitveti | anye caitasikā vedanādaya: viprayu- ##152.11 (11b-2)## ktādayaśca | evaṃ dharmālambanasya premna: śraddhāyāśca catu{2 ^yāścatu:^ ##MSS.;## ca ##is supplied from the Tib.##}ṡkoṭikaṃ krtvā pudgalālamba- ##152.12 (11b-3)## nasya catuṡkoṭikaṃ karoti | pudgaleṡviti vistara: | tatra sārddhaṃ viharantīti sārddhavihāriṇa: śiṡyā: | ye pravrajitā: gurorante vasantīti antevāsina: niśra- yādhyayanasaṃbandhina: | teṡu putrādiṡu prema na gauravaṃ kliṡṭamakliṡṭaṃ ceti saṃbhavata: | ##152.13 (11b-4)## gauravaṃ na prema | gurutvaṃ hrīr iti vakṡyamāṇalakṡaṇaṃ gauravaṃ | na prema gauravasthānatvāt | ubhayaṃ prema gauravaṃ ca | ##152.15 (11b-5)## tadubhayātmakaṃ bhavatītyartha: | nobhayametānākārānsthāpayitvā | yo 'nyo jano @067 'saṃbaddho nirguṇa: | tatra na prema na gauravamiti | tatpūrvikā ca{1 ##Sic MSS.; Qu.## hi?} priyatā preme- ##152.17 (11a-9)## ti | guṇasaṃbhāvanāpūrvikā priyatā tacca prema | tasmānna saiva śraddhā premetyācārya: | gurutvaṃ hrīr ##150.9 (10a-8)## iti | yathoktā hrī: sagauravatā sapratīśatā sabhayavaśavartitetyuktā | yā hrī: | ##152.10 (11a-10)## tadgauravaṃ | tadevaṃ prema śraddhālakṡaṇaṃ bhavati | hrīlakṡaṇaṃ tu gauravam | ityuktaṃ tayornānākaraṇaṃ | evaṃ sapratīśatāpīti evaṃ hrīrapi | dharmeṡu ca pudgaleṡu ca | ##153.6 (11b-8)## ye pudgalālambane śraddhāhriyau | te tatra na sta iti | pudgalālambane śraddhā- hriyāvadhikriyete{2 ^kriyate ##MSS.##} yayoraikyaṃ manyante | te ārūpyadhātau{3 cārūpya^ ##MSS.;##} na sta: | kāmarūpyadhā- tvoreva bhavata ityuktaṃ ||32|| kathaṃ punaranayorekatra citte yoga iti | na hi tadeva cittaṃ tadyogādaudārikaṃ ##153.17 (12a-3)## ca sūkṡmaṃ ca yujyate vipratiṡedhāt | niṡṭhyūtamiti{4 ##Om. Tib.##} ni:pūrvasya ṡṭhīvate niṡṭhā{4 ##Om. Tib.##}yāmetadrūpaṃ niṡṭhyūtaṃ{5 miṡṭhā^ ##NT.##} | nirastamityartha: | nātiśyāyate nātighanībhavati | nātivilīyate nātidra- ##154.1 (12a-4)## vībhavati | nātisūkṡmaṃ bhavati nātyaudārikamiti | madhyamāvasthamityartha: | evaṃ ##154.2 (12a-5)## tarhi nimittabhūtāviti vistara: | yathodakātapau sarpiṡa: śyānatvavilīnatvayo- ##154.5 (12a-6)## rnimittabhūtau | na tu punastatsvabhāvau śyānatvavilīnatvasvabhāvau | evaṃ vitarkavi- cārau cittasyaudārikatāsūkṡmatayornimittabhūtau | na tu punaraudārikasūkṡmatā- svabhāvāviti | ata evaṃ vaktavyaṃ{6 ca vyaktaṃ ##N;##} | cittaudārikatāheturvitarka: | cittasūkṡmatāhetu- rvicāra iti | brūyāstvamabhyupagamādadoṡa eṡa iti | tata idaṃ doṡāntaramāha | āpe- ##154.8 (12a-7)## kṡikī caudārikasūkṡmateti vistara: | bhūmiprakārabhedāt | bhūmibhedātprakārabhedācca | @068 bhūmibhedāttāvat prathamadhyānamapekṡya kāmadhāturaudāriko mahābhisaṃskārataratvāt | kā- madhātumapekṡya prathamaṃ dhyānaṃ sūkṡmamalpābhisaṃskārataratvāt praśāntamiti | tadeva puna- ##154.9 (12a-8)## rdvitīyaṃ dhyānamapekṡya audārikaṃ | evaṃ yāvadbhavāgraṃ sūkṡmaṃ | prakārabhedādapi tasyā- meva bhūmau āpekṡikyāvaudārikasūkṡmate | tadyathā ya eva te traya: kleśānāṃ mūla- prakārā mrdumadhyādhimātrā | guṇānāṃ ca kāmadhātau yāvadbhavāgre | teṡāmadhimātra: kleśa audārika: mrdu: sūkṡma: | kleśaviparyayeṇa guṇānāmiti | evaṃ bhūmiprakārabhe- denāpekṡikyāvaudārikasūkṡmate | ityābhavāgrādaudārikasūkṡmate syātāṃ | aniṡṭaṃ caitat | vitarkavicārayo: kāmadhātuprathamadhyānabhūmikatvāditi | na caudārikasūkṡma- tayā jātibhedo yukta iti | vitarkavicārayorjātibheda iṡyate | anyo vitarko 'nyo vicāra iti | na caudārikatvena sūkṡmatvena ca vitarkavicārayoryathākramaṃ svabhāvabhedo yukta: | kiṃ kāraṇaṃ | jātibhinnayorhi vedanāsaṃjñayoraudārikasūkṡmatā bhava- ti | na ca punaraudārikasūkṡmatayaiva tayo: svabhāvabheda: | kiṃ tarhi | anubhavalakṡa- ##154.11 (12a-9)## ṇatayā nimittodgrahaṇalakṡaṇatayā ca tayo: svabhāvabheda: | tasmādapyanayornāsti lakṡaṇaṃ || ##154.12 (12a-10)## anye punarāhuriti sautrāntikā: | vāksaṃskārā iti | vāksamutthāpakā ityartha: | vitarkya vicārya vācaṃ bhāṡate nāvitarkya nāvicāryeti{1 ##MSS. add here## vitarkya vicāryeti ##but preferring to the Tib. they are left out.##} | vitarkavicārairevaṃ{2 ^raievaṃ ##NT,## ^reevaṃ ##C.##} ##154.14 (12b-1)## cevaṃ ca bhāṡiṡya iti | tatra ye audārikāste vitarkā vāksaṃskārā: | karmaṇā svabhāvo dyotito | na śakyamanyathā svalakṡaṇaṃ pradarśayitum | ityevaṃ sūkṡmāste vicārā: | etasyāṃ kalpanāyāṃ samudāyarūpā vitarkavicārā: paryāyabhāvinaśca bhava- nti | cittacaittakalāpasya vāksamutthāpakatvāt | kathaṃ punaranayorekatra citte yoga ityuktaṃ | ato vaibhāṡika āha | yadi caikatra citte 'nyo dharma audārika iti vistara: | ekatra citte vitarka audārikasvabhāvo 'nyo dharmo | vicārastu @069 sūkṡmasvabhāvo 'para: | tau ca yathākramaṃ cittaudārikatāsūkṡmatāhetutvāccittaudārika- tāsūkṡmatetyucyate | atha vā {1 ##Ex conj.## cittaudārikaścittodārika: ##NC; om.T;##}cittasyaudārikaścittaudārika:{1 ##Ex conj.## cittaudārikaścittodārika: ##NC; om. T;##} | cittaudārikabhāva: ci- ttaudārikatā | evaṃ cittasūkṡmatāpi vaktavyeti ko 'tra virodha: | na syādvirodho ##154.17 (12b-2)## yadi vitarkavicārayorjātibheda: syādvedanāsaṃjñāvat | vedanā hyaudārikī | saṃjñā sūkṡmā | tayostu jātibhedo 'stīti | audārikasūkṡmatāyāmapyekatra citte na vi- rodha: | ekasyāṃ tu jātau anavadhrtalakṡaṇāyāṃ aikyena ca kaiścidgrhītāyāṃ mrdvadhi- ##154.19 (12b-3)## mātratā audārikasūkṡmatālakṡaṇā yugapanna saṃbhavatītyarthādayugapatsaṃbhavatītyuktaṃ | tathā hi vedanā anyo vā dharma: paryāyeṇa mrdutāmadhimātratāṃ ca bhajate | naivaṃ vyakto ##155.2 (12b-5)## bhavati | kiṃ | jātibheda: | kasmāt | pratyekaṃ jātīnāṃ mrdvadhimātratvāt | vedanā hyaudārikī bhavati sūkṡmā vāpekṡābhedāt | kathamiti | vedanā saṃjñāmapekṡya audā- rikī | rūpamapekṡya sūkṡmā | tathā saṃjñā saṃskārānapekṡyaudārikī | vedanāmapekṡya sūkṡmā | vitarkavicāravadeva vā | bhavato 'pi hi kāmāvacarau vitarkavicārāvaudārikau | prathamadhyānabhūmikau sūkṡmau | dhyānāntare ca vicāra: sūkṡmatara iti | tadevaṃ pratyekaṃ jātīnāṃ mrdvadhimātratvāt naivaṃ vyakto bhavati | na mrdvadhimātratayā jātibhedo vyakto bhavatītyartha: | atra saṃghabhadra ācārya āha{2 ##61a 3 et seq.)## | ekatra ca citte audārika- sūkṡmate bhavata: | na ca virodha: | prabhāvakālānyatvāt | yadā hi cittacaittakalāpe vitarka udbhūtavrttirbhavati | tadā cittamaudārikaṃ bhavati | yadi vicārastadā sūkṡmaṃ | rāgamohacaritavyapadeśavat | rāgamohayaugapadye 'pi hi tayoranyatarodbhūtavrttiyogāt rāgacarito mohacarita iti vā vyapadiśyate | tadvadihāpi draṡṭavyamiti | atra vayaṃ brūma: | bhavati kasmiṃścitkalāpe kasyaciddharmasya udbhūtavrttitvaṃ | kiṃ tvanayorna lakṡaṇaṃ vivecitamiti na kiṃcidetat | nanu ca cittaudārikatāsūkṡmatālakṡaṇau vi- @070 tarkavicārāvuktau | satyamuktau | pratyekaṃ tu jātīnāmaudārikasūkṡmate iti tāvaudā- ##155.3 (12b-6)## rikasūkṡmatālakṡaṇau bhavitumarhato yathoktamiti naitadasmānārādhayati | naiva hi vi- tarkavicārāvekatra citte bhavata ityapara ityācāryamatam | asminmate yathoktadoṡa- prasaṅgo na bhavati | kastvanayo: paryāyavartinorviśeṡa: | atra pūrvācāryā āhu: | vitarka: katama: | cetanāṃ vā niśritya prajñāṃ vā paryeṡako manojalpo 'nabhyū- hābhyūhā{1 na 'vyūhāvyūhā^ ##N,## 'nusvahātpudbhā^ (!) ##T;##}vasthayoryathākramaṃ | sā ca cittasyaudārikatā | vicāra: katama: | cetanāṃ vā niśritya prajñāṃ vā pratyavekṡako manojalpo 'nabhyūhābhyūhā{2 na vyūhāvyūhā^ ##N.## navyuhā^ (!) ##T; Tib. as the preceding.##}vasthayoryathākramaṃ | sā ca cittasūkṡmateti{3 ^kṡmatā ##MSS.; For the Chinese equivalent of this passage see 33b 12 et seq.).## | asminpakṡe vitarkavicārāvekasvabhāvau samudāyarūpau paryāyavarti- nau paryeṡaṇapratyavekṡaṇākāramātreṇa bhinnāviṡyete{4 ^ṡyate ##MSS.##} | tatrodāharaṇaṃ kecidācakṡate | tadyathā bahuṡu ghaṭeṡvavasthiteṡu ko 'tra drḍha: ko jarjara iti muṡṭinābhighnato ya ūha: | sa vitarka: | ##155.5 (12b-7)## iyanto jarjarā drḍhā veti yadante grahaṇaṃ | sa vicāra iti | kathaṃ idānīṃ prathamaṃ dhyānaṃ pañcāṅgamiti vistara: | viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharatīti sūtre pañcāṅgamuktaṃ | tatkathaṃ | bhūmi- ##155.6 (12b-8)## tastatpañcāṅgamuktaṃ na kṡaṇata iti | prathamadhyānabhūmi: kadācidvitarkeṇa vyavakīrṇā | ##155.9 (12b-9)## kadācidvicāreṇa | tadevaṃ saṃtānamadhikrtya pañcāṅgamuktaṃ | na kṡaṇamadhikrtyetyadoṡa: || yena kenacitparato viśeṡaparikalpeneti | bhūtenābhūtena vā parata utkarṡapari- ##155.9 (12b-10)## kalpena śūro 'rthavānasmi śīlavān buddhisaṃpanna iti vā yā cetasa unnati: | ##153.13 (12a-1)## sa māno nāma caitasiko dharma: | @071 paryādānaṃ tu cetasa iti tuśabdo viśeṡaṇārtho bhinnakramaścāvagantavya: | ata evāha | madastu svadha- ##155.10 (12b-10)## rmeṡveva raktasyeti{1 ^sya ##MSS.;##} vistara: | cetasa: paryādānamiti | yena svadharmeṡveva rūpaśau- ryādiṡu raktaṃ ceta: paryādīyate saṃnirudhyate | sa rāganiṡyando mada: | ya: svadha- rmeṡveva {2 raktasya darpacetasa: paryādānaṃ kuśalānparkevātpupratisaṃhāra: ##T,## raktasya darpaṃ cetasa: paryādānaṃ kuśalānyakriyābhyupra- tisaṃhāra: ##C.## raktasya darpaṃ cetasa: paryādānaṃ kuśalānyakriyātyupapattisaṃhāra: ##N;##}raktasya darpacetasa: paryādānātkuśaladharmakriyābhya: pratisaṃhāra:{2 raktasya darpacetasa: paryādānaṃ kuśalānparkevātpupratisaṃhāra: ##T,## raktasya darpaṃ cetasa: paryādānaṃ kuśalānyakriyābhyupra- tisaṃhāra: ##C.## raktasya darpaṃ cetasa: paryādānaṃ kuśalānyakriyātyupapattisaṃhāra: ##N;##} mada iti {3. ##61b 1).##} ācāryasaṃghabhadra: | saṃpraharṡaviśeṡo mada iti | kliṡṭasaumanasyamabhipretaṃ | tadetanne- ##155.13 (13a-2)## cchanti vaibhāṡikā: | yasmātsaumanasyaṃ ā dvitīyāddhyānāt | madaśca traidhātuka: | styānauddhatyamadā dhātutraya iti{4 ##Karika V, 52d.##} vacanāt || uktā: saha cittena caittā: prakāreṇa iti | cittaṃ tāvatprakāreṇa uktaṃ ##155.14 (13a-3)## vijñānaṃ prativijñaptir ityeva{5 ##Karika I, 16a.##}mādinā svalakṡaṇaskandhadhātvāyatanakuśalākuśalādiprabhedena | caittā api sva- lakṡaṇaparasparaviśeṡeṇa cittasaṃkhyāvadhāraṇakāmaprathamadhyānādibhūmiprabhedena ||33|| ekārtham ##155.17 (13a-6)## @072 iti | yaccittaṃ | tadeva manastadeva vijñānamityeko 'rtho 'syetyekārthaṃ | nirvacanabhe- ##156.3 (13a-8)## dastūcyate | cinotīti cittamiti | kuśalamakuśalaṃ vā cinotītyartha: | nairuktena vidhinaivaṃ siddhaṃ | manuta iti mana: | mana jñāna ityasya auṇādikapratyayātta- ##156.4 (13a-9)## syaitadrūpaṃ mana iti | vijānātyālambanamiti vijñānaṃ | kartari lyuṭ{1 lyuṭ ##denotes a suffix ana.##} | citaṃ{2 ##& has 18a 18), but MSS. read## citra ##with of##} ##156.5 (13a-10)## śubhāśubhairdhātubhiriti cittaṃ | vāsanāsaṃniveśayogena sautrāntikamatena yogācāramatena vā | āśrayabhūtaṃ mana: āśritabhūtaṃ vijñānamiti | āśrayabhāvāpekṡaṃ mana: | ṡaṇṇāmanantarātītaṃ vijñānaṃ yadvi tanmana itya{3 ##Karika I, 17ab.##}rthaparigrahāt | āśritabhāvāpekṡaṃ vijñānaṃ | dvayaṃ pratītya vijñānasyotpatti- riti{4 ##Cf. 20b 7.##} vacanāt ##155.17 (13a-6)## cittacaitasā: sāśrayālambanākārā:{5 āśra^ ##MSS.;##} saṃprayuktāśca iti | caśabda ekānukarṡaṇārtha: | ya eva hi cittacaittā ityanena śabdenābhihitā: | ta eva sāśrayā ityanenāpi śabdenābhidhīyante | evaṃ sālambanā: sākārā: saṃprayuktāśca | tatra ##156.10 (13b-3)## sāśrayā indriyāśritatvāt ṡaḍāyatanāśritatvādityartha: | sālambanā{6 ^mbana ##MSS.;##} viṡayagraha- ##156.11 (13b-4)## ṇāt | na hi vinālambanena cittacaittā utpadyante | sākārā: tasyaivālambanasya prakāreṇa{7 ^kāraṇa ##MSS.;##} ākāraṇāt | yena te sālambanā: tasyaivālambanasya prakāreṇa{8 ^kāraṇo ##MSS.;##} grahaṇāt | @073 kathaṃ | vijñānaṃ hi nīlaṃ pītaṃ vā vastu vijānāti upalabhata ityartha: | tadeva tathālambanaṃ vastu vedanānubhavati | saṃjñā paricchinatti | cetanābhisaṃskāretītyeva- mādi | atha vā tasyaivālambanasya vijñānaṃ sāmānyarūpeṇa upalabhyatārūpaṃ grhṇā- ti | viśeṡarūpeṇa tu vedanānubhavanīyatārūpaṃ grhṇāti | saṃjñā paricchedyatārūpaṃ grhṇā- tītyevamādi | saṃprayuktā: samaṃ prayuktatvāditi | samā aviprayuktāścānyonyamiti ##156.13 (13b-5)## saṃprayuktā: | āśrayālambanākārakāladravyasamatābhiriti | yenāśrayeṇa cittamutpa- ##156.15 (13b-6)## dyate | tenaivāśrayeṇa vedanā saṃjñā cetanādaya utpadyante | tathā yenālambanena cittaṃ | tenaiva vedanādaya: | yenākāreṇa cittaṃ | tenaiva vedanādaya: | yadi hi nīlākāraṃ cittaṃ nīlākārā eva tatsaṃprayuktā vedanādaya utpadyante | yasmiṃśca kāle cittaṃ | tasminneva vedanādaya: | yathā ca cittadravyamekamevotpadyate | na dve trīṇi vā | tathā vedanādravyaṃ ekamevotpadyate | na dve trīṇi vā | tathā saṃjñādravyaṃ cetanādravyaṃ ityevamādi | tenedamevāntyaṃ durgamamiti vyācaṡṭe yathaiva hyekaṃ cittaṃ | evaṃ caittā ##156.17 (13b-6)## api ekaikā iti ||34|| viprayuktānvaktukāma ācārya upoghātaṃ karoti nirdiṡṭāścittacaittā: savi- staraprabhedā: | viprayuktāstvavasaraprāptā idānīmucyanta ityabhiprāya: | savistaraprabhedā iti | vistaraśca prabhedaśca vistaraprabhedau | saha vistaraprabhedābhyāṃ savistaraprabhedā: | atha vā vistareṇa prabheda: vistaraprabheda: | saha vistaraprabhedena savistaraprabhedā: | tatra cittaṃ tāvatsavistaraprabhedaṃ{1 ^bhedena ##MSS.;## savistaraprabhedaṃ =} nirdiṡṭaṃ vijñānaṃ prativijñaptirmanaāyatanaṃ ca ityeva{2 ##Karika I, 16ab.##}mādinā | caittā api vedanānubhava @074 ityā{1 ##karika I, 14c.##}rabhya yāvat pañcadhā caittā iti{2 ##K. II, 24c.##} vistareṇa | ##157.5 (14a-1)## nāmakāyādayaśca iti | caśa{3 iti ##MSS.;##}bda evaṃjātīyakānuktaviprayuktapradarśanārtha: | saṃghabhedaprabhrtayo hi dravyata- ścittaviprayuktā iṡyante iti | ye 'pyevaṃjātīyakā iti{4 ##Cf. 13a 14).##} śāstre 'pyuktatvāt | cittaviprayuktā iti cittagrahaṇaṃ cittasamānajātīyapradarśanārthaṃ | cittamiva cittena ca viprayuktā ityartha: | kiṃ ca teṡāṃ cittena samānajātīyatvaṃ | yadarūpiṇo 'mī bhavanti | rūpitvādeva hi viprayuktatve 'pi rūpaṃ na viprayuktatve nāma labhate | yadvāmīṡāṃ nāmarūpamiti nāmatvaṃ | tatteṡāṃ cittena samānajātīyatvaṃ | caittā api cittena tulyajātīyā: | te tu cittena sahālambane saṃprayuktā: | tadviśeṡaṇārthaṃ vi- prayuktagrahaṇaṃ | asaṃskrtamapi tatsamānajātīyamanālambanatveneti tatparihārārthaṃ saṃskā- ##157.11 (14a-2)## ragrahaṇaṃ | ata evāha | ime saṃskārā na cittena saṃprayuktā | na ca rūpasva- bhāvā | iti cittaviprayuktā ucyanta iti ||35|| tatreti | vākyopanyāse nirdhāraṇe vā | tāvacchabda: krame | ##157.6 (14a-4)## prāptirlābha: samanvaya iti | prāptiriti sāmānyasaṃjñā | lābha: samanvaya iti viśeṡasaṃjñā | lābha: prati- lambha ityeko 'rtha: | samanvaya: samanvāgama ityanarthāntaraṃ pratilambha ityukte samanvā- gamasyāgrahaṇaṃ | samanvāgama ityukte pratilambhasyāgrahaṇaṃ | prāptirityukte tūbhayodgrahaṇa | ##157.14 (14a-6)## ata evāha | dvividhā hi prāptiraprāptavihīnasya ca pratilambha: pratilabdhena ca{5 ##Om. MSS.##} samanvāgama iti | aprāptaṃ ca vihīnaṃ cāprāptavihīnaṃ | tasyāprāptavihīnasya @075 pratilambha: | aprāptasya tadyathā du:khe dharmajñānakṡānte: | vihīnasya tadyathā kāmāva- carasya kāmavairāgyeṇa tyaktasya dhātupratyāgamanāt parihāṇyā vā panu:pratilambha: | pratilabdhena ca dvitīyādiṡu kṡaṇeṡu samanvāgama: | tasyā: samanuvartanāt | yaśca pratilambha: yaśca samanvāgama: | sā dvidhā prāptiriti pratilambhe samanvāgame ca prāptiśabdo vartate | abhedavivakṡāyāṃ tu prāpti: pratilambha: samanvāgama ityeka evārtha: | tathā hi prathame kṡaṇe du:khe dharmajñānakṡānte: prāpti: pratilambha iṡyate | sāpi samanvāgama ityucyate | prathamakṡaṇastha āryapudgalo du:khe dharmajñānakṡāntyā sama- nvāgata ityucyate | ājñāsyāmīndriyopetastrayodaśabhiranvita it{1 ##karika II, 19d.##}tyādivacanāt | kathamayaṃ lakṡaṇanirdeśa: | na hi bhedavivakṡāyāmapi paryāyavacanena lakṡaṇanirdeśa: kalpate | prāpti: katamā | ya: pratilambho ya: samanvāgama iti | paryāyavacanamapi kadācit lakṡaṇāya kalpate | analo jātavedā agniriti | sūtre 'pyuktam | avidyā katamā | yatpūrvānte ajñānamaparānta ajñānamiti vistara: | ##157.16 (14a-6) viparyayādaprāptiriti siddhamiti | viparyayādevāprāptiriti siddhe naitadarthaṃ sūtraṃ kartavyamityabhiprāya: | aprāptirapratilambho 'samanvāgama iti viparyayādetattrayaṃ gamyate | tathaiva cāpratilanbhāsamanvāgamayoraprāptiriti sāmānyasaṃjñā | tasmādevaṃ ca vaktavyaṃ | dvividhā aprāptiraprāptapūrvāṇāmapratilambha: prāptavihīnānāmasamanvāgama iti | atha vā pratilabdhasya vihīnasya cādyāprāptirapratilambha: | apratilabdhena vihīnena ca dvitīyādiṡu kṡa{2 lakṡa^ ##MSS.;##}ṇeṡvasamanvāgama iti | prāptyaprāptī svasaṃtānapatitānām ##157.7 (14a-4)## iti | saṃskrtānāṃ prāptyaprāptī svasaṃtānapatitānāmevetyavadhāryate | na parasaṃtānapa- ##158.2 (14a-9)## @076 titānāmiti | na parasattvasantatipatitānāṃ dharmāṇāṃ svasaṃtatau prāptyaprāptī bhavata ityartha: | tenāha | na hi parakīyai: kaścitsamanvāgata iti | nāpyasaṃtatipatitā- ##158.4 (14a-10)## nāmiti | nāsattvasaṃtatipatitānāmityartha: | tasmādāha | na hyasattvasaṃkhyātai: kaści- tsamanvāgata iti | mālyābharaṇādaya: kāṡṭhakuḍyādigatāśca rūpādayo ‘sattvasaṃkhyātā: | cakṡurādaya: sattvasaṃkhyātā: | keśādayo rūpīndriyasaṃvaddhā: sattvasaṃkhyātā eva veditavyā: | tadanugrahopaghātapariṇāmānuvidhānāt | tathā hi rūpīndriyopaghātāt pālityādi- vikāra: keśādīnāṃ drśyate | rasāyanopayogena cānagrahātpālityādi pratyāpatti- riti sarveṡāṃ sattvasaṃkhyātānāṃ prāptirbhavatīti siddhānta: | ##157.8 (14a-5)## nirodhayor ##158.7 (14b-1)## iti | pratisaṃkhyāpratisaṃkhyānirodhayorasattvasaṃkhyātayorapi prāptyaprāptī bhavata: | sarvasa- ##158.11 (14b-2)## ttvā apratisaṃkhyānirodhena yathā pratyayavaikalyaṃ samanvāgatā: | sakalabandhanādikṡa- ṇasthavarjyā iti | ādau kṡaṇa: du:khe dharmajñānakṡāntikṡaṇa: | tatra sthitā ādikṡa- ṇasthā: | sakalāni bandhanānyeṡāmiti sakalabandhanā: | aprahīṇasarvaprakārakleśā: | sakalabandhanāścādikṡaṇasthāśca ta iti sakalabandhanādikṡaṇasthā: | te varjyā eṡāṃ tairvā varjyā: sakalabandhanādikṡaṇasthavarjyā: | ke | sarva āryā: | te pratisaṃkhyānirodhena samanvāgatā: | sakalabandhanādikṡaṇasthārstvāyā na samanvāgatā: | tasyāṃ hyavasthāyāṃ kṡāntivadhyā: kleśāścidyante na chinnā: | tannirodho ‘pi prāpyate na prāpta: | nirudhyamāno mārgastu prajahāti tadāvrtim iti{1. ##Karika VI, 81cd.##} siddhāntāt | ekaprakāropalikhitādayastvāryā laukikamārgaprāpteta nirodhena tasyā- mavasthāyāṃ samanvāgatā: | ata ūrdhvaṃ dvitīyādiṡu kṡaṇeṡu samanvāgatā eva anāsravamārga- prāptenāpi nirodhena | prthagjanāśca kecitsamanvāgatā ityekaprakāropalikhitādaya: | @077 ākāśena tu nāsti kaścitsamanvāgata iti | asaṃbandhāt | nirodhābhyāṃ tvasti ##158.13 (14b-4)## saṃbandha: | tasmādākāśasya prāptirnāsti | yasya ca nāsti prāpti: | tasyāprāptirapi ##158.14(14b-5)## nāstīti siddhānta eṡa vaibhāṡikānāṃ || ##158.16 (14b-6)## kuta etaditi | rūpādicakṡurādivatsvarūpakāryānupalanbhātprcchati | sūtrādi- ##158.17 (14b-7)## ti{1. ^trādi ##MSS.;##} | {2. ^khyātaṃ ##MSS.; Qu.## āgamena ?}vyākhyānaṃ eva{2. ^khyātaṃ ##MSS.; Qu.## āgamena ?} vaibhāṡika: sādhayati | daśānāmaśaikṡaṇāṃ dharmāṇāmiti vistara: | daśāśaikṡā dharmā: aṡṭāvaśaikṡā ārya{3. ^gaṃ ##NC.##}mārgāṅgāni samyagvimukti: samyagjñānaṃ ##158.18 (14b-8)## ca | teṡāmutpādātsaṃmukhībhāvāt pratilanbhādādita: prāpte: samanvāgamātpaścā- tprāpte: pañcāṅgaṃ viprahīṇa: | prahīṇapañcāṅga{4. hyārya ##MSS. corrected by Tib.##} ityartha: | pañcāṅgāni satkāyadrṡṭi: śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti | etānyanāgāmiphalaprāptau prahīṇānāti na yujyante | imāni tu prayujyamānāni pañcāṅgāni yaśyāmo yadutordhvabhāgī- yāni rūparāga ārūpyarāga auddhatyaṃ māno ‘vidyā ceti | pratinidhibhūtāyā: prāpteryo- gātprakrtistho ‘pyarhannārya ityacyute | sādhanaṃ cātra | dravyato ‘sti samanvāgama: sūtro- ktatvāt āyatanadravyavaditi | ācāryastaṃ pratyāha | tena tarhyasattvākhyairapi cakrara- tnādibhi: parasattvairapi strīratnādibhi: samanvāgamo dravyasat{5. ^vyaṃ satprā^ ##MSS.;##}prāpnoti | sūtre vaca- ##158.20 (14b-9)## nāt | kathamiti sūtraṃ darśayati | rājā yāvadvistara iti | rājā bhikṡavaścakra- ##159.1 (14b-10)## vartī saptabhī ratnai: samanvāgata: | tasyemāni saptaratnāni | tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnaṃ eva{6. evaṃ ##NC;##} saptamānāta vistara: | ebhi: saptabhī ratnaissamanvāgama: sūtra ukta: | na ca dravyato 'stīti anaikāntikatāṃ darśayati | pratijñādoṡaṃ vāya{7. cāya^ ##NT;##}mudgrāhayati | anumānavirodhāt | kathami- tyucyate | na dravyasandaśāśaikṡadharmasamanvāgama: samanvāgamasvābhāvyāt cakravartisapta- @078 ratnasamanvāgamavaditi | anena pratijñāyā dharmasvarūpaṃ viparyāsayati | vaśitvaṃ kā- ##159.4 (15a-1)## macāra iti | icchānuvidhāyitvaṃ | tatra vaśitvamiti | cakravartisūtre | anyatra puna- ##159.5 (15a-2)## rdravyāntaramiti | daśāśaikṡadharmasamanvāgamasūtre | ka: punarevamayoga{1. ^vasayo^ ##NT;##} iti | pravacane hi dvividhamiṡyate dravyasacca vastu prajñaptisacceti | kathamayuktiriti vaibhāṡikā: | ##159.6 (15a-3)## ācārya āha | ayanayoga iti vistara: | iha yadravyasadvastu | tatpratyakṡagrāhyaṃ vā bhavedanumānagrāhyaṃ vā | tatra pratyakṡagrāhyaṃ rūpaśabdādi pañcendriyagrāhyatvāt | ##159.9 (15a-4)## manovijñānagrāhyamapi kiṃcitpratyakṡaṃ rāgadveṡādi svasaṃvedyatvāt | cakṡu:śrotrādi tvanumānagrāhyaṃ cakṡurvijñānādikrtyānumeyatvāt | tadbhāvābhāvayostadbhāvābhāvāt | prā- pti: punarna pratyakṡagrāhyā | na cānumānagrāhyā | tatsiddhau niravadyānumānādarśanāt | ##159.10 (15a-5)## tasmāddravyadharmāsaṃbhavādayoga iti | sthitametat | idānīmācāryastatpakṡamutthāpyo- ##159.11 (15a-6)## tthāpya dūṡayati | utpattiheturiti vistara: | yasya prāptirasti | sa utpadyate hetusadbhāvāt | asaṃskrtasya na syātprāpti: | yasmādasaṃskrtamanutpādyaṃ | ye ca dharmā ##159.12 (15a-7)## aprāptā du:khe dharmajñānakṡāntyādaya: | ye ca tyaktā: bhūmisaṃcāravairāgyata: | tadyathā kāmāvacarā akliṡṭā ūrdhvabhūmyupapattyā kliṡṭāśca vairāgyeṇa tyaktā: | teṡāṃ dhā- tupratyāgamata: parihāṇyā vā kathamutpatti: syāt | na hi teṡāṃ prāptirasti anutpannaniruddhatvāt | sahajaprāptihetukā cet | kā | teṡāmutpattiradhikrtā | saha- ##159.15 (15a-8)## jā yā prāptiridānīmutpadyate | sā teṡāṃ janiketi | āha | jātiridānīṃ kiṃ- karī jātijātirveti | kiṃkaraṇaśīlā kiṃkarī | jātirlakṡyaṃ dharmaṃ janayati | jātijātistu tallakṡaṇaṃ jātiṃ janayati | tena yadi lakṡyāṇāṃ dharmāṇāmutpatti: prāptihetukocyeta | tatra jāti: kiṃkarī | atha lakṡaṇānāmutpattistaddhetukocyeta | tata āha jātijātirvā kiṃkarīti vikalpa: | atha vā yadi bhavataivaṃ kalpyeta | jātirdharmaṃ janayati | prāpti: punarjātiṃ janayatīti | tatra ucyate jātijātirvā @079 kiṃkarīti | sakalabandhanānāṃ khalvapīti vistara: | yeṡāmeko ‘pi kleśaprakāro na prahīṇa: | te sakalabandhanā: | teṡāṃ sakalabandhanānāṃ khalvapi mrdumadhyā -##159.16 (15a-9)## dhimātrakleśotpatti[prakāra]{1. ##Om. Tib. Cf. next line below.##}bhedo na syāt | kasmāt | prāptyabhedāt | vikalaba- ndhanānāṃ hi prāptivaikalyānmrdumadhyādhimātrakleśotpattibheda: parikalpyeta | na tu sakalabandhanānāṃ prāptīnāṃ tulyatvāt | yato vā sa bheda iti | yato vā kā-##159.18 (15a-10)## raṇādabhyāsato ‘nyato vā sa bheda: | kasyacitsakalabandhanasyādhimātra: kasyaci- nmadhya: kasyacinmrdu: | tata eva bhedakāraṇāttadutpattirastu | teṡāṃ mrdvādīnāṃ kleśānāmutpatti: | tasmānnotpattihetu: prāptiriti | vaibhāṡika āha | kaścaiva- ##159.19 (15b-1)## māheti vistara: | vyavasthāhetu: prāpti: | asatyāṃ hi prāpto laukikamā- ##160.1 (15b-2)## nasānāṃ iti{2. ##Om. MSS.;##} | loke bhavo{3. bhavaṃ ##MSS.##} laukikaṃ | mana eva mānasaṃ | laukikaṃ mānasameṡāṃ | te ime laukikamānasā: | āryaprthagjanā: āryāśca prthagjanāśca | laukikamānasagra- ##160.2 (15b-3)## haṇamāryaviśeṡaṇaṃ | prthagjanā hi nityameva laukikamānasā: | āsaṃjñikāsaṃjñisamā- pattyavasthāyāṃ vā prthagjanaviśeṡaṇamapi saṃbhavati | teṡāmāryaprthagjanānāṃ | teṡā- miti nirdhāraṇe ṡaṡṭhī | saṃbandhalakṡaṇā vā | teṡāṃ na syādvyavasthānamiti pari- ##160.3 (15b-4)## ccheda: | yatkrtaṃ vyavasthānaṃ | sā prāpti: | prahīṇāprahīṇakleśatāviśeṡāditi | prahīṇakleśā: āryā: | aprahīṇakleśā: prthagjanā: | tadbhāva: | sa eva viśeṡa: | iti prahīṇāprahīṇakleśatāviśeṡa: | tasmāt | etadvyavasthānaṃ bhavitumarhati | nanu ##160.3 (15b-5)## ca prthagjanā api kecitprahīṇakleśā bhavanti | kathamavadhāryate āryā eva prahīṇa- kleśā iti | atyantasamuddhātavacanādevamuktaṃ | etaccaiva kathamiti | eṡāṃ prahīṇa: kleśa eṡāmaprahīṇa iti | yadetadyavasthānaṃ | tatkathaṃ bhaviṡyati | prāptau tu ##160.6 (15b-9)## satyāṃ kleśaprāptyā etatsidhyati vyavasthānaṃ tadvigamāvigamāt | kleśaprāptivi- @080 gamāvigamāt chedācchedādityartha: | yeṡāṃ tatprāptivigatā: | te āryā | yeṡāṃ avi- gatā: | te prthagjanā iti | nanu ca prthagjanānāmapi keṡāṃcit kleśaprāptirvigatā | vigatā | na tu lokottareṇa mārgeṇa | sa tarhi lokottaramārgakrto viśeṡa: kathaṃ paricchidyate{1. ^richedyate ##MSS.;##} | lokottareṇeyaṃ kleśaprāptirvigatā laukikeneyamiti | sāsravānāsrava- ##160.7 (15b-7)## visaṃyogaprāptibhedāt | āśrayaviśeṡādetatsidhyatīti | ātmabhāvaviśeṡādetadyava- ##160.10 (15b-8)## sthānaṃ eṡāṃ prahīṇa: kleśa eṡāmaprahīṇa: kleśa iti sidhyati | tathā parāvrtta ##160.11 (15b-9)## iti | tathānyathābhūta: | tatpraheyāṇāṃ darśanabhāvanāmārgapraheyāṇām | agnidagdhavrīhi- ##160.11 (15b-10)## vaditi | yathāgnidagdho vrīhirabījībhūto bhavati | evaṃ yathoktena nyāyenā- bījabhūta: āśraya: kleśānāṃ | prahīṇakleśa ityacyute | upahatabījabhāve vā | āśraya ityadhikrtaṃ | tena laukikena mārgeṇa prahīṇakleśa iti śakyate ##160.13 (16a-1)## vaktuṃ bījasyopaghātamātrabhāvāt | viparyayādaprahīṇa iti | anirdagdhabīja āśraye ##(16a-2)## 'nupahatabījabhāve vā | yaścāprahīṇa iti vistara: | yaścāprahīṇo ‘nantaroktena vidhinā darśanaprahātavya: kāmāvacaro yāvadbhāvāgrika: | bhāvanāprahātavyo vā kā- māvacaro yāvadbhāvāgrika: | tena samanvāgata: | yaśca prahīṇastathaiva yāvadbhāvā- ##160.15 (16a-3)##grika: | tenāsamanvāgata iti prajñapyate | prajñaptidharmo ‘yamiti darśayati | kuśa{2. akuśa ##N;##}- lā api dviprakārā iti vistara: | yathā kliṡṭā dvikārā ityapiśabdārtha: | ##160.18 (16a-5)## samuccaye vā kuśalāścetyartha: | tadbījabhāvānupaghātāditi | teṡāmutpattilābhikānāṃ kuśalānāṃ bījaṃ tadbījaṃ | tadbījasya bhāvastadbījabhāva: | kasya | āśrayasya | tadbīja- bhāvasyānupaghātastadbījabhāvānupaghāta: | tasmāt | tadbījabhāvānupaghātāt samanvāgata: | ##160.20 (16a-6)## kai: | ayatnabhāvibhi: kuśalai: | upaghātādasamanvāgata ucyate | ko ‘sāvityāha | samucchinnakuśalamūla: | tasya tviti | tasyāśrayasya tadbījabhāvasya upaghāto @081 mithyādrṡṭyā veditavya: | nānyathā | tenāha | na tu{1. nu ##MSS.;## na tu } khalu kuśalānāṃ dharmāṇāṃ ##161.1 (16a-7)## bījabhāvasyātyantaṃ saṃtatau samuddhāto yathā kleśānāmāryamārgeṇātyantaṃ saṃtatau samu- ddhāta ityabhiprāya: | {2. ye yatnabhāvina iti vistara:} | ye punariti vistara: {2. ye yatnabhāvina iti vistara:} | ye prāyogikā: | tairutpannai: teṡāmutpa- ##161.3 (16a-8)## ttistadutpatti: | tadutpattau vaśitvaṃ sāmarthyaviśeṡastasyāvighātāt | kasya | ##161.4 (16a-9)## saṃtate: | samanvāgama ucyate | kai: tairyatnabhāvibhi: kuśalai: | yasmādevaṃ tasmā- ##161.5 (16a-10)## dbījameva śaktiviśeṡa evātra samanvāgamāvasthāyāmanapoddhrtaṃ kliṡṭānāṃ dharmāṇā- māryamārgeṇa | anupahataṃ laukikena mārgeṇa | ayatnabhāvināṃ ca kuśalānāṃ dharmāṇāṃ mithyādrṡṭyā | paripuṡṭaṃ ca vaśitvakāle yatnabhāvināṃ kuśalānāṃ bījamiti prakrtaṃ | samanvāgamākhyāṃ labhate | nānyaddravyaṃ yadvaibhāṡikai: kalpitaṃ | kiṃ punaridaṃ ##161.7 (16b-1)## bījaṃ nāmeti | dravyāśaṅkayā prcchati | yannāmarūpaṃ phalotpattau samarthaṃ | yatpa{3. pañcaskandhotpattisamarthaṃ ##Or to read as present text only altering## rūpaṃ ##to## nāmarūpaṃ ?} ##161.8 (16b-2)## ñcaskandhātmakaṃ rūpaṃ phalotpattisamarthaṃ {3. pañcaskandhotpattisamarthaṃ ##Or to read as present text only altering## rūpaṃ ##to## nāmarūpaṃ ?} | sākṡādanantaraṃ pāraṃparyeṇa dūrata: | ko ‘yaṃ ##161.9 (16b-3)## pariṇāmo nāmeti | sāṃkhyānāṃ{4. ^khyāya ##MSS.;##} pariṇāmāśaṅkayā prcchati | saṃtateranyathātvamiti | anyathotpāda: | kā ceyaṃ saṃtatiriti | kiṃ yathā sāṃkhyānāmavasthitadravyasya dharmā- ##161.10 (16b-4)## ntaranivrttau dharmāntaraprādurbhāva: | tathāvasthāyinyā: santateranyathātvamiti | netyucyate | kiṃ tarhi | hetuphalabhūtā | hetuśca phalaṃ ca hetuphalaṃ | hetuphalamiti nairantaryeṇa pravrttāstraiyadhvikā: saṃskārā: saṃtatiriti vyavasthāpyante | yatra tūktamiti vi- ##161.12 (16b-5)## stara: | yatra tu sūtra uktaṃ | kimityāha | lobhena samanvāgata: abhavya: ayogya- ścatvāri smrtyupasthānāni kāyasmrtyupasthānādīni utpādayitumiti | yadi bījaṃ prāpti: | bījaṃ nityamastīti smrtyupasthānotpattirna syāt | bhavadīyāyāmapi @082 ##161.14 (16b-6)## prāptau tadutpattirna syāditi tulyametat | tasmādubhābhyāmapi vaktavyaṃ | tatrādhi- vāsanaṃ lobhasyāvinodanaṃ vā samanvāgama iti | adhivāsanamabhyanujñānamavino- ##161.17 (16b-7)## danamavyupaśamanaṃ | sarvathā prajñaptidharmo na dravyadharma iti sarvaprakāreṇa yadyutpatti- heturyadi vyavasthāheturyadyāśrayaviśeṡa: yadyadhivāsanamavinodanaṃ vā sarvathā prajñaptidharma: | prajñaptyā saṃvrtyā vyavahāreṇa dharma: prajñaptidharma: | na dravyadharma: na dravyato dharma: svabhāva ityartha: | atha vā dravyaṃ ca taddharmaśca sa dravyadharma: | na rūpādivat vidya- ##161.16 (16b-8) mānasvalakṡaṇo dharma ityartha: | tasya ca pratiṡedha: | tasya ca prajñaptidharmasya prati- ṡedho ‘samanvāgama iti | idamasyeti jñānacihnaṃ {1. jñānaṃ cihnaṃ ##MSS.;##} pratilabdhadharmāvipraṇāśakāraṇaṃ ca prāptirityā{2. ##64b 10)##}cāryasaṃghabhadra: | idamasyeti{3. ^masya ##MSS.;## idamasyeti} jñānacihanaṃ ityasiddhametat | āśrayaviśeṡeṇa tajjñānamiti brūma: | yadi ca pratilabdhadharmāvipraṇāśakāraṇaṃ prāptiriṡyate | prāptapa- rityāgo naiva syāt | bhavati ca | tasmādakāraṇametat | sa{4. (##64a 2##).} eva ca śaktiviśe- ṡalakṡaṇaṃ bījabhāvamācāryeṇa vyavasthāpitaṃ dūṡayati | kimayaṃ śaktiviśeṡaścittā- darthāntaramatā ‘narthāntaraṃ | kiṃ cāta: | arthāntaraṃ cet | siddhaṃ prāptirastīti | saṃjñā- mātre tu vivāda: | anarthāntaraṃ cet | {5. nanu ku^ ##MSS.; (sic), but cf. 64a 3)##}nanvakuśalaṃ kuśalasya bījaṃ{5. nanu ku^ ##MSS.; (sic), but cf. 64a 3)##} abhyupagataṃ bhava- tyakuśalasya ca kuśalaṃ | ko hi nāma auṡṇyasya tejaso ‘narthāntaratve satyau- ṡṇyameva dāhakamadhyavasyenna teja: | kuśalabījaṃ hyakuśale cetasyavyākrte vā vartate | evamakuśalabījaṃ kuśale cetasyavyākrte vā vartate | tathaiva cāvyākrtavījamapi kuśale cāku{6. vāku^ ##MSS.;##}śale ca vartate | sāsravabījaṃ cānāsrave ‘nāsravabījaṃ ca sāsrave cetasi @083 vartata iti | sāṃkaryadoṡa: prasajyata iti {1. ##This quotation is abridged.##} | atra vayaṃ brūma: | anarthānta{2. arthānta^ ##MSS.;##}rabhāve sāṃka- ryadoṡo bhavet | tattu bījaṃ na cittādarthāntaraṃ vaktavyaṃ | nāpyanarthāntaram | upādāya- prajñaptirūpatvāt | athāpyanarthāntarabhāvastathāpyadoṡa: | kuśalena hi cittenotpannena svajā- tīye ‘nyajātīye vā svasaṃtānacitte bījamādhīyeta | tata: kāraṇaviśeṡātkāryavi- śeṡa iti viśiṡṭaṃ tena taccittamutpadyeta | tadviśiṡṭaṃ cittaṃ kuśalabījakāryakri- yāyāṃ samarthamutpadyeta | evamakuśalenāpi svajātītye ‘nyajātīye vā svasaṃtānacitte bījamādhīyeta | tacca tena viśiṡṭaṃ cittama{3. cittam ##supplied from Tib.##}kuśalabījakāryakriyāyāṃ samarthamutpadyeta | evamavyākrtenāpi cittena svajātīye ‘nyajātīye vā svasaṃtānacitte bījamā- dhīyeta | taccāpi tena vi{4. tenāvi^ ##NT;##}śiṡṭamavyākrtabījakāryakriyāyāṃ samarthamutpadyeta | sāsrave– ṇāpyanāsrave citte bījamādhīyeta | anāsraveṇāpi sāsrave | ityevamanyonyabījādhā- yakamanyonyajanakaṃ ca cittaṃ cittāntarādutpadyamānaṃ anyonyavāsyavāsakatvena pravartate | na ca kuśalenākuśale citte śaktiviśeṡa āhita iti tadakuśalaṃ kuśalatāmā- padyate | kuśalaṃ vā tadakuśalatāṃ śaktiviśeṡamātratvāt | śaktirvījaṃ{5. ^ktibījaṃ ##MSS.##} vāsanetyeko ‘yamartha: | evamakuśalādivāsanāpi vaktavyā | yāvatsāsraveṇānāsrave śaktiviśeṡādhāne ‘pi | anāsraveṇāpi sāsrave śaktiviśeṡādhāne | na tatsāsravaṃ anāsravaṃ saṃpadyate | anāsravaṃ vā sāsravamiti | bhavatāmapi vaibhāṡikānāṃ idaṃ cintyate | yadā sāsravacittasa- manantaraṃ anāsravaṃ anāsravacittasamanantaraṃ vā sāsravacittamutpadyate | tadā kiṃ pūrvaka: sā- sravakalāpo ‘nāsravakalāpo vā śaktimān samanantarapratyayādibhāvenottarakalāpotpattau- utāśaktimān | kiṃ cāta: | yadyaśaktimānsamanantarapratyayādibhāvo ‘pyasya hīyeta | atha śaktimān | sā śakti kiṃ sāsrave cetasi sāsravā | āhosvidanāsravā | @084 taccittaṃ sāsravasyānāsravasya ca cittāntarasya samanantarapratyayādibhāvaṃ kurvattat kiṃ yayaiva śaktyā sāsravasya samanantarapratyayādibhāvaṃ kuryāt | tayaivānāsravasya | yadi tayaiva kathaṃ śaktikāryasāṃka{1. ^saṃka^ ##MSS.##}ryaṃ na bhavet | athānyayā śaktyā sāsravasyānyayānāsra- vasya samanantarapratyayādibhāvaṃ kuryāt | kathamanayorekatra śaktayostasmāccittādananya- yorbhinnarūpatā bhinnakāryatā ca yujyate | yujyate cet | asmākamapi cittādananyāsāṃ śaktīnāṃ tatrāvasthānaṃ kāryabhedaśca bhaviṡyati | evamanāsravasyāpi cittasya sāsra- vānāsravacittasamanantarapratyayādibhāvena saṃbhavata: tathaiva śaktyorbhinnarūpatā kāryabhedaśca vaktavya: | tena yaduktaṃ nanvakuśalaṃ kuśalasya bījamabhyupagataṃ bhavatītyādi tada- yuktaṃ | na hi kuśalāhitena śaktiviśeṡeṇa viśiṡṭaṃ samarthamakuśalamakuśalabījakāryaṃ karoti | kiṃ tarhi | kuśalabījakāryameva karoti | svāhitena tu śaktiviśeṡeṇa tadakuśalaṃ svavījakāryaṃ karoti | tatkathamidamucyate kuśalasyākuśalaṃ bījamiti | brūyāstvamakuśalacitte tatkuśalabījamāhitaṃ kathaṃ akuśalaṃ na bhavatīti | na bhavanto bījārthaṃ jānate | kuśalena cittena nirudhyamānena{2. ##(!)##} tathā śaktiviśiṡṭamakuśalaṃ cittaṃ janyeta | yathā taccittaṃ svotpattiyogyaṃ bhaviṡyati sākṡātpāraṃparyeṇa veti{3. ##16b 2.##} śakti- viśeṡa eva bījaṃ | na bījaṃ nāma kiṃcidasti | prajñaptisattvāt | ata eva prā- ##161.18 (16b-8,9)## ptyaprāptī prajñaptisatyāvucyete{4. ^cyate ##MSS.##} | dravyasatyāveva tu vaibhāṡikā varṇayanti ||36|| ##162.6 (17a-4)## atītānāṃ dharmāṇānatītāpi prāptiriti vistara: | atītānāṃ dharmāṇāṃ tadyathā kliṡṭānāmatītā prāpti: | yā utpannaniruddhā | sāgrajāpi saṃbhavati | saha- ##162.7 (17a-5)## jāpi | paścātkālajāpi | teṡāmevānāgatā prāptiranutpannā | pratyutpannā yā paścā- tkālajā utpannāniruddhā | anāgatānāmapi prāptiratītā yāgrajotpannani{5. ^nnāni^ ##MSS.;##}ruddhā | anāgatā yānutpannā | pratyutpannāgrajotpannāniruddhā | tathā pratyutpannānāmapyatītā @085 prāptiryāgrajotpannaniruddhā | anāgatā yānutpannā | pratyutpannā yā sahajā | atītā- dijātisāmānyaṃ ca grhītvaivamuktaṃ | na tvekasyātītasyāvaśyaṃ trividhā prāpti- rasti | na hi {1. ^syānāgatā pratyutpannā ##MSS. corrected by Tib.##}vipākajasyānāgatātītā vā{1. ^syānāgatā pratyutpannā ##MSS. corrected by Tib.##} prāpti: saṃbhavati | avyākrtāpti: sahajā iti{2. ##Karika 39c.##} vacanāt | yadi tu prati{3. prāpti^ ##C,## prapti^ ##N;##}dravyaṃ prāptivyavasthā kriyeta saṃbhavaṃ pratyetadevaṃ bhavet | kliṡṭānāmutpattipratilambhikānāṃ ca kuśalānāṃ atītādīnāmatītādaya: prāptayo ‘vaśyaṃ bhavanti | na hi prthagjanasyānutpannasya anāsravasya mārgasyātītā pratyutpannā ca prāpti- rasti | sāpavādaścāyamutsargo ‘vagantavya: | avyākrtāpti: sahajā iti vacanāt | asaṃskrtānāṃ tu prāptirutpannaniruddhātītā | anutpannānāgatā | utpannā- niruddhā pratyutpannā | sugamatvāttu na sūtritametat | kāmarūpārūpyāvacarāṇāṃ kāmarū- ##162.13 (17a-7,8)## pārūpyāvacarī yathākramamiti | kāmadhātūpapannasya kāmāvacarāṇāṃ dharmāṇāṃ kāmā- vacarī prāpti: | tasyaiva rūpāvacarāṇāṃ rūpāvacarī | tasyaivārūpyāvacarāṇāmārūpyā- vacarī | rūpadhātūpapannasya ca kāmāvacarāṇāṃ | tadyathā nirmāṇacittānāṃ kāmāvacarī | rūpāvacarāṇāṃ rūpāvacarī | ārūpyāvacarāṇāmārūpyāvacarī | ārūpyadhātūpapannasya taddhā- tukānāṃ taddhātukaiva prāpti: anāptānāṃ caturvidhā ##162.5 (17a-3)## iti | adhātvāptānāṃ saṃskrtāsaṃskrtānāmanāsravāṇāṃ caturvidhā prāpti: | kāmarū- ##162.16(17a-8,9)## @086 pārūpyāvacarī cānāsravā ca | samāsena sarvānanāptānabhisamasyetyartha: | pratyekaṃ tu na ##162.17 (17a-10)## caturvidhā | tata āha | tatrāpratisaṃkhyānirodhasyeti vistara: | kāmadhātūpapannasya kāmāvacarādīnāṃ yathāsaṃbhavamapratisaṃkhyānirodhasya prāpti: kāmāvacarī | rūpadhātūpapa- nnasya rūpāvacarādīnāṃ apratisaṃkhyānirodhaprāptī rūpāvacarī | ārūpyadhātūpapannasyā- rūpyāvacarādīnāmapratisaṃkhyānirodhaprāptirārūpyāvacarī | sattvasaṃtānavaśenaiva hi tatprā- ptirvyavasthāpyate | na tu teṡāṃ vaśena yeṡāmapratisaṃkhyānirodha: | yadi hyevaṃ syāt mārgasatyasyāpratisaṃkhyānirodhaprāptiranāsravā syāt | pratisaṃkhyānirodhasya rūpā- rūpyāvacarī cānāsravā ceti | na kāmāvacarī | kāmadhātorapratipakṡatvāt | rūpā- vacareṇa tu mārgeṇa prāptasya rūpāvacarī prāpti: | ārūpyāvacareṇārūpyāvacarī | anāsraveṇa mārgeṇānāsravā | āryasya tu rūpāvacareṇa mārgeṇa prāptasya rūpāvacarī cānāsravā ca | ārūpyāvacareṇārūpyāvacarī cānāsravā ca | laukikenāryavairāgye visaṃyogāptayo dvidhā ##163.3 (17b-1)## {1. ##Karika VI, 47cd.##}iti vacanāt | mārgasatyasyānāsraivevati | laukikīmasyaprāptiṃ pratiṡedhayati | ##163.4 (17b-2)## seyaṃ samasya caturvidheti | samāsena traidhātukī cānāsravā ceti{2. ##17a 9.##} uktamarthaṃ ni- gamayati ||37|| śaikṡāṇāmi{3. ##Sic MSS;##}ti | śaikṡā dharmā: śaikṡasyānāsravā dharmā: | aśaikṡā aśaikṡasyā- ##163.7 (17b-3)## nāsravā: mārgasatyabhāvā evaite{4. ^vaita ##MSS.;##} draṡṭavyā: | śaikṡāśaikṡebhyastvanye naiva śaikṡā nāśaikṡā: | asaṃskrtā api yāvannaiva śaikṡā nāśaikṡā iṡyante | teṡāṃ ##163.9 (17a-3)## tridhā ##164.1 (17b-5)## prāpti: śaikṡādibhedena | śaikṡī aśaikṡī naivaśaikṡī nāśaikṡī ceti | anāryeṇa prāptasye– @087 ti | prthagjanena prāptasya | tasyaiva śaikṡeṇeti{1. ^kṡaṇe^ ##NC;## = śaikṡeṇa mārgeṇa.} | tasyaiva pratisaṃkhyānirodhasya śaikṡeṇa ##164.2 (17b-6)## mārgeṇa prāptasya śaikṡī | aśaikṡeṇāśaikṡī{2. aśaikṡeṇa prāptāśaikṡīti.} kṡayajñānasaṃprayuktena mārgeṇa prāptasya | visaṃyo- ##164.3 (17b-7)## gaprāptisanniśrayatvāt kṡayajñānasya | yadyapi sā vajropamena śaikṡeṇa prāpyate tadāvāhaka- tvāt | tatprāptatvavacane tu śaikṡyā:{3. ^kṡā: ##MSS.;## śaikṡyā: prāpte: } prāpte: aśaikṡī prāptirviśeṡitā syāditi na tena śaikṡeṇa aśaikṡītyuktaṃ | tasyaivāryamārgaprāptasyānāsraveti | tasyaiva pratisaṃkhyāni- ##164.11 (17b-10)## rodhasya āryamārgaprāptasya anāsravā | mārgasatyasya cānāsravā | prāptirityadhikrtaṃ | āryeṇa laukikamārgaprāptasya pratisaṃkhyānirodhasya prāpti: kiṃ sāsravā utāho ‘nāsravā | ubhayathetyāha | sā kasmānnoktā saviśeṡaṃ bhāṡyaṃ | paścāddarśayiṡyate laukikenāryavairāgye visaṃyogāptayo dvidhā iti nocyate | yā tvasaṃkīṇā prāpti: | saivehocyate iti veditavyaṃ || durbalatvāditi | anabhisaṃskāravattvāddurbalatvaṃ | dve abhijñe iti | divyacakṡu- ##164.15 (18a-5)## rabhijñāṃ divyaśrotrābhijñāṃ | nirmāṇacittaṃ ca varjayitvā | kim | ##165.1 (18a-7,8)## avyākrtāpti: sahajā iti saṃbandhanīyaṃ | teṡāṃ hi balavattvāditi vistara: | teṡāṃ hi divyacakṡura- bhijñādīnāṃ balavattvāt | kiṃ | pūrvaṃpaścātsahajā prāpti: | prayogaviśeṡaniṡpatteri- ##165.2 (18a-9)## ti | prayogaviśeṡeṇa niṡpattirdivyacakṡurabhijñādīnāṃ | tasyā: prayogaviśeṡaniṡpatte- rbalavattvaṃ | balavattvātpūrvaṃpaścātsahajā prāptirityarthasaṃbandha: | śailpasthānikasyāpi ##165.4 (18a-10)## kasyacit tadyathā viśvakarmaṇa: | airyāpathikasya ca tadyathā sthavirasyāścajita: | @088 atyarthasabhyastasya bhrśamātmasātkr{1. ^sāskr^ ##NC,## ^sākr^ ##T;##}tasyecchanti vaibhāṡikā: | kiṃ | pūrvaṃpaścātsahajā prāptiriti ||38|| ##165.7 (18a-3)## nivrtasya ca rūpasya iti | caśabda: samuccayārtha: | prāpti: sahajeti samuccīyate | tacca kliṡṭaṃ rūpaṃ pratha- madhyānabhūmikameva vijñaptirūpaṃ veditavyaṃ | tato ‘nyāsu bhūmiṡu tadutthāpakābhāvāt | ##165.13 (18b-2)## adhimātreṇāpīti vistara: | adhimātreṇāpi cittena nivrtā vijñaptirutthāpitā | ##165.14 (18b-3)## tadeva cādhimātraṃ vijñapticittaṃ avijñaptiṃ notthāpayati | ato daurbalyasiddhi: | tasyā daurbalyasiddhe: sahajaiva prāpti: | prāptibheda iti | vipākajādīnāmanivrtā- vyākrtānāṃ sahajā prāpti: | abhijñādvayādīnāṃ tu pūrvaṃpaścātsahajāprāptiriti tadbheda: | ##165.8 (18a-4)## kāme rūpasya nāgrajā ##166.1 (18b-5)## iti | kāmāvacarasya kuśalākuśalasya vijñaptyavijñaptirūpasyāgrajā prāpti: sarvathā nāsti | yadi kuśalasya yadyakuśalasya {2. nāstyevetyartha:}nāstyeva sarvathetyartha:{2. nāstyevetyartha:} | sahajā cāsti paścātkālajā ceti{3. veti ##NC,## ^jaiveti ##T;##} saṃbhavata: | tadyathā prathamasya vijñaptyavijñaptikṡaṇasya ādau sahajā prāptirbhavati | dvitīyādiṡu kṡaṇeṡu tasyaivādyasya kṡaṇasya paścātkālajā bhavati | evamanyeṡāmapi dvitīyādīnāṃ kṡaṇānāṃ sahajā paścātkālajā prāptirvedi– tavyā | kāmāvacarasyaiva rūpasyāgrajā prāptipratiṡedhāddhyānānāsravasaṃvararūpasyāgrajā prāptirastyevetyutsrṡṭā bhavati || ##166.4 (18b-10)## aprāptiranivrtāvyākrtaiva sarvā | kasmādyavasthāpyate | yadyaprāpti: kleśānāṃ kliṡṭā bhavet | prahīṇakleśasya kleśavadeva na syāt | yadi kuśalā syāt | samu- cchinnakuśalamūlasya na syāt | anāsravāṇāṃ dharmāṇāmaprāptiranāsravā syāt | kiṃ @089 syāt | prthagjano na syānnityamāryadharmasamanvāgatatvāt | pāriśeṡyādanivrtāvyākrtai- vāprāptiriti vyavasthāpyate | pratyutpannasya nāstyaprāpti: pratyutpanneti | pratyu- ##166.6 (19a-1)## tpannasya dharmasya prāptirvartate | tasmādasyāprāptirnāsti pratyutpannā | tasya prāptya- prāptyo: samavadhānāsambhavāt | atīnātāgatayostu traiyadhvikīti | aprāptānāṃ prā- ##166.7 (19a-2)## ptavihīnānāṃ ca prāyogikānāṃ guṇānāmanāgatānāṃ ca cakṡurādīnāmapi ca yeṡāṃ prāptirnāsti atītāpyastyaprāptiranāgatāpi pratyutpannāpi | srotonyāyena hi teṡā- maprāptirutpadyate nirudhyate ‘nāgatāvasthāneti ||39|| kāmādyāptāmalānāṃ ca ##166.9 (18b-8)## iti | tridhā ityanukarṡaṇārthaścakāra: | kāmādiṡu dhātuṡu āptā aviyuktā: kāmādyāptā: | kāmā- dyāptānāmamalānāṃ cā{1.vā^ ##MSS.;##}prāptistrividhā | upapattyāśrayavaśena tadyavasthāpanāt | dharmasa- ##166.13 (19a-3)## hāvyavasthāyinī hyaprāpti: | na prāptivaddharmavaśena vyavasthāpyate | tasmātkāmadhātū- ##166.14 (19a-4)## papannasya kāmarūpārūpyāvacarāṇāṃ anāsravāṇāṃ ca dharmāṇāmaprāpti: kāmāvacarī | rūpadhātūpapannasya rūpāvacarī | ārūpyadhātūpapannasya ārūpyāvacarī | tadyathā kā- madhātūpapannasya prāyogikāṇāṃ guṇānāmupapatti{2. ^mutpatti^ ##MSS.##}lābhikānāmapi kuśala{3.=kuśalamūla.}samucchedāvasthāyāṃ aprāptiravītarāgatvācca rūpārūpyāvacarāṇāmakliṡṭānāmaprāpti: prthagjanatvāccānāsravā- ṇāmaprāpti: kāmāvacarī | tathā rūpadhātūpapannasya kāmāvacarāṇāṃ bhūmisaṃcāratyaktānāṃ rūpārūpyāvacarāṇāṃ ca {4. ##Simply## prāyogikānāṃ ##MSS.;##}prāyogikānāṃ guṇānāṃ{4. ##Simply## prāyogikānāṃ ##MSS.;##} prthagjanatvāccānāsravāṇāmaprāptī rūpā- vacarī | tathaiva cārūpyadhātūpapannasya kāmarūpāvacarāṇāṃ bhūmisaṃcāratyaktānāmārūpyā- ##(19a-6)## vacarāṇāṃ ca prāyogikānāṃ guṇānāṃ prthagjanatvādeva cānāsravāṇāmaprāptirārūpyāva- @090 ##167.1 (19a-7)## carīti neyaṃ || prthagjanatvaṃ katamat | āryadharmāṇāmalābha iti | anena śāstrapāṭhe nānāsravatvābhāvamaprāpterdarśayati | katameṡāmāryadharmāṇāmalābha iti | āryadharmā du:khe dharmajñānakṡāntimārabhya sarvo ‘nāsravo mārga iti | ata evaṃ prcchati | sarveṡāma- ##167.5 (19a-8)## viśeṡavacanāditi | sarveṡāṃ du:khe dharmajñānakṡāntyādīnāṃ śaikṡāśaikṡajñānānāmalābha: | kasmāt | aviśeṡitatvāt | yadyevamutpannāyāmapi du:khe dharmajñānakṡāntau pariśiṡṭānā- māryadharmāṇāmalābho ‘syāstīti anārya: syāt | tasmādidamāha | sa tu yo vinā lābheneti | yo vinā lābhenālābha: | tatprthagjanatvamiti | anyathā hīti vi- stara: | yadyārthadharmāṇāṃ lābhe ‘pi sati anyeṡāmapi dharmāṇāmalābha: prthagjanatvamiṡyate | ##167.7 (19a-9)## buddho ‘pi śrāvakapratyekabuddhasaṃtānikairāryadharmairasamanvāgamāt anārya: syāt | ##167.9 (19a-10)## kevalālābhagrahaṇāttu prasaṅga: | evaśabdastarhi paṭhitavya iti | āryadharmāṇāmalābha ##167.11 (19b-1)## eveti | ekapadānyapi hyavadhāraṇānīti | kevalapadānyapītyartha: | abbhakṡo vā- yubhakṡa iti | abbhakṡa eva vāyubhakṡa eveti nocyate | evaśabdasya cārtho gamyate | tadvadihāpīti | atha vā apa eva yo bhakṡayati | so ‘bbhakṡa: | yo vāyumeva bhakṡa- yati | sa vāyubhakṡa iti | yathātra luptanirdiṡṭasya evakārasyāvadhāraṇārtho gamyate | ##167.11 (19b-2)## tadvadihāpyalābha eveti | du:khe dharmajñānakṡāntita{1. ^tista^ ##MSS.;##}tsahabhuvāmityapara iti vistara: | du:khe dharmajñānakṡāntestatsahabhuvāṃ ca vedanādīnāṃ dharmāṇāmalābha: prthagjanatvam | asmi- npakṡe utpannāyāmapi du:khe dharmajñānakṡāntau pariśiṡṭānāmāryadharmāṇāmalābho ‘stītyanārya: syāditi yo doṡa ukta: | sa na saṃbhavati | yadā tarhi phalaprāpti: | tadā du:khe dharmajñānakṡāntitatsahabhuvāṃ vihāniriti phalaprāptāvanārya: syāditi doṡapari- hārārthamāha | na ca tattyāgāt | na ca teṡāṃ kṡāntisahabhuvāṃ tyāgāt | anāryatva- ##167.15 (19b-3)## prasaṅga: | tadalābhasyātyantaṃ hatatvāt | tasyālābhasyātyantavihīnatvāt | katham | asāvatyantaṃ hatastatsaṃtāne punaranutpatte: | te tarhi trigotrā iti | śrāvakapra- @091 tyekabuddhabuddhagotrā iti | katameṡāmalābha: | sarveṡāmiti | śrāvakādigotrāṇām | ##167.15 (19b-4)## evaṃ tarhi sa eva doṡa iti | buddho ‘pi trigotrālābhādanārya: syādityartha: | ##167.16 (19b-5)## puna: sa eva parihāra iti | sa tu yo vinā lābheneti pūrvavatprapañco yāvattadyathā abbhakṡo vāyubhakṡa iti | yatnastarhi vyartha iti | kṡāntipariśiṡṭāryadharmālābhasadbhāvāda- nārya: syādityasya doṡasya parihārāya kṡāntitatsahabhuvāmalābha: prthagjanatvamiti yo yatna: | sa vyartha: syāt | pūrvapakṡadoṡaparihāra evāyamāsthīyate | anutpannāryadharmā ##167.19 (19b-7)## saṃtatiriti | anutpannā āryadharmā asyāmityanutpannāryadharmā saṃtati: prthagjanatvaṃ | anutpannāryamārgā skandhasaṃtatirityartha: | arthādutpannāryadharmā saṃtatirāryatvamityuktaṃ bhavati āśrayaparāvrtte: || atheyamaprāptiriti | sarvadharmāprāptiścodyate | nāryadharmāprāptireva | yathā tāva- diti | udāharaṇametat | tasya lābhāntadvihīyata iti | tasyāryamārgasya lābhā- ##168.4 (19b-9)## ttatprthagjanatvamalābhalakṡaṇaṃ vihīyate | kiṃdhātukaṃ tatprthagjanatvaṃ | tridhātukamityeke | nanu copapattyāśrayavaśenālābho vyavasthāpyate | prthagjanatvaṃ cālābhasvabhāvaṃ | tasmā- dasya kāmāvacarasya sattvasya kāmāvacarameva prthagjanatvamasti | na rūpārūpyāva- caram | atastraidhātukaṃ vihīyata iti ayujyamānametatpaśyāma: | atha punaranutpatti- dharmatāṃ tadāpannamiti krtvā traidhātukaṃ tadvihīyata iti upacārakalpanā | bhava- tveṡā | naiṡā vāryate | kāmāvacarasyaiva tvekasya prthagjanatvasya prāptirasti | tallau- kikāgradharmāvasthāyāṃ vihīyata iti vedayāma: | tacca kāmavairāgye navame vimu- ktimārge{1. ##N adds here:## teṡāṃ prahāṇāṃ bhavatīti , ##which Tib. also omits.##} prahīyate | rūpārūpyadhātvorutpadyamānasya tvāryasya pratibhūmyavsthitānāṃ prthagjanatvānāṃ āryamārgaprāptisāmarthyānnaiva prāptirutpadyate | pratibhūmi tu navame vi- muktimārge teṡāṃ prahāṇaṃ bhavatīti avagantavyaṃ | bhūmisaṃcārācceti | yadā ca kā- madhātorvairāgyaṃ krtvā prathamaṃ dhyānaṃ saṃcarati | tadā ca tatkāmāvacaraṃ prthagjantvaṃ @092 vihīyate | na cāryo bhavati prathamadhyānabhūmikaprthagjanatvaprādurbhāvāt | evamā{1. evanā^ ##MSS.;##}rūpya- dhātusaṃcārādrūpāvacaraṃ prthagjanatvaṃ vihīyate | ūrdhvabhūmeścādharāṃ bhūmiṃ saṃcarate | ūrdhvabhū- ##168.5 (19b-10)## mikaṃ prthagjanatvaṃ vihīyata iti vaktavyam | evamanyeṡāmapi yojyamiti | yathā ryamārgasya prāptyā prthagjanatvamaprāptirvihīyata iti yojitaṃ | evamanyeṡāmapi śruta- cintāmayādikānāṃ dharmāṇāmaprāptirvihīyata iti yojyaṃ | kathaṃ | kāmāvacarāṇāṃ tā- vacchrutacintāmayādikānāṃ dharmāṇāṃ prāptilābhādaprāptirvihīyate | upapattilābhikānāṃ ca kuśalānāṃ prāptyā samucchinnakuśalasyāprāptirvihīyate | bhūmisaṃcārācca | yadā cāyaṃ kāmadhātoścyutvā prathamaṃ dhyānamupapattyā saṃcarati | tadā ca tadbhūmikānāṃ gatisaṃ- grhītānāṃ skandhānāmaprāptirvihīyate | akliṡṭāvyākrtā eva hi gatayo vakṡyante{2. ##See 5b 6.##} | avyākrtāpti: sahajā iti{3. ##Karika II, 39c.##} coktam | evaṃ prathamadhyānabhūmikānāṃ prāyogikānāṃ guṇānāṃ prāpteraprāptirvihī- yate | bhūmisaṃcārācca | ūrdhvabhūmikānāṃ gatisaṃgrhītānāṃ skandhānāṃ tadbhūmisaṃcārādvihī- yata iti | idamekeṡāṃ bhūmisaṃcāravyākhyānodāharaṇaṃ | tatra aviviktaṃ paśyāma: | ūrdhvabhūmikānāṃ gatisaṃgrhītānāṃ skandhānāma{4. skandhāyatanānāma^ ##MSS.;##}prāptirna kevalaṃ bhūmisaṃcārādvihīyate | kiṃ tarhi | tatprāptito ‘pīti | idaṃ tvasaṃkīrṇamudāharaṇaṃ paśyāma: | tadyathā dvi- tīyādidhyānabhūmikānāṃ prāyogikānāṃ guṇānāṃ tadalābhina: kāmāvacarasya sattvasyā- prāptirasti | sa yadi kāmavairāgyaṃ krtvā prathamadhyāna upapadyate | sā teṡāmaprā- ptirbhūmisaṃcārādvihīyate | prathamadhyānabhūmikā tu teṡāmaprāptirudbhavati | ityevamanyeṡā- mapi yojyaṃ || ##168.9 (20a-2)## nanu caivamanavasthāprasaṅga: prāptīnāmiti | prāpterapi prāpti: | asyā apyanyā | ##168.10 (20a-3)## tasyā apyanyā ityanavasthā | parasparasamanvāgamāditi | prāptiprāptiyogātprāptyā @093 samanvāgata: | prāptiyogātprāptiprāptyā samanvāgata ityartha: | prāptyutpādāditi vi- ##168.12 (20a-4)## stara: | prāptyutpādāttena dharmeṇa cittena vā samanvāgato bhavati | prāptiprāptyā ##168.13 (20a-5)## ca samanvāgata iti vartate | prāptiprāptyutpatte: prāptyaiva samanvāgato bhava- tīti | evaṃ prāptirubhayatra vyāpriyate | prāptiprāptistvekatreti | ato nānavasthā | ##168.14 (20a-6)## kuśalasya kliṡṭasya ceti | anayoragrajapaścātkālajaprāptitvādgrahaṇam | avyākr- tasya hi sahajaiva prāptiriti | dvitīye kṡaṇa iti vistara: | dvitīye kṡaṇe ##168.15 (20a-7)## tasya dharmasya tatprāpte: prāptiprāpteśca prāptaya iti tisra: prāptaya: | prāptiyogāddhi tai: samanvāgato bhavati | tābhistisrbhi: prāptibhi: samanvāgamārthaṃ punastisro ##168.17 (20a-8)## ‘nuprāptaya udbhavantīti ṡaḍbhavanti prāptaya: | prathamadvitīyakṡaṇotpannānāṃ dravyā- ṇāmiti | dharmeṇa sārdhaṃ navānāṃ dravyāṇāṃ nava prāptaya: sāddharmanuprāptibhiraṡṭādaśa ##168.19 (20a-9)## bhavanti | evamuttarottaravrddhiprasaṅgeneti vistara: | uttarottarasya kṡaṇasya vrddhi: prā- ptibhi: | uttarottare vā kṡaṇe vrddhi: prāptīnāṃ | tasyā: prasaṅga: uttarottaravrddhiprasaṅga: | tena | uttarottaravrddhiprasaṅgena | etā: prāptayo visarpantya iti | diṅmātraṃ darśayi- ṡyāma: | caturthe kṡaṇe prathamakṡaṇotpannaistribhirdharmai: prāptyanuprāptimadbhirbhavitavyaṃ | dvi- tīyakṡaṇotpannābhirapi ṡaḍbhi: prāptyanuprāptibhi: puna: prāptyanuprāptimatībhirbhavitavyam | evaṃ trtīyakṡaṇotpannābhiraṡṭādaśabhi: prāptyanuprāptibhi: punarapi prāptyanuprāptimatī- bhirbhavitavyamiti | prathamadvitīyatrtīyakṡaṇotpannānāṃ saptaviṃśati: prāptaya: sārddhamanu- prāptibhistāvatībhiriti catu:pañcāśatprāptayaścaturthe kṡaṇe bhavanti | pañcame tu kṡaṇe pratha- madvitīyatrtīyakṡaṇotpannā: prāptyanuprāptaya: punaścatu:pañcāśaccaturthakṡaṇotpannaprāptyanuprā- ptayaśca dviścatu:pañcāśadbhavanti | trīṇi catu:pañcāśatkāni dvāṡaṡṭhyuttaraśataṃ prāptīnāṃ jāyate | evamuttarottaravrddhiprasaṅgo vaktavya: | atītānāgatānāmiti | atra pratyu- ##169.2 (20a-10)## tpannāgrahaṇamanāvaśyakatvāt | utpattilābhikānāṃ ceti | atra prāyogikāgrahaṇama- nāvaśyakatvādeva | sasaṃprayogasahabhuvāmiti | savedanādisajātyādīnām | anādyanta– ##169.4 (20b-1)## saṃsāraparyāpannānām | anādāvanante ca saṃsāre saṃgrhītānāṃ | anantā aprameyā @094 ##169.6 (20b-2)## ekasya prāṇina: | kiṃ aṅga bahūnāṃ| kṡaṇe kṡaṇe upajāyante prāptaya iti | ##169.7 (20b-3)## anantadravyā eva{1. evam ##MSS.##} | anantaprāptidravyā ityartha: | atyutsavo batāyaṃ prāptīnāmi- ti | parihāsavacanametat | kevalaṃ na prativātinya: arūpiṇītvāt yato ‘vakāśaṃ labhante prāptaya: ||40|| ##V. II 3. 169.12 (1a-7)## sabhāgatā sattvasāmyam iti vistara:{2. ##Om. Tib.##} | samāno bhāgo bhajanameṡāmiti sabhāgā: | tadbhāva: sabhāgatā | samā- ##169.16 (1a-8)## no vā bhāgo bhajanaṃ sabhāga:{3. bhāga: ##MSS.##} | sabhāga eva sabhāgatā | yadyogātsabhāgo bhavati taddravyaṃ | sattvānāṃ sāmyaṃ sāmānyaṃ sādrśyamityartha: | sattvagrahaṇamasattvanirāsārthaṃ sattvānāṃ sattvasaṃkhyātānāṃ ca dharmāṇāṃ sādrśyaṃ sabhāgatā | asattvasaṃkhyātānāṃ śā- liyavādīnāṃ neṡyate | nikāyasabhāga ityasyā: śāstre saṃjñeti | jñānaprasthānā- dike śāstre nikāyasabhāga iti anayā saṃjñayā ayaṃ cittaviprayukto nirdiśyate | iha tu ślokabandhānuguṇyāt sabhāgatā ##170.1 (1a-9, 10)## iti anayā saṃjñayetyabhiprāya: | sā punarabhinnā bhinnā ceti | yā sarvasattvavartinī | sā pratisattvamanyānyāpyabhinnetyucyate sādrśyāt | na hi sā yathā vaiśeṡikāṇā- mekā nityā ceti | bhinnā yā{4. dyā ##MSS.## bhinnā yā} kvacidvartate kvacinna vartate | tata āha | bhinnā ##170.5 (1a-11)## punariti vistara: | dhātavastraya: kāmādaya: | gataya: pañca narakādaya: | yonayaśca- ##170.6 (1b-1)## tasro ‘ṇḍajādaya: | jātayo brāhmaṇādaya: | ādiśabdena upāsikābhikṡuṇīnaivaśaikṡanā- ##170.7 (1b-2)## śaikṡādaya: saṃgrhyante | skandhāyatanadhātuta iti | rūpaskandhasabhāgatā yāvaddharmadhātusabhā- ##170.9-11 (1b-3,4)## gatā | aviśiṡṭamiti | sāmānyarūpaṃ | prajñaptiśceti | abhidhānaṃ cetyartha: | evaṃ @095 skandhādibuddhiprajñaptayo ‘pi yojyā iti | yadi skandhasabhāgatādravyamaviśiṡṭaṃ na syādanyonyaviśeṡabhinneṡu skandheṡu skandha: skandha ityabhedena buddhirna syātprajña- ptiśceti | evaṃ dhātvādibuddhiprajñaptayo ‘pi yojyā ityeke paṭhanti | teṡāmevaṃ vaktavyaṃ | yadi sabhāgateti vistareṇa yāvadanyonyaviśeṡabhinneṡu dhātuṡu kāmāva- cara: kāmāvacara iti abhedena buddhirna syātprajñaptiśceti | catu:koṭika iti | ##170.12-15 (1b-5)## syāt cyavetopapadyeta | na ca sattvasabhāgatāṃ vijahyānna ca pratilabheteti | sattvasabhāgatāmiti | sattvānāṃ sabhāgatā sattvasabhāgatā manuṡyatvādilakṡaṇā | sattvagra- haṇaṃ hi dharmaviśeṡaṇārthaṃ | sattvasabhāgatā hyatra catu:koṭike vivakṡitā na dharma- sabhāgateti | na tu sattvassattva ityākārasabhāgatehābhipretā | yadi hi sābhipretā syāt | trtīyā koṭirna sidhyeta gatisaṃcāre’pi {1. ti ##MSS.##} tasyā: sattvasabhāgatāyāstādava- sthyāt | tatraivopapadyamāna iti | tadyathā manuṡyagateścyutvā manuṡyagatāvevopadyamāna: | ##170.15 (1b-6)## manuṡyagateścyavate maraṇādupapadyate ca tasyāmeva pratisaṃdhibandhāt | na cāsau manu- ṡyasabhāgatāṃ vijahāti na ca pratilabhate | tasyā manuṡyasabhāgatāyāstādavasthyāt | dvitīyā{2. ^ya ##MSS.##} niyāmamavakrāmanniti | sa sattvasabhāgatāṃ prthagjanatvasvabhāvāṃ sabhā- ##170.16 (1b-6)## gatāṃ vijahāti | āryatvasvabhāvāṃ sabhāgatāmaparāṃ pratilabhate | trtīyā gati- ##170.18 (1b-7)## saṃcārāditi | tadyathā manuṡyagateścyutvā devagatāvupapadyamāna: | cyavate tathaiva mara— ṇādupapadyate ca pratisaṃdhibandhāt | sattvasabhāgatāṃ manuṡyasabhāgatālakṡaṇāṃ vijahā- ti | pratilabhate ca devasabhāgatālakṡaṇāmaparāmiti | caturthyetānākārānsthāpa- yitveti | pūrvoktakoṭisvabhāvaprakārānvarjayitvetyartha: | tadyathā jīvan prthagjana āryo vā kiṃcidalabhamāna: || yadi prthagjanasabhāgatā nāma dravyamasti kiṃ puna: prthagjanatvena ārya- ##170.19 (1b-8)## dharmālābhasvabhāvena kalpitena prayojanamiti vākyaśeṡa: | prthagjanasabhāgatayaiva @096 ##171.1 (1b-9)## prthagjana iti paricchidyeta yathā manuṡyasabhāgatayaiva manuṡya iti | na hi manu- ṡyasabhāgatāyā anyanmanuṡyatvaṃ kalpyate vaibhāṡikairalābhavadanyasvabhāvaṃ | tatra ca sādhanaṃ | na svasabhāgatāyā anyatprthagjanatvaṃ | svasabhāgatāpratyayābhidheyatvāt | manu- ##171.2 (1b-10)## ṡyatvavat || naiva ca loka: sabhāgatāṃ paśyati | arūpiṇītvāditi | na lo- kaścakṡuṡā sabhāgatāṃ paśyatyarūpiṇītvādarūpavatītvādarūpasvabhāvatvādvā | yathā na paśya- ti | evaṃ na śrṇoti yāvanna sprśatīti | anena pratyakṡāsiddhatāṃ darśayati | na caināṃ prajñayā paricchinattīti | anenānumānenāpi na sidhyati iti darśayati | ##171.4 (2a-1) pratipadyate ca sattvānāṃ jātyabhedaniti | satyā api tasyā: kathaṃ tatra vyāpāra iti | jātyabhedapratipattau jātyabhedapratipattirasti | sā tu na sabhāgatayā dravyāntarakalpitayā krtā pramāṇenānupalabhyamānatvena tasyā vyāpārāsaṃbhavāt || vrūyā- stvaṃ | na nirnimittā sāmānyabuddhirbhavitumarhati | tena yannimittaṃ tasyā: sāmā- nyabuddhe: | tatsabhāgatā nāma dravyamiti {1. ^vyatāmiti ##NT.##} | vayamapi tāṃ sāmānyabuddhiṃ sanimittāṃ brūma: | sādrśyakrtā hi sā buddhi: | tacca sādrśyaṃ na dravyāntaramiti brūma: | ##171.5 (2a-2)## tenocyate | api cā{2. vā ##NC.##}sattvasabhāgatāpi kiṃ neṡyata iti vistara: | na dravyā- ntarasabhāgatānimittā sattva: sattva iti sāmānyabuddhi: | sāmānyākārapravrttatvāt | ##171.6 (2a-3##) śāliyavamudgamāṡādisāmānyabuddhivat | śāliyavasvajātisādrśyakrtā hyeṡā sā- mānyabuddhina: | ca teṡāṃ svajātisādrśyaṃ svato ’rthāntaraṃ bhavati || tāsāṃca sabhā- gatānāmiti vistara: | anyā sattvasabhāgatānyā dhātusabhāgatānyāgatisabhāgateti anyonyabhinnā: sabhāgatā iṡyante | tāsāṃ sabhāgateti prajñaptiriyaṃ sabhāgatā iyaṃ ##171.10 (2a-4)## sabhāgatetyabhedena kathaṃ bhavadbhi: kriyate vyavahāra: | pratyayaśca kathaṃ jāyate | yadya- trāpi sabhāgatāntaraṃ pratijñāyeta yena sabhāgatāsāmānyabuddhirbhavet | bhavet{3. ^venna ##MSS.## bhavet so ‘yamapakṡa:} so ‘yama-